युक्तः कर्मफलं त्यक्त्वा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य द्वादशः (१२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् अयुक्तः कामकारेण फले सक्तः निबध्यते ॥ १२ ॥

अन्वयः[सम्पादयतु]

युक्तः कर्मफलं त्यक्वा नैष्ठिकीं शान्तिम् आप्नोति । अयुक्तः कामकारेण फले सक्तः निबध्यते ।

शब्दार्थः[सम्पादयतु]

युक्तः = समाहितः
कर्मफलम् = कर्मणां प्रयोजनम्
त्यक्त्वा = परित्यज्य
नैष्ठिकीं शान्तिम् = मोक्षम्, (निष्ठा = स्वाभाविकी स्थितिः, तत्सम्बन्धिनीं शान्तिम्)
आप्नोति = विन्दते
अयुक्तः = असमाहितः
कामकारेण = इच्छावशात् प्रवृत्त्या
फले = प्रयोजने
सक्तः = सम्बद्धः
निबध्यते = बन्धं प्राप्नोति ।

अर्थः[सम्पादयतु]

ईश्वराय कर्माणि करोमि, न फलाय' इति भावयन् समाहितः कर्मफलानि त्यक्त्वा मोक्षं प्राप्नोति । यस्तु फलाकाङ्क्षी कर्मसु प्रवर्तते सः बद्धो भवति ।

शाङ्करभाष्यम्[सम्पादयतु]

यस्माच्च-युक्त ईश्वराय कर्माणि करोमि न मम फलायेत्येवं समाहितः सन्कर्मफलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्यामाप्नोति नैष्ठिकिं निष्ठायां भवा सत्त्वशुद्धुज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेतिवाक्यशेषः। यस्तु पुनरयुक्तेऽसमाहितः कामकारेण करणं कारः कामस्य कारः कामकारस्तेन कामकारेण। कामप्रेरिततयेत्यर्थः। मम फलायेदं करोमि कर्मेत्येवं फले सक्तोनिबध्यतेऽतस्त्वं युक्तो भवेत्यर्थः ।।12।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
कायेन मनसा बुद्ध्या...
युक्तः कर्मफलं त्यक्त्वा... अग्रिमः
सर्वकर्माणि मनसा...
युक्तः कर्मफलं त्यक्त्वा...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]