ज्ञानेन तु तदज्ञानं...
दिखावट
श्लोकः
[सम्पादयतु]
- ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
- तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य षोडशः (१६) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ज्ञानेन तु तत् अज्ञानं येषां नाशितम् आत्मनः तेषाम् आदित्यवत् ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
अन्वयः
[सम्पादयतु]आत्मनः ज्ञानेन येषाम् अज्ञानम् नाशितं तेषां तु तत् ज्ञानम् आदित्यवत् परं प्रकाशयति ।
शब्दार्थः
[सम्पादयतु]- आत्मनः = भगवतः
- ज्ञानेन = ज्ञानेन
- येषाम् = येषां प्राणिनाम्
- अज्ञानम् = अविद्या
- नाशितम् = विनाशिता
- तेषां तु = तेषां प्राणिनां तु
- आदित्यवत् = सूर्यः इव
- ज्ञानम् = आत्मज्ञानम्
- तत् परम् = तत् परमतत्त्वम्
- प्रकाशयति = विशदयति ।
अर्थः
[सम्पादयतु]येषाम् अज्ञानम् आत्मनः ज्ञानेन नाशितं भवति तेषां तत् ज्ञानं सूर्यः यथा समस्तं रूपजातं प्रकाशयति तथा परमात्मार्थतत्त्वं प्रकाशयति ।
शाङ्करदर्शनम्
[सम्पादयतु]
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]![]() |
विकिमीडिया कॉमन्स् मध्ये ज्ञानेन तु तदज्ञानं... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च