कर्मजं बुद्धियुक्ता हि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.५१ कर्मजं बुद्धियुक्ता… इत्यस्मात् पुनर्निर्दिष्टम्)
कर्मजं बुद्धियुक्ता हि...


कर्मयोगानुष्ठानेन अनामयपदफलम्
श्लोकसङ्ख्या २/५१
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः बुद्धियुक्तो जहातीह
अग्रिमश्लोकः यदा ते मोहकलिलं

कर्मजं बुद्धियुक्ता हि () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समत्वबुद्धियुक्तस्य निर्विकारपदप्राप्तिरूपं फलं वदति । पूर्वस्मिन् श्लोके समत्वबुद्धियुक्तस्य साधकस्य प्रशंसां कृत्वा अर्जुनाय कर्मयोगस्य अनुष्ठानाय प्रैरयत् । अत्र समभावस्य फलं वर्णयति ।

कर्मयोगी ज्ञानं प्राप्य पुण्यं, पापं, कर्मफलम् इत्यादीनां त्यागं करोति । तस्य त्यागस्य फलस्वरूपं कर्मयोगिनः पार्श्वे किमपि न भवति इत्यर्थः ? यदि तादृशः पुरुषः अधिकाधिकं पुण्यम् अकरिष्यत्, तर्हि तस्य ख्यातिः अभविष्यत् । त्यागानन्तरं कर्मयोगी 'शून्यं' भवति इत्यर्थः एव भवति ? एतस्मिन् श्लोके एतादृशीनां धारणानां खण्डनं भवति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥

पदच्छेदः[सम्पादयतु]

कर्मजम्, बुद्धियुक्ताः, हि, फलम्, त्यक्त्वा, मनीषिणः । जन्मबन्धविनिर्मुक्ताः, पदम्, गच्छन्ति, अनामयम् ॥

अन्वयः[सम्पादयतु]

बुद्धियुक्ताः हि मनीषिणः कर्मजं फलं त्यक्त्वा जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति ।

शब्दार्थः[सम्पादयतु]

अन्वयः

विवरणम्

सरलसंस्कृतम्

हि

अव्ययम्

यस्मात्

बुद्धियुक्ताः

अ.पुं.प्र.बहु.

ज्ञानिनः

मनीषिणः

मनीषिन्,न.पुं,प्र.बहु.

पण्डिताः

कर्मजम्

अ.नपुं.द्वि.एक.

कर्मसम्भवम्

फलम्

अ.नपुं.द्वि.एक.

प्रयोजनम्

त्यक्त्वा

क्त्वान्तम् अव्ययम्

विसृज्य

जन्मबन्धविनिर्मुक्ताः

अ.पुं.प्र.बहु.

जननरूपबन्धनरहिताः

अनामयम्

अ.नुपुं.द्वि.एक.

व्याधिशून्यम्

पदम्

अ.नपुं.द्वि.एक.

स्थानम्

गच्छन्ति

√ गम्लृ गतौ – पर.कर्तरि,लट्,प्रपुं.बहु.

प्राप्नुवन्ति।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

बुद्धियुक्ता हि = बुद्धियुक्ता + हि विसर्गसन्धिः (लोपः)

गच्छन्त्यनामयम् = गच्छन्ति + अनामयम् यण्सन्धिः

समासः[सम्पादयतु]

जन्मबन्धविनिर्मुक्ताः = जन्म एव बन्धः जन्मबन्धः - कर्मधारयः । जन्मबन्धेन विनिर्मुक्ताः - तृतीयातत्पुरुषः

अनामयम् = न विद्यते आमयः यस्मिन् तत् - बहुव्रीहिः

कृदन्तः[सम्पादयतु]

त्यक्त्वा = त्यज् + क्त्वा

तद्धितान्तः[सम्पादयतु]

मनीषिणः = मनीषा + इनि (मतुबर्थे) । मनीषा एषाम् एषु वा अस्ति ।

अर्थः[सम्पादयतु]

समबुद्धियुक्ताः ज्ञानिनः कर्मणः जायमानं फलं परित्यजन्ति । तेन जननरूपबन्धनात् विमुक्ताः सन्तः अन्ते अमृतमयं परमपदं प्राप्नुवन्ति ।

भावार्थः [१][सम्पादयतु]

'कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः' – ये समतया युक्ताः सन्ति, ते एव वास्तव्येन मनीषिणः, बुद्धिमन्तः वा उच्यन्ते । यः मनुष्यः अकुशलैः कर्मभिः द्वेषं न करोति, कुशलैश्च कर्मभिः रागं न करोति, सः मेधावी (बुद्धिमान्) अस्ति [२] । कर्म तु फलत्वेन परिणति एव । तस्य फलस्य त्यागं कर्तुं कोऽपि न प्रभवति । यथा कृषिक्षेत्रे वपितानि बीजानि निश्चयेन अङ्कुरितानि भविष्यन्ति, तथैव कोऽपि निष्कामभावेन कर्म करोति चेदपि फलमुत्पद्यते एव । अतः अत्र कर्मजन्यस्य फलस्य त्यागः इत्यर्थः स्वीकरणीयः । कर्मजन्यफलस्य इच्छा, कामना, ममता, वासना इत्यादीनां त्यागः करणीयः । तस्य कृते सर्वेऽपि समर्थाः भवन्ति ।

