लृ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
लृ कारः

एषः ह्रस्वः स्वरः । अस्य दीर्घरूपं नास्ति ।स्वरवर्णेषु एषः नवमः वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानंदन्ताः सन्ति।




नानार्थाः[सम्पादयतु]

"लृकारो देवताम्बायां भुवि कुध्रे च कीर्तितः" – मेदिनीकोशः

  1. अदिति
  2. भूमिः
  3. कुधरः (पर्वतः)

“लृ कुत्सायां विस्मये च”- हेमकोशः

  1. निन्दा
  2. विस्मयः
"https://sa.wikipedia.org/w/index.php?title=लृ&oldid=367463" इत्यस्माद् प्रतिप्राप्तम्