ब्रह्मण्याधाय कर्माणि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य दशमः (१०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ब्रह्मणि आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः लिप्यते न स पापेन पद्मपत्रम् इव अम्भसा ॥ १० ॥

अन्वयः[सम्पादयतु]

यः ब्रह्मणि आधाय सङ्गं त्यक्त्वा कर्माणि करोति सः अम्भसा पद्मपत्रम् इव पापेन न लिप्यते ।

शब्दार्थः[सम्पादयतु]

यः = यः पुरुषः
ब्रह्मणि = परमात्मनि
आधाय = निक्षिप्य
सङ्गम् = फलासक्तिम्
त्यक्त्वा = विसृज्य
कर्माणि = नियतकर्माणि
करोति = आचरति
सः = सः पुरुषः
अम्भसा = जलेन
पद्मपत्रम् इव = कमलपर्णम् इव
पापेन = पापेन
न लिप्यते = न स्पृश्यते ।

अर्थः[सम्पादयतु]

यः पुरुषः सर्वाणि अपि कर्माणि ब्रह्मणे अर्पयित्वा सङ्गं त्यक्त्वा स्वाम्यर्थं भृत्यः इव कर्माणि आचरति सः पद्मपत्रं सरोवरे वर्तमानमपि जलेन यथा न लिप्यते तथा पापेन न लिप्यते ।

शाङ्करभाष्यम्[सम्पादयतु]

यस्तु पुनस्तत्त्ववित्प्रवृत्तश्च क?र्योगे ब्रह्मणीश्वर आधाय निक्षिप्य तदर्भं करोमीति भृत्य इव स्वाम्यर्थं सर्वाणि कर्माणि मोक्षेऽपि फलं संङ्ग त्यक्त्वाकरोति यः सर्वकर्मामि, लिप्यते न स पापेन न संबध्यते पद्मपत्रमिवाम्भसोदकेन ।।10।।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
प्रलपन्विसृजन्गृह्णन्...
ब्रह्मण्याधाय कर्माणि... अग्रिमः
कायेन मनसा बुद्ध्या...
Orange animated right arrow.gif
ब्रह्मण्याधाय कर्माणि...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]