भारतस्य राष्ट्रियपञ्चाङ्गम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(शकपञ्चाङ्गम् इत्यस्मात् पुनर्निर्दिष्टम्)


राष्ट्रियपञ्चाङ्गम् विवरण[सम्पादयतु]

भारतम् भारतस्य राष्ट्रियद्योतकानि
ध्वजः त्रिरङ्गः
चिह्नम् सिंहचतुर्मुखम्
पञ्चाङ्गम् शकपञ्चाङ्गम्
राष्ट्रगानम् जन गण मन
राष्ट्रगीतम् वन्दे मातरम्
पुष्पम् कमलम्
फलम् आम्रम्
नदी गङ्गा
वृक्षः वटवृक्षः
पशुः व्याघ्रः
जलचरप्राणी गङ्गानद्याः डोल्फिन्
कविः रवीन्द्रनाथ ठाकुर
बङ्किमचन्द्र चट्टोपाध्याय
पक्षी मयूरः
नाणकचिह्नम् रूप्यकम्


भारतीय राष्ट्रियपञ्चाङ्गम् भारते उपयोगार्थनाय सर्वकारी पञ्चाङ्ग यत राष्ट्रीयकैलेंडर अस्ति। इदानाम् शक संवत आधारित अस्ति।


अस्य आधिकारिक उपयोगे 1 चैत्र, 1879 शक् युग, यत 22 मार्च 1957 प्रारम्भ अभवत।

पञ्चाङ्गम्= पञ्च + अङ्गम् अर्थात चन्द्रदिवस ,चन्द्रमास, अर्धदिवस, सूर्ये-चन्द्रमा कोण, सौर दिवस च।

संस्कृतमासाः कालः आरम्भदिनाङ्कः (Gregorian) उष्णकटिबन्धीयराशिः (Tropical Zodiac)
1 चैत्रः 30/31 March 22* Aries
2 वैशाखः 31 April 21 Taurus
3 ज्येष्ठः 31 May 22 Gemini
4 आषाढः 31 June 22 Cancer
5 श्रावणः 31 July 23 Leo
6 भाद्रपदः 31 August 23 Virgo
7 आश्विनः 30 September 23 Libra
8 कार्तिकः 30 October 23 Scorpio
9 मार्गशीर्षः 30 November 22 Sagitarius
10 पौषः 30 December 22 Capricorn
11 माघः 30 January 21 Aquarius
12 फाल्गुनः 30 February 20 Pisces