योऽन्तःसुखोऽन्तरारामः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्विंशतितमः (२४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यः अन्तः सुखः अन्तरारामः तथा अन्तर्ज्योतिः एव यः स योगी ब्रह्मनिर्वाणं ब्रह्मभूतः अधिगच्छति ॥ २४ ॥

अन्वयः[सम्पादयतु]

यः अन्तःसुखः अन्तरारामः तथा यः एव अन्तर्ज्योतिः सः योगी ब्रह्मभूतः ब्रह्मनिर्वाणम् अधिगच्छति।

शब्दार्थः[सम्पादयतु]

यः = यः पुरुषः
अन्तःसुखः = अत्मनि एव सुखवान्
अन्तरारामः = आत्मनि एव रममाणः
तथा यः एव = एवं यः जनः
अन्तर्ज्योतिः = आत्मनि एव ज्ञानवान्
सः = सः जनः
ब्रह्मभूतः = ब्रह्मणा एकीभावं प्राप्तवान्
योगी = योगी
ब्रह्मनिर्वाणम् = ब्रह्मणि लयम् (मोक्षम्)
अधिगच्छति = प्राप्नोति ।

अर्थः[सम्पादयतु]

यः आत्मन्येव सुखमनुभवति न विषयसम्बन्धि, यः आत्मन्येव विहरति, न तु विषयेषु, यः आत्मज्ञानेन ज्ञानवान् न विषयज्ञानेन तादृशः योगी ब्रह्माभिन्नः सन् ब्रह्मण्येव लयं गच्छति ।

शाङ्करदर्शनम्[सम्पादयतु]

कथंभूतश्च ब्रह्मणि स्थितो ब्रह्म प्राप्नोतात्याह-योऽन्तसुखोऽन्तरात्मनि सुखं यस्य सोऽन्तःसुखस्तथान्तरेवात्मन्याराम आक्रीडा यस्य सोऽन्तरारामस्तथैवान्तरात्मैवज्योतिः प्रकाशो यस्य सोऽन्तर्ज्योतिरेव। य ईदृशः स योगी ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षमिह जीवन्नेव ब्रह्मभूतः सन्नधिगच्छति प्राप्नोति ।।24।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
शक्नोतीहैव यः सोढुं...
योऽन्तःसुखोऽन्तरारामः... अग्रिमः
लभन्ते ब्रह्मनिर्वाणम्...
योऽन्तःसुखोऽन्तरारामः...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]