"पूगवृक्षः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{taxobox
[[चित्रम्:Beetle palm with nut bunch.jpg|thumb|right|200px|पूगवृक्षः]]
|name=betel palm
|image = Beetle_palm_with_nut_bunch.jpg
|image_caption = Fruiting specimen
|regnum = [[Plantae]]
|unranked_divisio = [[Angiosperms]]
|unranked_classis = [[Monocots]]
|synonyms_ref=<ref name=svetlana/>
|synonyms=*''Areca faufel'' <small>Gaertn.</small>
*''Areca hortensis'' <small>Lour.</small>
*''Areca cathechu'' <small>Burm.f.</small>
*''Sublimia areca'' <small>Comm. ex Mart.</small>
*''Areca himalayana'' <small>Griff. ex H.Wendl.</small>
*''Areca nigra'' <small>Giseke ex H.Wendl.</small>
*''Areca macrocarpa'' <small>Becc.</small>
|unranked_ordo = [[Commelinids]]
|ordo = [[Arecales]]
|familia = [[Arecaceae]]
|genus = ''[[Areca]]''
|species = '''''A. catechu'''''
|binomial = ''Areca catechu''
|binomial_authority = [[Carl Linnaeus|L.]]<ref name=GRIN>
{{cite web
|url=http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?3903
|title=Areca catechu information from NPGS/GRIN
|publisher=www.ars-grin.gov
|accessdate=2008-03-02
}}
</ref>
}}
[[चित्रम्:Arecanut plantations.JPG|thumb|left|200px|पूगवाटिका]]
[[चित्रम्:Arecanut plantations.JPG|thumb|left|200px|पूगवाटिका]]


पङ्क्तिः ५: पङ्क्तिः ३४:


{{सस्यानि}}
{{सस्यानि}}

==टिप्पणी==
{{reflist}}

==बाह्यसम्पर्कतन्तुः==
* [http://www.plantcultures.org.uk/plants/betelnut_landing.html Plant Cultures: Betelnut botany and history]
* [http://sun.ars-grin.gov:8080/npgspub/xsql/duke/plantdisp.xsql?taxon=107 ''Areca catechu'' List of Chemicals (Dr. Duke's)]
* [http://www.plantnames.unimelb.edu.au/Sorting/Areca.html#catechu Names in different Languages]


[[वर्गः:वृक्षाः]]
[[वर्गः:वृक्षाः]]
[[वर्गः:सस्यानि]]
[[वर्गः:सस्यानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]

१२:५५, २४ मार्च् २०१५ इत्यस्य संस्करणं

betel palm
Fruiting specimen
Fruiting specimen
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Arecales
कुलम् Arecaceae
वंशः Areca
जातिः A. catechu
द्विपदनाम
Areca catechu
L.[१]
पर्यायपदानि
  • Areca faufel Gaertn.
  • Areca hortensis Lour.
  • Areca cathechu Burm.f.
  • Sublimia areca Comm. ex Mart.
  • Areca himalayana Griff. ex H.Wendl.
  • Areca nigra Giseke ex H.Wendl.
  • Areca macrocarpa Becc.
पूगवाटिका

एषः पूगवृक्षः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव पूगफलम् इति उच्यते । अयं पूगवृक्षः आङ्ग्लभाषायां Betel tree इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Areca catechu इति । पूगफलं किञ्चित् वाणिज्यफलोदयः । अस्य पूगस्य मूलं मलेष्यादेशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि । एतत् पूगफलं नागल्लीपर्णेन सह सेव्यते । पूगफलं, नागवल्लीपत्रं, सुधां च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते ।

टिप्पणी

  1. "Areca catechu information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2008-03-02. 

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=पूगवृक्षः&oldid=292181" इत्यस्माद् प्रतिप्राप्तम्