'जन्मबन्धविनिर्मुक्ताः' – समतायुक्तः मनीषिसाधकाः जन्मरूपिबन्धनात् मुक्ताः भवन्ति । यतो हि समतायां स्थिताः सन्तः ते रागः, द्वेषः, कमाना, वासना, ममता इत्यादिभ्यः दोषेभ्यः किञ्चिदपि दुषिताः न भवन्ति । एवं तेषां पुनर्जन्मनः कारणे नष्टे सति ते जन्ममृत्य्वोः बन्धनात् विमुक्ताः भवन्ति ।

'पदं गच्छन्त्यनामयम्' – 'आमय' इत्यस्य शब्दस्यार्थः भवति रोगः, व्याधिः वा । रोगः विकारः उच्यते । यस्मिन् किञ्चिन्मात्रम् अपि विकारः न स्यात्, तद् 'अनामयम्' अर्थात् निर्विकारि उच्यते । समतायुक्ताः मनीषिणः तादृशं निर्विकारं पदं प्राप्नुवन्ति । एतत् निर्विकारपदमेव 'अव्ययपदम्' [३], शाश्वताव्ययपदं [४] च उच्यते । सत्त्वगुणः अपि अनामयः उच्यते [५] । परन्तु वास्त्व्येन अनामयत्वं तु स्वयं परमात्मतत्त्वम् एवास्ति । यतो हि गुणातीततत्त्वं प्राप्य एव साधकः जन्ममृत्य्वोः बन्धनात् मुक्तः भवति । परमात्मतत्त्वस्य प्राप्त्यै सत्त्वगुणः हेतुः भवति, अतः भगवान् सत्त्वगुणम् अपि अनामयत्वेन अघोयत् ।

मर्मः[सम्पादयतु]

अनामयपदप्राप्तिः इत्युक्ते किम् ? चेत्, स्वानुभवः इति । प्रकृतिः विकारशीला अस्ति । अतः तस्याः कार्यं शरीरं, संसारः चापि विकारशीलौ । स्वयं निर्विकारे सत्यपि आत्मा विकारिणा शरीरेण सह तादात्म्यं स्थापयति । एवं सः स्वं विकारित्वेन अङ्गीकरोति । परन्तु यदा सः एतस्मात् शरीरात् स्वसम्बन्धं त्यजति, तदा सः स्वस्य वास्तविकं निर्विकारिणं स्वरूपम् अनुभवति । तस्य स्वाभाविकस्य निर्विकारस्वरूपस्य अनुभवः एव अनामयपदम् उच्यते ।

एतस्मिन् श्लोके 'बुद्धियुक्ताः', 'मनीषिणः' इत्येते पदे बहुवचनान्ते स्तः । तयोः तात्पर्यम् अस्ति यत्, यः कोऽपि समतायां स्थिरः भवति, सः अनामयपदं प्राप्य मुक्तः भवति । तेषु कश्चन एकोऽपि नावशिष्यते । एवं 'अनामयपदं' मुक्तेः सहजोपायः अस्ति । अर्थात् यदा उत्पत्तिविनाशशीलैः पदार्थैः सह सम्बन्धः न भवति, तदा स्वतःसिद्धायाः निर्विकारितायाः अनुभवः जायते । तस्य अनुभवस्य कृते परिश्रमः न करणीयः भवति, यतः तस्याः निर्विकारिता स्वाभाविकी एव ।

अत्र 'पद' इत्यस्य शब्दस्य अर्थः "यः साधनीयः, इच्छनीयः च अस्ति" इति । ध्वनिरेव 'शब्दः' इति न । 'पद' इत्यस्य शब्दस्य 'शब्द' इत्यर्थः अपि भवति, येन किमपि ज्ञातुं शक्यते । अमुकैः शब्दैः अमुकविषयस्य ज्ञानम् अवश्यमेव भवेत् । कश्चन जनः यत्किमपि बोधयितुम् इच्छति, तत् अपरेण निश्चयेन अवबोधनीयं स्यात् । तदा एव सः 'शब्दः' उच्यते । सर्वेषां शब्दानाम् अर्थः भवति । सर्वासु भाषासु कोऽपि शब्दः 'पदम्' अस्ति ।

