पूर्णिमा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पौर्णिमा इत्यस्मात् पुनर्निर्दिष्टम्)


भारतीयकालगणनानुगुणं प्रत्येकं मासस्य मध्यकलः पूर्णिमा अथवा पूर्णिमा भवति । शुक्लपक्षस्य चतुर्दश्याः अनन्तरदिवसः एव पूर्णिमा अस्ति । यस्मिन् दिवसे चन्द्रः रात्रौ पूर्णः दृश्यते सा पूर्णिमा तिथिः इति व्यवहारः । भारतीयपर्वदिनानि अनेकानि पूर्णिमासु एव सम्भवन्ति ।

पूर्णिमापर्वाणि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूर्णिमा&oldid=395576" इत्यस्माद् प्रतिप्राप्तम्