नैव किञ्चित्करोमीति...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य अष्टमः (८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

नैव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन्  ॥ ८ ॥

अन्वयः[सम्पादयतु]

विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते ।

शब्दार्थः[सम्पादयतु]

विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते ।

अर्थः[सम्पादयतु]

विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते । श्लोकसङ्ख्या ५।९ द्रष्टव्या ।

शाङ्करभाष्यम्[सम्पादयतु]

नैवेति। न चासौ परमार्थतः करोत्यतो नैव किंचित्करोमीति युक्तः समाहित सन्मन्येत चिन्तयेत्। तत्त्वविदात्मनो यथात्म्यं तत्त्वं वेत्तीति तत्त्ववित्। परमार्थदर्सीत्यर्थः।।8।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
योगयुक्तो विशुद्धात्मा...
नैव किञ्चित्करोमीति... अग्रिमः
प्रलपन्विसृजन्गृह्णन्...
नैव किञ्चित्करोमीति...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नैव_किञ्चित्करोमीति...&oldid=408383" इत्यस्माद् प्रतिप्राप्तम्