कर्णाली अञ्चलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्णाली अञ्चलम्

Karnali Zone
देशः    नेपालदेशः
विकासक्षेत्रम् मध्यपश्चिमाञ्चलविकासक्षेत्रम्
अञ्चलम् कर्णाली
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)

कर्णाली अञ्चलम् आङ्ग्ल: Karnali Zone audio speaker iconउचारणम्  नेपालदेशस्य इदमेकं अञ्चलमस्ति एतत् अञ्चलानां मध्ये बृहदञ्चलं वर्तते अत्र पञ्च मण्डलानि सन्ति । अस्य नामकरणम् कर्णाली नदीतः कृतमस्ति । कर्णाली नदी नेपालदेशस्य नदीनां मध्ये बृहती नदी वर्तते ।

इदमपि[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली

"https://sa.wikipedia.org/w/index.php?title=कर्णाली_अञ्चलम्&oldid=344697" इत्यस्माद् प्रतिप्राप्तम्