न प्रहृष्येत्प्रियं प्राप्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ २० ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य विंशतितमः (२०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य च अप्रियम् स्थिरबुद्धिः असम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ २० ॥

अन्वयः[सम्पादयतु]

ब्रह्मवित् ब्रह्मणि स्थितः स्थिरबुद्धिः असम्मूढः प्रियं प्राप्य न प्रहृष्येत् । अप्रियं प्राप्य च न उद्विजेत् ।

शब्दार्थः[सम्पादयतु]

ब्रह्मवित् = ब्रह्मज्ञानी
ब्रह्मणि = परमात्मनि
स्थितः = वर्तमानः
स्थिरबुद्धिः = निश्चलमनाः
असम्मूढः = व्यामोहरहितः
प्रियम् = इष्टम्
प्राप्य = लब्ध्वा
न प्रहृष्येत् = न सन्तुष्येत्
अप्रियम् = अनिष्टम्
प्राप्य च = लब्ध्वा अपि
न उद्विजेत् = न विषीदेत् ।


अर्थः[सम्पादयतु]

यः ब्रह्मवित् सर्वदा ब्रह्मणि एव स्थिरबुद्धिः सम्मोहवर्जितश्च भवति सः इष्टं प्राप्य न प्रहृष्यति । अनिष्टं च प्राप्य खेदं न याति ।

शाङ्करदर्शनम्[सम्पादयतु]

यस्मान्निर्दोषं समं ब्रह्मात्मा तस्मात्-न प्रहृष्येन्न हर्षं कुर्यात्प्रियमिष्टं प्राप्य लब्ध्वा नोद्विजेत्प्राप्यैव चाप्रियमनिष्टं सब्ध्वा। देहमात्रात्मदर्शिनां


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
इहैव तैर्जितः सर्गो...
न प्रहृष्येत्प्रियं प्राप्य... अग्रिमः
बाह्यस्पर्शेष्वसक्तात्मा...
न प्रहृष्येत्प्रियं प्राप्य...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]