नैव किञ्चित्करोमीति...
श्लोकः[सम्पादयतु]

- नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
- पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य अष्टमः (८) श्लोकः ।
पदच्छेदः[सम्पादयतु]
नैव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ ८ ॥
अन्वयः[सम्पादयतु]
विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते ।
शब्दार्थः[सम्पादयतु]
विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते ।
अर्थः[सम्पादयतु]
विषयस्य ऐक्यत्वात् अग्रिमश्लोके एव दत्तं वर्तते । श्लोकसङ्ख्या ५।९ द्रष्टव्या ।
शाङ्करभाष्यम्[सम्पादयतु]
नैवेति। न चासौ परमार्थतः करोत्यतो नैव किंचित्करोमीति युक्तः समाहित सन्मन्येत चिन्तयेत्। तत्त्वविदात्मनो यथात्म्यं तत्त्वं वेत्तीति तत्त्ववित्। परमार्थदर्सीत्यर्थः।।8।।
|
सम्बद्धाः लेखाः[सम्पादयतु]
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
![]() |
विकिमीडिया कॉमन्स् मध्ये नैव किञ्चित्करोमीति... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्[सम्पादयतु]
अधिकवाचनाय[सम्पादयतु]
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च