राधा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

राधा राधिका अपि उच्यते। देवी श्रीकृष्णस्य मुख्यसङ्गिनी मन्यते। शास्त्रेषु राधादेवी लक्ष्म्याः[१][२] अवतारिका तथा च श्रीकृष्णस्य स्त्रीरूपा च ह्लादिनीशक्तिश्च मूलप्रकृतिश्च परादेवी चैता उल्लिखिता अस्ति।[३][४][५][६][७] राधादेवी कृष्णस्य सर्वावतारेषु तेन सह अवतरति। राधाष्टम्यवसरे प्रतिवर्षं श्रीराधाया जन्मदिनम् आचर्यते।[८][९]

राधा
श्रीराधादेवी

कृष्णेन सह देव्या राधाया रूपद्वयं प्राप्यते। प्रेमिका च धर्मपत्नी चापि। निम्बार्कसम्प्रदायादिषु देवी राधा कृष्णस्य शाश्वतपत्नीरूपेण [१०][११][१२][१३] पूज्यते। तदपेक्षया गौडीयवैष्णवादिपरम्पराः तां कृष्णस्य प्रेमिकाया दिव्यसङ्गिन्या रूपेण पूजयन्ति। [१४][१२]

राधावल्लभसम्प्रदाये हरिदासीसंप्रदाये च केवला देवी राधैव परमात्मत्वेन पूज्यते। अन्यत्र चैतन्यमहाप्रभुसम्बद्धिते गौडीयवैष्णवसम्प्रदाये च निम्बार्कसम्प्रदाये च पुष्टिमार्गे च महानामसम्प्रदाये च सहजीयावैष्णवापसम्प्रदाये च मणिपुरीवैष्णवसम्प्रदाये च कृष्णेन सह तस्य प्रधानसङ्गिनीरूपेण सा पूज्यते।

राधा व्रजेश्वरी कथ्यते इत्युक्ते गोपीषु प्रधाना। नैकाः साहित्यकृतयः तया प्रेरिताः। कृष्णेन सह तस्या रासलीलानृत्येन अनेकविधप्रदर्शनकलाः प्रेरिताः।[१५][१६][१४][१७]

व्युत्पत्तिश्च नामानि[सम्पादयतु]

राजस्थानस्य उदयपुरे चतुर्दशशताब्द्या भित्तिचित्रम्। राधा दक्षिणे च कृष्णो वामभागे वंशीवादयन् दृश्येते

राध्नोति साधयति कार्य्याणीति राधा। राद्धातुना अच्टाप्प्रत्यययोः संयोगः।[१८] भारतस्य प्राचीनमध्ययुगीनग्रन्थेषु विविधप्रसङ्गेषु दृश्यमानः सामान्यशब्दश्च नाम राधा। अयं शब्दः वैदिकसाहित्येषु अपि च महाकाव्येषु दृश्यते परन्तु दुर्लभो वर्तते। महाभारते कर्णस्य मातुर्नाम अपि राधा। राधिका राधाया अपरशब्दो वर्तते।[१९][२०][२१]

संस्कृतशास्त्रस्य नारदपञ्चरात्रस्य पञ्चमे अध्याये श्रीराधासहस्रनामस्त्रोते [२२][२३][२४] राधायाः सहस्राधिकानि नामानि उल्लेखितानि सन्ति। यथा।

श्रीराधा राधिका कृष्णवल्लभा कृष्णसम्युता।
वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी ॥ ११॥
श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी।
यशस्विनी यशोगम्या यशोदानन्दवल्लभा ॥१२॥

कृष्णप्रिया कृष्णकान्ता इत्यादिनी नामानि तस्याः श्रीकृष्णे सह घनिष्ठसम्बन्धं द्योतयन्ति।

साहित्यम्[सम्पादयतु]

