ये हि संस्पर्शजा भोगाः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
ये हि संस्पर्शजा भोगाः दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य द्वाविंशतितमः (२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ये हि संस्पर्शजाः भोगाः दुःखयोनयः एव ते आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! ये संस्पर्शजाः भोगाः ते आद्यन्तवन्तः दुःखयोनयः एव हि । बुधः तेषु न रमते ।

शब्दार्थः[सम्पादयतु]

कौन्तेय = हे अर्जुन !
ये हि = यस्मात् अमी
संस्पर्शजाः = विषयजन्याः
भोगाः = आनन्दाः (सन्ति)
ते = ते आनन्दाः
आद्यन्तवन्तः = उत्पत्तिविनाशसहिताः
दुःखयोनयः एव = विषादहेतवः एव
बुधः = पण्डितः
तेषु = भोगेषु
न रमते = न क्रीडति ।

अर्थः[सम्पादयतु]

कौन्तेय ! विषयजन्याः सर्वेऽपि भोगाः परिमिताः दुःखजनकाश्च भवन्ति । तस्मात् विद्वान् तेषु भोगेषु न रमते ।

शाङ्करदर्शनम्[सम्पादयतु]

इतश्च निवर्तयेत्-ये हि यस्मात्संस्पर्शजा विषयेन्द्रियसंस्पर्शेभ्यो जाता भोगा भुक्तयो दुःखयोनय एव तेऽविद्याकृतत्वात्। दृश्यन्ते ह्याध्यात्मिकादीनि दुःखानितन्निमित्तान्येव। यथेह लोके तथा परलोकेऽपीति गम्यत एवशब्दात्। न संसारे सुखस्य गन्धमात्रमप्यस्तीति बुद्ध्वा विषयमृगतृष्णिकाया इन्द्रियाणि निवर्तयेत्। नकेवलं दुःखयोनय आद्यन्तवन्तश्चादिर्विषयेन्द्रियसंयोगो भोगानामन्तश्च तद्वियोग एवात आद्यन्तवन्तोऽनित्या मध्यक्षणभावित्वादित्यर्थः। कौन्तेय, न तेषु रमते बुधोभोगेषु विवेक्यवगतपरमार्थतत्त्वोऽत्यन्तमूढानामेव हि विषयेषु रतिर्द्दश्यते यथा पशुप्रभृतीनाम् ।।22।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
बाह्यस्पर्शेष्वसक्तात्मा...
ये हि संस्पर्शजा भोगाः... अग्रिमः
शक्नोतीहैव यः सोढुं...
Orange animated right arrow.gif
ये हि संस्पर्शजा भोगाः...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]