परन्तु अत्र ज्ञानेन प्राप्यं 'पदम्' उक्तम् अस्ति । संस्कृतसाहित्ये 'पद' इति शब्दः प्रसिद्धः अस्ति । यथा - 'विष्णोः परमं पदम्' इति । वेवेष्टि इति विष्णुः – विष्णुः सर्वव्यापी अस्ति । तस्य सर्वव्यापिनः विष्णोः पदम् एव मोक्षः अस्ति [६] । एतस्मिन् श्लोके 'पद' इत्यस्य शब्दस्य स्थाने 'अनामयम्' इत्यस्य शब्दस्य प्रयोगः कृतः । उपद्रवः, समस्या वा आमयः उच्यते । आदिशङ्कराचार्यः अनामयशब्दस्य व्याख्यां कुर्वन् अलिखत्, अनामयं सर्वोपद्रवरहितम् इत्यर्थः । किमपि दुःखम् उपद्रवः उच्यते । अनामयं तु सर्वप्रकारकैः दुःखैः मुक्तिः । "अहं दुःखी" इति सर्वसामान्या भ्रान्तिः । सर्वाः व्यक्तयः स्वस्य भूतकालात् समुत्पन्नाः । अतः ते स्वान् दुःखित्वेन पश्यन्ति । आत्मज्ञानं सर्वाः व्यक्तीः एतस्याः भ्रान्त्याः मोचयति [७]

शाङ्करभाष्यम् [८][सम्पादयतु]

यस्मात् कर्मजमिति ।

कर्मजं  फलं त्यक्त्वा इति व्यवहितेन संबन्धः। इष्टानिष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो जातं  बुद्धियुक्ताः  समत्वबुद्धियुक्ताः सन्तः  हि  यस्मात् फलं त्यक्त्वा  परित्यज्य  मनीषिणः  ज्ञानिनो भूत्वा  जन्मबन्धविनिर्मुक्ताः  जन्मैव बन्धः जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धात् विनिर्मुक्ताः सन्तः  पदं  परमं विष्णोः मोक्षाख्यं  गच्छन्ति   अनामयं  सर्वोपद्रवरहितमित्यर्थः। अथवा बुद्धियोगाद्धनञ्जय इत्यारभ्य परमार्थदर्शनलक्षणैव सर्वतःसंप्लुतोदकस्थानीया कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिर्दर्शिता क्षात्सुकृतदुष्कृतप्रहाणादिहेतुत्वश्रवणात्।।

भाष्यार्थः[सम्पादयतु]

'कर्मजम्' इत्यस्य पदस्य 'फलं त्यक्त्वा' इत्यनेन पदेन सह सम्बन्धः अस्ति ।

इष्टानिष्टदेहप्राप्तिः कर्मभिः उत्पन्नशीला अस्ति । सैव इष्टानिष्टदेहप्राप्तिः कर्मजं फलम् उच्यते । समत्वबुद्धियुक्तपुरुषः तत् फलं त्यक्त्वा मनीषी अर्थात् ज्ञानी भूत्वा जीवत्काले एव जन्मबन्धनात् निर्मुक्तः भवति । निर्मुक्तो भूत्वा विष्णोः मोक्षाख्यम् अनामयपदं प्राप्नोति, यत् पदं सर्वोपद्रवरहितम् अस्ति ।

अथवा एवं चिन्तयतु यत्, 'बुद्धियोगाद्धनञ्जय' इत्यस्मात् श्लोकात् एनं श्लोकं यावद् 'बुद्धिः' इत्यनेन शब्देन भगवता श्रीकृष्णेन कर्मयोगजनितया सत्त्वशुद्ध्या उत्पन्ना या सर्वतः सम्प्लुतोदकस्थानीया परमार्थज्ञानरूपा बुद्धिः अस्ति, सा एव प्रतिपादिता इति । यतो हि अत्र एषा बुद्धिः पुण्यपापयोः नाशाय साक्षात् हेतुत्वेन वर्णिता ।। ५१ ।।

रामानुजभाष्यम् [९][सम्पादयतु]

बुद्धियोगयुक्ताः  कर्मजं फलं त्यक्त्वा  कर्म कुर्वन्तः तस्माद्  जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति।  हि प्रसिद्धम् एतत् सर्वासु उपनिषत्सु इत्यर्थः।

भाष्यार्थः[सम्पादयतु]

बुद्धियोगयुक्तः पुरुषः कर्मजनितस्य फलस्य त्यागं कृत्वा कर्म करोति । अत एव सः जन्मरूपिणः बन्धनाद् मुक्तः सन् अनामयपदं (मोक्षम्) प्राप्नोति । अत्र ''हि'' इत्यस्य पदस्य अभिप्रायः अस्ति यद्, एषः सिद्धान्तः सर्वासु उपनिषत्सु प्रसिद्धः इति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
बुद्धियुक्तो जहातीह
कर्मजं बुद्धियुक्ता हि... अग्रिमः
यदा ते मोहकलिलं
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. १८, श्लो. १०, न द्व्ष्यकुशलं कर्म
  3. गीता, अ. १५, श्लो. ५
  4. गीता, अ. १८, श्लो. ५६
  5. गीता, अ. १४, श्लो. ६
  6. विष्णोः मोक्षाख्यं पदं गच्छति ।
  7. परमार्थलक्षणा एव बुद्धिः
  8. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  9. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]