जयदेवः राधाकृष्णाभ्यां मन्त्रं गायति। मनाकुना रचितम्।

हिन्दुधर्मस्य वैष्णवसम्प्रदायेषु राधा महत्त्वपूर्णा देवी अस्ति। तस्याः लक्षणानि च अभिव्यक्तिश्च वर्णनं च भूमिकाश्चापि देशानुसारं भिद्यन्ते। राधा कृष्णाद् अभेद्या वर्तते। प्रारम्भिकभारतीसाहित्येषु तस्या उल्लेखा दुर्लभाः सन्ति। तस्याः पूजका व्याख्यायन्ते यत् सा शास्त्रेषु निगूढा गुह्यनिधिरस्ति। षोडशशताब्द्यां भक्तिकाले कृष्णं प्रति तस्या अलौकिकप्रेम्णः प्रकाशनात् सा अतिप्रसिद्धा अभवत्।[२५][२६]

जयदेवस्य[२७][२८][२९][३०] द्वादशशताब्द्याः दैवभाषायां गीतगोविन्दे राधायाः प्रथमः प्रमुखः उपस्थितिः दृश्यते तथा च निम्बार्काचार्यस्य दार्शनिकग्रन्थेषु।[३१]

गीतगोविन्दात् पूर्वं राधाया उल्लेखो राजाहलविरचिते[३२] प्राकृतभाषाग्रन्थे गाथासप्तशतीनामधेये अपि अभवत्। प्रथमे वा द्वितीये वा शतके अयं ग्रन्थो लिखितः।[२१][३३][३४]

देवी राधा पुराणेषु अपि दृश्यते। यथा पद्मपुराणे लक्ष्म्याः अवताररूपेण देवीभागवतपुराणे महादेवीरूपत्वेन ब्रह्मवैवर्तपुराणे राधाकृष्णपरमेश्वत्वेन मत्स्यपुराणे देवीस्वरूपेण लिङ्गपुराणे लक्ष्मीस्वरूपत्वेन वराहपुराणे कृष्णपत्नीरूपत्वेन नारदपुराणे प्रेम्णो देवीरूपेण तथा च स्कन्दपुराणे शिवपुराणे[२१][३५][३६] चापि। पञ्चदशषोडशशताब्द्याः कृष्णभक्तिकवयो विद्यापतिश्च चण्डीदासश्च मीराबायी च सूरदासश्च स्वामी हरिदासश्च तथैव तेषां सर्वेषां पूर्वं नरसिंहमेहता कृष्णराधायोः प्रेम्णो विषये अपि लिखितवन्तः। एवं चण्डीदासो बङ्गभाषीये श्रीकृष्णकीर्तने राधाकृष्णौ दिव्यौ परन्तु मानवप्रेम्णा लिलेख। [३७][३८] यद्यपि भागवतपुराणे तन्नाम न अङ्कितं तथापि विश्वनाथचक्रवर्ती तस्मिन् अनामिकां प्रियगोपीं राधा व्याख्यायते।[३९][४०] सा भट्टनारायणस्य वेणीसंहारे च आनन्दवर्धनस्य ध्वन्यालोके तथा च अभिनवगुप्तस्य तद्भाष्ये ध्वन्यालोकलोचने च राजशेखरस्य काव्यमीमांसायां च क्षेमेन्द्रस्य दशावतारचरिते च हेमचन्द्रस्य सिद्धहेमशब्दानुशासने उपस्थिता।[४१] एतेषु अधिकांशेषु राधा कृष्णस्य सुनिष्ठा प्रेमिकारूपेण चित्रिता अस्ति या कृष्णस्य त्यागाद् अतीव दुःखिता भवति।[४२][३५] किन्तु तद्विपरीतं राधातन्त्रे राधा शूरा आत्मविश्वासयुक्ता सर्वज्ञा दिव्या च दृश्यते या सर्वदा आत्मसंयमिता। राधातन्त्रे राधा न केवला कृष्णपत्नी अपितु स्वतन्त्रा देवी। अत्र कृष्णः तस्याः शिष्य उल्लेखितः।[४१]

एम॰वी॰धुरन्धरविरचितं राधाकृष्णचित्रम्।

यद्यपि गौडीयवैष्णवसम्प्रदायस्य संस्थापकः चैतन्यमहाप्रभुः राधाकृष्णदेवतादम्पत्ती पूजितवान् वा न वा इति न ज्ञायते तथापि वृन्दावनप्रदेशं परितः तस्य शिष्या राधां कृष्णस्य ह्लादिनीशक्तिं प्रतिपादितवन्त आदिदेवीमातरं मत्वा। पश्चिमभारते वल्लभाचार्यस्य कृष्णसम्प्रदाये पुष्टिमार्गे राधां कृष्णस्य स्वामिनीं मत्वा पूज्यते।[४३][४४]

