स्याङ्जामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्याङ्जामण्डलम्
Syangja
देशः    नेपालदेशः
विकासक्षेत्रम् पश्चिमाञ्चलम्
अञ्चलम् गण्डकी
मुख्यालयः पुतलीबजार नगरपालिका
Area
 • Total फलकम्:Infobox settlement/metric/mag
Elevation
(अधिकतमम्)
२,५१२ m
Population
 (2011[१])
 • Total २,८९,१४८
 • Density २५०/km
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)
मुख्यभाषाः नेपाली मगर गुरुङ
Website आधिकारिकं अन्तर्जालम्

स्याङ्जामण्डलम् नेपालदेशस्य पश्चिमाञ्चलविकासक्षेत्रस्य गण्डकी अञ्चलम् अन्तर्गतमवस्थितमेकं मण्डलं वर्तते । तस्य दक्षिणभागे पाल्पामण्डलम् पूर्वभागे तनहुँमण्डलम् विद्यते तस्य उत्तरदिशि कास्कीमण्डलम् पश्चिमे च पर्वतमण्डलम् विद्येते । अस्मिन् मण्डले ३ नगरपालिकाः सन्ति एवं अत्र बहूनि ग्रामाणि च सन्ति अत्रत्य जनसंख्या सप्त लक्षं अनुमीयते । इदं ११६४ वर्गः की. मी. विस्तीर्णं वर्तते ।

विवरणम्[सम्पादयतु]

अत्रापि दर्शनीयम्[सम्पादयतु]

आधाराः[सम्पादयतु]

बाह्यानुबंधाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स्याङ्जामण्डलम्&oldid=344597" इत्यस्माद् प्रतिप्राप्तम्