साङ्ख्ययोगौ पृथग्बालाः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्थः (४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

साङ्ख्ययोगौ पृथक् बालाः प्रवदन्ति न पण्डिताः एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् ॥ ४ ॥

अन्वयः[सम्पादयतु]

बालाः साङ्ख्ययोगौ पृथक् प्रवदन्ति, पण्डिताः न । एकम् अपि सम्यक् आस्थितः उभयोः फलं विन्दते ।

शब्दार्थः[सम्पादयतु]

बालाः = मन्दाः
साङ्ख्ययोगौ = साङ्ख्यं च योगं च
पृथक् = भिन्नम्
प्रवदन्ति = कथयन्ति
पण्डिताः = ज्ञानिनः
न = न
एकम् = अन्यतरत्
आस्थितः = आश्रितः
अपि = अपि
सम्यक् = साधु
उभयोः = द्वयोः
फलम् = प्रयोजनम्
विन्दते = लभते ।


अर्थः[सम्पादयतु]

कर्मसन्न्यासः कर्मयोगः च पृथक् इति ये वदन्ति ते नूनं बालाः । ज्ञानिनः कदापि तथा न वदन्ति । यतः तयोः एकतरस्य आचरणेन मानवः उभयोः अपि फलं प्राप्नोति ।

शाङ्करभाष्यम्[सम्पादयतु]

संन्यासकर्मयोगयोर्भिन्नपुरुषानुष्ठेययोर्विरुद्धयोः फलेऽति विरोधो युक्तो नतूभयोर्निःश्रेयसकरत्वमेघेति प्राप्त आदमुच्यते-साख्ययोगाविति। साख्ययोगौ पृथग्विरुद्धभिन्नफलौबालाः प्रवदन्ति न पण्डिताः। पण्डितास्तु ज्ञानिन एकं फलमविरुद्धमिच्छन्ति। कथमेकमपि साख्ययोगयोः सम्यगास्थितः सम्यगनुष्ठितवानित्यर्थः। उभयोर्विन्दते फलमुभयोस्तदेवहि निःश्रेयसं फलभतो न फले विरोधोऽस्ति। ननु संन्यास कर्मयोगं च केवलमभिप्रेत्य प्रश्नः कृतो भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोच्य शब्दन्तरवाच्यतयाप्रतिवचनं ददौ साख्यायोगाविति। तावेव संन्यासकर्मयोगौ ज्ञानतदिपायसमबुद्धित्वादिसंयुक्तौ सांख्ययोगशब्दवाच्याविति भगवतो मतमतो नाप्रकृतप्रक्रियेति ।।4।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
ज्ञेयः स नित्यसंन्यासी...
साङ्ख्ययोगौ पृथग्बालाः... अग्रिमः
यत्साङ्ख्यैः प्राप्यते स्थानं...
साङ्ख्ययोगौ पृथग्बालाः...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]