जयचेम्बुर्करस्य मते राधायाः तत्सम्बद्धिते साहित्ये न्यूनातिन्यूनं द्वे महत्त्वपूर्णे भिन्ने पक्षे स्तः यथा श्रीराधिकानामसहस्रे। एकस्मिन् पक्षे सा गोपी अस्ति अन्यत्र देवता इति ।[४५] सा भारतीयकलासु कृष्णेन सह अर्धनारीरूपेण अपि दृश्यते। तत् महाराष्ट्रादिषु आविष्कृतासु शिलासु च शिवब्रह्मवैवर्तपुराणादिग्रन्थेषु च दृश्यते। एतेषु ग्रन्थेषु अयं अर्धनारीश्वरः कदाचित् अर्धराधावेणुधरमूर्तिः उच्यते। राधाकृष्णयोः पूर्णसंयोगस्य अभेद्यत्वस्य च द्योतकः।[४६]

विंशतमशताब्द्या अष्टमे दशके कालिकाप्रसादशुक्लस्य राधायाः सार्वभौमप्रेमिरूपेण कृष्णभक्तिं प्रति केन्द्रितं श्रीराधाचरितमहाकाव्यं विंशतितमशतके संस्कृतभाषायां दुर्लभेषु उच्चगुणवत्सु ग्रन्थेषु अन्यतमम्।[४७]

राधासीतयोः सम्बन्धः[सम्पादयतु]

वामचित्रे राजसभायां सीतारामौ तथा दक्षिणे चित्रे राधाकृष्णौ

राधा च सीता च सनातनधर्मस्य द्वौ पक्षौ दर्शयतः।[४८] यदि सीता पारम्परिकपतिव्रता विधिवद्विवाहिता स्वपतिं पुण्यवन्तं गम्भीरं रामं[४९][५०][५१] समर्पिता तर्हि राधा लीलाधरस्य वंशीवादकस्य महाशक्तिः यस्याः नाम बहुवारं श्रीकृष्णस्य उपरि मन्यते।[४९][४८] पौवेल्स वदति यदि सीता राज्ञी अस्ति या स्वस्याः मर्यादां जानाति तर्हि राधा केवले स्वप्रमिणि कृष्णे संलग्ना। द्वे अपि जीवनदुःखानि सोढ्वा स्वप्रेम्णं प्रति समर्पिते। उभये ख्यापिते पूजिते देव्यौ अस्माकं संस्कृतेः।[४८]

प्रतिमालेखनम्[सम्पादयतु]

इष्कोनमन्दिरे पुण्यनगरे राधाकृष्णप्रतिमा

सा प्रायः कृष्णेन सह तथा गोपीभिः सह व्रजभूमौ चित्रिता। राधाकृष्णाधारितविविधकलारूपा मुख्यतया गीतगोविन्देन रसिकप्रियया च प्रेरिताः सन्ति।[५२][५३] राजपूतचित्रेषु राधा सौन्दर्यम् आदर्शं च द्योतयति। सा शाटिकां धरति तथा आभूषणैरलङ्कृता अस्ति।[५४][५५] किशनगढचित्रेषु राधा घाघराचोलीवस्त्रे सुन्दरवेषधारिणीरूपेण मौक्तिकभूषणानि च शिरसि कृष्णवर्णीयम् आच्छादिकां धारयन्ती दृश्यते । कलाकारो निहालचन्दस्य प्रसिद्धं बनीठणीचित्रं राधया प्रेरितं यस्मिन् तीक्ष्णभ्रूः कमलनयने कृशाधरौ शितनासिकाहनोश्च सन्ति।[५६] [४६]

