जामनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जामनगरमण्डलम्

Jamnagar district

જામનગર જિલ્લો
मण्डलम्
गुजरातराज्ये जामनगरमण्डलम्
गुजरातराज्ये जामनगरमण्डलम्
देशः  India
विस्तारः १४,१२५ च.कि.मी.
जनसङ्ख्या(२०११) २,१५९,१३०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website jamnagar.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)

जामनगरमण्डलम् (गुजराती: જામનગર જિલ્લો, आङ्ग्ल: Jamnagar district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति जामनगरम् इति नगरम् । अस्मिन्नेव मण्डले तिष्ठति भगवतः कृष्णस्य द्वारका

भौगोलिकम्[सम्पादयतु]

जामनगरमण्डलस्य विस्तारः १४,१२५ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे राजकोटमण्डलं, पश्चिमे अरब्बीसमुद्रः, उत्तरे 'गल्फ् आफ् कच्छ', दक्षिणे पोरबन्दरमण्डलम् अस्ति । अस्मिन् मण्डले ५५४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । भागेडी, फूलझर, आजी, घी, सोरठि, रणमती, नागमती, भवानी, धोलावडी, कालावडी, धाहर, पन्ना, रूपवती, सौनी, खारी, वर्ती, सोनमती, वीरडी इत्येताः अस्मिन् मण्डले प्रवहन्त्यः प्रमुखाः नद्यः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं जामनगरमण्डलस्य जनसङ्ख्या २१,५९,१३० अस्ति । अत्र ११,१४,३६० पुरुषाः १०,४४,७७० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.३८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ७४.४०% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ भाणवड २ ध्रोल ३ जामजोधपुरं ४ जामनगरम् ५ जोडिया ६ कालावड ७ कल्याणपुरं ८ खम्भालिया ९ लालपुरम् १० ओखा

कृषिः वाणिज्यं च[सम्पादयतु]

पपितफलं, चिकूफलम्, आम्रफलं, नारिकेलः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि फलानि सन्ति । पलाण्डुः, वार्तिकी ('टमेटो'), आलुकं, 'कोलीफ्लवर्', 'क्लस्टर् बीन्स्', लसुनं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि शाकानि सन्ति । सुगन्धद्रव्याणि/परिव्ययाः, कलायः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि सस्यानि सन्ति । गुजरातराज्यस्य मण्डलेषु कलायस्य उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । लसुनस्य उत्पादनेऽपि अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । पित्तलोत्पादनं, वर्णयुक्तपटनिर्माणम् ('बान्धणी'निर्माणम्), 'एञ्जिनियरिङ्ग्', तैलोत्पादनं, 'प्ल्यास्टिक्स्', रासायनिकोद्यमः, लवणोत्पादनं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति । 'रिलयन्स् पेट्रोकेमिकल्स्' नामकः अतिविशालः यन्त्रालयः जामनगरे संस्थापितोऽस्ति । अपि च जामनगरे एव विद्यमानः आयुर्वेदविश्वविद्यालयः समग्रे भारते प्रतिष्ठितः, प्रसिद्धः, परिगणितश्च ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्य मण्डलस्य केन्द्रे जामनगरे स्थितः लखोटानामकः तडागः प्रसिद्धं वीक्षणीयस्थलम् अस्ति । तडागं परितः उद्यानं, मृगालयः च अस्ति । लखोटा-सङ्ग्रहालयः अपि प्रसिद्धं वीक्षणीयस्थलम् अस्ति । पुरातनं खिजडा-मन्दिरम् अपि जामनगरे एव अस्ति । १९८२ तमे वर्षे संस्थापितं भारतस्य प्रथमं 'मरीन् न्याषनल् पार्क्' अस्मिन्नेव मण्डले अस्ति । अस्मिन्नेव मण्डले द्वारकायां विद्यमानः जगत्प्रसिद्धः कृष्णस्य द्वारकाधीशदेवालयः यात्रिकाणां प्रमुखं वीक्षणीयस्थलम् अस्ति । नागेश्वरदेवालयोऽपि अस्मिन्नेव मण्डले वर्तते । द्वादशज्योतिर्लिङ्गेषु अन्यतमं नागेश्वरनामकं ज्योतिर्लिङ्गम् अस्मिन् देवालये अस्ति । अस्मिन् मण्डले बहवः सागरतटाः सन्ति । तेषु पिरोटन-द्वीपस्य सागरतटः, बालाछडी-सागरतटः च प्रसिद्धं वीक्षणीयस्थलम् अस्ति । खिजडिया-पक्षिधाम, गागा-वन्यजीविधाम, रतनबाई मस्जिद् च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जामनगरमण्डलम्&oldid=458250" इत्यस्माद् प्रतिप्राप्तम्