सर्वकर्माणि मनसा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य त्रयोदशः (१३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सर्वकर्माणि मनसा सन्न्यस्य आस्ते सुखं वशी नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥ १३ ॥

अन्वयः[सम्पादयतु]

वशी देही नवद्वारे पुरे सर्वकर्माणि मनसा सन्न्यस्य न एव कुर्वन् न कारयन् सुखम् आस्ते ।

शब्दार्थः[सम्पादयतु]

वशी = जितेन्द्रियः
देही = पुरुषः
नवद्वारे पुरे = नवद्वारसहिते शरीरे
सर्वकर्माणि = सर्वाणि कर्माणि
मनसा = चित्तेन
सन्न्यस्य = परित्यज्य
न एव कुर्वन् = किमपि अकुर्वन्
न कारयन् = किमपि अकारयन्
सुखम् = सुखेन
आस्ते = तिष्ठति ।

अर्थः[सम्पादयतु]

यः जितेन्द्रियः अस्ति सः पुरुषः किमपि कर्म अकुर्वन् अकारयन् च नवद्वारयुते शरीररूपे नगरे सर्वाणि अपि कर्माणि मनसा परित्यज्य सुखेन तिति । परमात्मन्येव तिति इत्यर्थः ।

शाङ्करभाष्यम्[सम्पादयतु]

यस्तु परमार्थदर्शी सः। सर्माणि कर्माणि कर्वकर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं कान्यं प्रतिषिद्धं च सर्वकर्माणि तानि मनसा विवेकबुद्धया। कर्मादावकर्मसंदर्शनेनसंत्यज्येत्यर्थः। आस्ते तिष्ठति सुखं त्यक्तवाङ्मनःकायचेष्टो यतिर्निरायासः प्रसन्नचित्त आत्मनोऽन्यत्र आत्मनोऽन्यत्र निवृत्तबाह्यसर्वप्रयोजन इति सुखमास्तइत्युच्यते। वशी जितेन्द्रिय इत्यर्थः। क्क कथमास्त इत्याह-नवद्वारे पुरे सप्तशीर्षण्यान्यात्मन उपलब्धिद्वाराण्यर्वाग्द्वे मूत्रपुरीषविसर्गार्थे तैर्द्वारैर्नवद्वारं


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
युक्तः कर्मफलं त्यक्त्वा...
सर्वकर्माणि मनसा... अग्रिमः
न कर्तृत्वं न कर्माणि...
सर्वकर्माणि मनसा...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सर्वकर्माणि_मनसा...&oldid=408593" इत्यस्माद् प्रतिप्राप्तम्