भारतस्य राष्ट्रियपञ्चाङ्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१२:०८, १२ आगस्ट् २०१६ पर्यन्तं NehalDaveND (सम्भाषणम् | योगदानानि) (→‎Calendar structure: संचित्रसारमञ्जूषे योजनीये using AWB) द्वारा जातानां परिवर्तनानाम् आवलिः


Calendar structure

भारतम् भारतस्य राष्ट्रियद्योतकानि
ध्वजः त्रिरङ्गः
चिह्नम् सिंहचतुर्मुखम्
पञ्चाङ्गम् शकपञ्चाङ्गम्
राष्ट्रगानम् जन गण मन
राष्ट्रगीतम् वन्दे मातरम्
पुष्पम् कमलम्
फलम् आम्रम्
नदी गङ्गा
वृक्षः वटवृक्षः
पशुः व्याघ्रः
जलचरप्राणी गङ्गानद्याः डोल्फिन्
कविः रवीन्द्रनाथ ठाकुर
बङ्किमचन्द्र चट्टोपाध्याय
पक्षी मयूरः
नाणकचिह्नम् रूप्यकम्
संस्कृतमासाः कालः आरम्भदिनाङ्कः (Gregorian) उष्णकटिबन्धीयराशिः (Tropical Zodiac)
1 चैत्रः 30/31 March 22* Aries
2 वैशाखः 31 April 21 Taurus
3 ज्येष्ठः 31 May 22 Gemini
4 आषाढः 31 June 22 Cancer
5 श्रावणः 31 July 23 Leo
6 भाद्रपदः 31 August 23 Virgo
7 आश्विनः 30 September 23 Libra
8 कार्तिकः 30 October 23 Scorpio
9 मार्गशीर्षः 30 November 22 Sagitarius
10 पौषः 30 December 22 Capricorn
11 माघः 30 January 21 Aquarius
12 फाल्गुनः 30 February 20 Pisces