"पूगवृक्षः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2) (Robot: Adding te:పోకచెట్టు
(लघु) r2.7.2+) (Robot: Modifying cs:Areka obecná
पङ्क्तिः १३: पङ्क्तिः १३:
[[bn:সুপারি]]
[[bn:সুপারি]]
[[ca:Palmera d'areca]]
[[ca:Palmera d'areca]]
[[cs:Palma areková]]
[[cs:Areka obecná]]
[[de:Betelnusspalme]]
[[de:Betelnusspalme]]
[[en:Areca catechu]]
[[en:Areca catechu]]

२३:०३, १६ सेप्टेम्बर् २०१२ इत्यस्य संस्करणं

पूगवृक्षः
पूगवाटिका

एषः पूगवृक्षः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव पूगफलम् इति उच्यते । अयं पूगवृक्षः आङ्ग्लभाषायां Betel tree इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Areca catechu इति । पूगफलं किञ्चित् वाणिज्यफलोदयः । अस्य पूगस्य मूलं मलेष्यादेशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि । एतत् पूगफलं नागल्लीपर्णेन सह सेव्यते । पूगफलं, नागवल्लीपत्रं, सुधां च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=पूगवृक्षः&oldid=205633" इत्यस्माद् प्रतिप्राप्तम्