भोक्तारं यज्ञतपसां...
श्लोकः[सम्पादयतु]
- भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
- सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य नवविंशतितमः (२९) श्लोकः ।
पदच्छेदः[सम्पादयतु]
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥ २९ ॥
अन्वयः[सम्पादयतु]
यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति ।
शब्दार्थः[सम्पादयतु]
- यज्ञतपसाम् = यज्ञानां तपसां च
- भोक्तारम् = पालकम्
- सर्वलोकमहेश्वरम् = सकलभुवननाथम्
- सर्वभूतानाम् = सकलप्राणिनाम्
- सुहृदम् = मित्रम्
- माम् = माम्
- ज्ञात्वा = विदित्वा
- शान्तिम् = मोक्षम्
- ऋच्छति = विन्दति ।
अर्थः[सम्पादयतु]
सोऽयं मुनिः भगवन्तं मां यज्ञतपसां पालकम्, सर्वलोकानां महेश्वरम्, सर्वभूतानां मित्रं च ज्ञात्वा मोक्षं प्राप्नोति।
शाङ्करदर्शनम्[सम्पादयतु]
एवं समाहितचित्तेन किं विज्ञेयमित्युच्यते-भोक्तारं यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तमाश्वरं सर्वलोकमहेश्वरं,सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्यपकारनिरपेक्षतयोपकारिणं सर्वभूतानां
|
सम्बद्धाः लेखाः[सम्पादयतु]
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
![]() |
विकिमीडिया कॉमन्स् मध्ये भोक्तारं यज्ञतपसां... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्[सम्पादयतु]
अधिकवाचनाय[सम्पादयतु]
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च