दक्षिणजम्बुद्वीपः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दक्षिण एशिया इत्यस्मात् पुनर्निर्दिष्टम्)
दक्षिणजम्बुद्वीपः
South Asia (orthographic projection).svg
विस्तीर्णम् 51,34,641 किमी2 (19,82,496 वर्ग मील)
जनसङ्ख्या 1.94 बिलियन् (2020)
जनसङ्ख्यासान्द्रता 362.3 /किमी2 (938 /वर्ग मील)
राष्ट्रीयता दक्षिणजम्बुद्वीपीय
देशाः
अवलम्बिताः ब्रिटानीय हिन्दुमहासारप्रदेशः
भाषाः
समयवलयानि
अन्तर्जालस्य TLD .af, .bd, .bt, .in, .io, .lk, .mv, .np, .pk
बृहत्तमनगराः

दक्षिणजम्बुद्वीपः (हिन्दी: दक्षिण एशिया, आङ्ग्ल: South Asia) जम्बुद्वीपस्य दक्षिणक्षेत्रम् अस्ति, यत् भौगोलिक-सांस्कृतिकपदयोः परिभाषितम् अस्ति । अस्मिन् क्षेत्रे अफगानिस्थान[२], नेपाल, पाकिस्थान, बाङ्गलादेशः, भारत, भूटान, मालाद्वीपः, श्रीलङ्का देशाः विद्यते । स्थलाकृतिकतया अस्मिन् भारतीयपट्टिका-प्रधानता वर्तते, दक्षिणेन सिन्धुमहासागरेण, हिमालयं-काराकोरं-पामिरं तथोत्तरे च बहुधा परिभाषितम् । अमूनदी यत् हिन्दुकुशपर्वतस्य उत्तरतः उत्तिष्ठति, वायव्यसीमायाः भागं भवति । भूमौ (घटीवत्) दक्षिणजम्बुद्वीपः पश्चिमजम्बुद्वीपेन, मध्यजम्बुद्वीपेन, पूर्वजम्बुद्वीपेन, आग्नेयजम्बुद्वीपेन च परिसीमितः अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. जनसङ्ख्यानुसारं विश्वस्य शीर्ष १०० नगरक्षेत्रेषु
  2. अफगानिस्थानदेशः कदाचित् मध्यजम्बुद्वीपस्य भागः मन्यते । इस्लामिकगणराज्यं मध्य-दक्षिणजम्बुद्वीपयोः मध्ये अफगानिस्थानं सम्बन्धरूपेण मन्यते स्म ।
"https://sa.wikipedia.org/w/index.php?title=दक्षिणजम्बुद्वीपः&oldid=468309" इत्यस्माद् प्रतिप्राप्तम्