सदस्यः:Swathiha97/प्रयोगपृष्ठम्5

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उकारः
प्रकारः ("heavy" - heavy-line shorthands distinguish thick and thin strokes)-line उ‌च्चारणम् देवनागरी स्वराः: वर्णमालायां पञ्चमः वर्णः अस्ति
भाषा(ः) सम्ंस्कृतम्
संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
उ कारः
उ‌च्चारणम्

वर्णमालायां पञ्चमः वर्णः अस्ति ।अस्य उच्चारणस्थानम् ओष्ठौ स्तः । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।

नानार्थाः[सम्पादयतु]

ईश्वरः- “अकारो विश्णुरुद्दिष्ट उकारस्तु महेश्वरः”
उकारः क्षत्रिये नेत्रे हरमौलौ हरे हरौ – नानार्थरत्नमाला

  1. क्षत्रियः
  2. नेत्रम्
  3. ईश्वरस्य शिरः
  4. विष्णुः

उ सम्बोधन रोषोक्त्योरनुकम्पानियोगयोः। पदस्य पूरणे पादपूरणेऽपि च दृश्यते - मेदिनीकोशः

  1. संबोधनम्
  2. रोषोक्तयः
  3. अनुकम्पा
  4. दया
  5. नियोगः

can't use in sandboxवर्णमाला]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]