राधाकृष्णयोः अर्धनारीश्वररूपम्

कलाप्रदर्शनेषु राधा कृष्णेन सह अर्धनारीरूपेण अपि दृश्यते। राधाकृष्णमन्दिरेषु राधा हस्ते मालम् आदाय कृष्णस्य वामे तिष्ठति।[५७] प्रायः पारम्परिकशाटिकाम् अथवा घाघराचोलीवस्त्रं धरति। तस्याः आभूषणानि धातुना मौक्तिकेन पुष्पेण वा निर्मितानि भवन्ति।[५८] संस्कृतशास्त्रे ब्रह्मवैवर्तपुराणे राधा सुवर्णवर्णा रत्नपुष्पमालधारिणी सुन्दरयुवती वर्णिता।[५९]

जीवनाख्यानम्[सम्पादयतु]

नररूपे राधा वृन्दावनस्य तां गोपीं मत्वा या कृष्णप्रिया जाता पूज्यते। राधाया मूलवैशिष्ट्यं कृष्णं प्रति तस्या अचलप्रेम विद्यते। तस्या दुःखानि प्रेम्णो दौर्गम्यं दर्शयति।[६०]

जन्म तथा बाल्यकालः[सम्पादयतु]

रावलमन्दिरे बालाया राधायाः प्रतिमा।

राधा बरसानायाः यदुराजेन वृषभानुना तस्य भार्यायां कीर्तिदायां सञ्जाता।[६१][६२][६३] तस्या जन्मस्थानं रावलः अस्ति यद् उत्तरप्रदेशस्य गोकुलस्य समीपे एकं लघुनगरं परन्तु प्रायः बरसाना कथ्यते यत्र सा अभिवर्धिता ।[६४] लोककथानुसारं यमुनानद्यां प्लवमानस्य तेजयुक्तपद्मस्य उपरि वृषभानुना राधा प्राप्ता। राधा कृष्णाद् नवमासेभ्यो ज्येष्ठा आसीत्।[६५] सा तावत् नेत्राणि न उद्घाटितवती यावत् कृष्णः एव बालरूपेण तस्याः पुरतः प्रादुर्भूतः।[६६][६७][६८]

अष्टसखयो राधायाः बाल्यकालस्य यौवनस्य च अभिन्नाः भागाः सन्ति। अष्टसखयः सर्वे राधाकृष्णयोर्मित्राणि व्रजदेशे गोलोकाद् अवतीर्णानि इति विश्वासः अस्ति । अष्टसु सखिषु ललिता विशाखा च प्रमुखे।[६९] चैतन्यचरितामृतस्य अन्त्यलीलानुसारं राधा बाल्यकाले दुर्वासामुनेः वरं प्राप्तवती यत् सा यत् किमपि पचेत् तदमृतादपि श्रेष्ठं भविष्यतीति।[७०]

यौवनम्[सम्पादयतु]

राधाकृष्णयोः रासलीला गोपीभिः सह।

राधाया यौवनं कृष्णेन सह दिव्यलीलाभिः परिपूर्णम् अस्ति।[७१]  राधाकृष्णस्य केचन लोकप्रिया लीलाः एताः सन्ति।  रासलीला च राधाकुण्डलीला च गोपाष्टमीलीला[७२] च लकुटिप्रहारहोलिका च सेवाकुञ्जलीला च यस्यां श्रीकृष्णो राधादेव्याः शृङ्गारं करोति [७३] तथा मानलीला[७४] यस्यां भक्ते तावत् प्रेमो वर्धितः यस्मात् सह क्रोधकरणस्य अधिकारमपि प्राप्नोति तथा मयूरकुटीरलीला यस्यां कृष्णः राधां तोषयितुं मयूरवेषं धृत्वा नृत्यति स्म[७५] तथा गोपदेवीलीला यस्यां कृष्णः राधां मिलितुं स्त्रीरूपं धरतिस्म तथा लीलाहवं च यस्मिन् राधाकृष्णौ परस्परं वस्त्राणि धरतः स्म।[७६]

कृष्णेन सह सम्बन्धः[सम्पादयतु]

राधाकृष्णयोर्द्विविधौ सम्बन्धौ स्तः। परकीयाप्रेम यस्मिन् लोकमर्यादा न भवति तथा स्वकीयाप्रेम यद्विवाहसम्बन्धः कथ्यते। राधा कृष्णं पृष्टवती किमर्थं विवाहं कर्तुं न शक्नोषीति। उत्तरं प्राप्तं विवाहस्तु द्वयोरात्मनोः संयोगः त्वमहं च एको हि। आत्मना सह कथमहम् उद्वहामीति।[७७][३५]

