महानिम्बिसस्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महानिम्बिसस्यम्
पर्णानि पुश्पाणि तथा फलम्
पर्णानि पुश्पाणि तथा फलम्
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
विभागः Magnoliophyta
वर्गः Magnoliopsida
गणः Sapindales
कुलम् Meliaceae
वंशः Melia
जातिः M. azedarach
द्विपदनाम
Melia azedarach
L.
पर्यायपदानि

Melia australis Sweet
Melia candollei Sw.
Melia japonica G.Don
Melia sempervirens Sw.

Melia azedarach
पुष्पिता गिरिपत्रवृक्षशाखा

अस्य सस्यशाश्त्रीयं नाम मेलिया अजेडरक् लिन्न् इति । अस्य कुटुम्बः मेलियेसि इति । अक्षद्रुवृक्षः, पर्वतवृक्षः इति अस्य नामान्तरम् । इदं महानिम्बिसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारतस्य सर्वेषु प्रदेशेषु वर्धते । एतत् दर्शनेन निम्बूकस्य सस्यम् इव भाति । किन्तु अस्य फलानि निम्बूकानाम् अपेक्षया महाकारकाणि भवन्ति । अतः एव अस्य नाम “महानिम्बिसस्यम्” इति उच्यते । अस्य संस्कृते “हिमद्रुम” इति अपरं नाम अपि अस्ति । अस्मिन् पीतवर्णीयः रासायनिकः अंशः अत्यन्तं क्रियाशीलः अस्ति ।

अन्यभाषासु अस्य वृक्षस्य नामानि यथा...
आङ्ग्लम् - पर्शियन् लैल्याक् ट्री । Persian lilac Tree
कन्नडम् - काडुबेवु, अरेबेवु, तुरुकुबेवु । ಕಾಡುಬೇವು, ಅರೆಬೇವು, ತುರುಕುಬೇವು |
हिन्दी - बकेन ।
तमिळु - मल्लेवेम्बु । மல்லெவெம்பு |
तेलुगु - तरकवेप । తరకవేప ।
मराठि - पेज्रि ।
मलयाळम् - वेम्बु । വെംബു |

गिरिपत्रवृक्षः भारतदेशे तु सर्वत्र व्यापृतः अस्ति । अयं १२मी.पर्यन्तम् अपि संवर्धते । कण्डस्य त्वक् मसृणा भस्मवर्णमिश्रितः कपिलवर्णः च अस्ति । द्विपिच्छरूपेण संयुक्तपत्राणि निबिडहरिद्वर्णानि भवन्ति । पत्रास्य अञ्चलः क्रकच इव भवति । पत्रस्य दीर्घता २३-२५से.मी. विस्तारः ०.५-२.५से.मी. स्तः । प्रत्येकं पत्रगुच्छे ५-१०पत्राणि भवन्ति । सुगन्धयुक्तानि मन्दनीलवर्णितानि पुष्पाणि गुच्छे भवन्ति । मर्चमासतः एप्रिल् मासाभ्यान्तरं गिरिपत्रवृक्षाः सुपुष्पिताः भवन्ति । गोलिकाकारस्य प्रत्यकं फले चत्वारि बीजानि भवन्ति । अस्य वंशप्रसारः बीजैः भवति ।

उपयोगाः[सम्पादयतु]

गिरिपत्रवृक्षान् आलङ्कारिकसस्यानि इव मार्गपार्श्वे उद्यानेषु च प्रारोपयन्ति । बीजतैलं रक्तशुद्धिकारं भवति । अत एतत् औषधोत्पादने प्रयोजयन्ति । मूलानि उदरक्रिमिनाशकत्वेन उपयुज्यते । सन्धिवेदना निवारणार्थमपि बीजतैलस्य उपयोगः भवति । पत्राणि कीटनिवारकानि सन्ति । विविधाः मञ्जूषाः निर्मातुम् अस्य वृक्षस्य दारुणाम् उपयोगः भवति । पालानि मेषाः अजाः प्रीत्याखादन्ति । शुष्कफलानि रुद्राक्षाः मालासु इव उपयोजयन्ति ।

इतरभाषासु अस्य महानिम्बिसस्यस्य नामानि[सम्पादयतु]

इदं महानिम्बिसस्यस्यम् आङ्ग्लभाषया “पर्शियन् लिलाक्” इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Melia Azedarah इति । इदं हिन्दीभाषया “बकायन्” इति, तेलुगुभाषया “कोण्डवेप” इति, तमिळ्भाषया “मलैवेम्बु” इति, बङ्गभाषया “गोरेनीम्” इति ,"महानीम्" इति च, मराठीभाषया “विलायिति नीम्” इति, कन्नडभाषया “तुरुकबेवु” अथवा “हुच्चबेवु” अथवा चेक्कबेवु” इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य महानिम्बिसस्यस्य प्रयोजनानि[सम्पादयतु]

अस्य महानिम्बिसस्यस्य रसः अपि निम्बवृक्षस्य रसः इव तिक्तः । अतः एव अस्य नाम कन्नड – मराठी – बङ्गभाषाभिः निम्बसदृशम् अस्ति ।

१. इदं महानिम्बिसस्यं क्रिमिनिवारकम् । प्रातः रिक्तोदरे अस्य रसस्य सेवनेन उदरे विद्यमानाः जन्तवः नश्यन्ति ।
२. अस्य पर्णानां स्वरसः क्रिमिनाशकः, ज्वरहरः अपि ।
३. अस्य पर्णानि, पुष्पाणि च शिरोवेदानायां लेपत्वेन उपयुज्यन्ते ।
४. अस्य पर्णानां स्वरसः चर्मरोगेषु बाह्यलेपत्वेन, औषधत्वेन चापि उपयुज्यते ।
५. कासे पीनसे च अस्य रसः मधुना सह सेवनीयः ।
"https://sa.wikipedia.org/w/index.php?title=महानिम्बिसस्यम्&oldid=389625" इत्यस्माद् प्रतिप्राप्तम्