राधाकृष्णयोः विवाहः वृन्दावनस्य भाण्डीरवने ब्रह्मणा क्रियते

संस्कृतग्रन्थयोः ब्रह्मवैवर्तपुराणे च गर्गसंहितायां चोक्तं यत् कृष्णः वृन्दावनात् निर्गन्तुं पूर्वं भाण्डीरवने ब्रह्मसान्निध्ये राधया सह गुप्तरूपेण उद्वाहितः।.[७८] यत्र राधाकृष्णयोर्विवाहो जातः तत् स्थानं वृन्दावनस्य बहिरद्यापि वर्तते। तत् राधाकृष्णविवाहस्थली कथ्यते। ब्रह्मवैवर्तपुराणे उल्लिखिता कथा सूचयति यद्राधा सर्वदा कृष्णस्य दिव्यपत्नी आसीत् परन्तु स्वकीयाया अपेक्षया परकीयासम्बन्धं महत्त्वं दातुं राधाकृष्णयोर्विवाहो गुप्त एव स्थापितः।[७९][८०][८१][८२]

वृन्दावनात् कृष्णगमनानन्तरं जीवनम्[सम्पादयतु]

गर्गसंहितायाः ब्रह्मवैवर्तपुराणस्य च अनुसारं राधा अपि कृष्णस्य प्रस्थानानन्तरं स्वगृहं त्यक्त्वा बरसानायां स्वस्य छायां स्थापय इति कदलीवनं गता। अष्टसखिभिः सह राधा अस्मिन् वने उद्धवं मिलितवती यः तेभ्यः कृष्णसन्देशं प्रोक्तवान्।[८३][८४]

कृष्णेन सह पुनर्मेलनम्[सम्पादयतु]

राधा गोप्यश्च कृष्णं वने मिलन्तयः।

ब्रह्मवैवर्तपुराणे कृष्णजन्मखण्डे पञ्चविंशत्यधिकैकशततमाध्याये[८५] च गर्गसंहितायाम्[८६] अश्वमेधखण्डे एकचत्वारिंशदध्याये  च उक्तं यत् शतवर्षाणां विरहस्य शापस्य समाप्तेः अनन्तरं  कृष्णः पुनः व्रजम् आगत्य राधां गोप्यश्च च मिमेल।[lower-alpha १] किञ्चित्कालं यावत् दिव्यलीलां विधाय कृष्णः विशालं दिव्यरथम् आहूतवान् यद् व्रजवासिनः राधागोपीभिः सह पुनः स्वस्य दिव्यनिवासं गोलोकं प्रति नीतवान् यत्र राधाकृष्णयोः अन्तिमं पुनर्मेलनम् अभवत्। [८७][८८]

परमदेवीरूपेण[सम्पादयतु]

ब्रह्मवैवर्तपुराणे राधा कृष्णाद् अविच्छिन्ना मुख्यदेवीरूपेण दृश्यते। सा मूलप्रकृतेः मूर्तरूपत्वेन उल्लिखिता यस्माद् आदिबीजाद् भूतानि उत्पन्नानि। पुरुषस्य कृष्णस्य सङ्गमे सा गोलोके निवसति इति कथ्यते यद् विष्णोर्वैकुण्ठाद् दूरमुपरि गोगोपालानां लोकः अस्ति। अस्मिन् दिव्यलोके कृष्णराधौ शरीरात्मानौ इव तिष्ठतः।[८९][९०]

राधा परमदेवीरूपेण चित्रिता। कृष्णः तु सविनयं पुरतः स्थितः।

कृष्णसम्प्रदायानुसारं राधा मुख्या देवता अस्ति। कृष्णस्य मायया प्रकृत्या च सह सम्बद्धा अस्ति। परमलोकस्य गोलोकस्य राधा कृष्णेन सह संयुज्यते तस्यैव शरीरे च तिष्ठतीति कथ्यते। राधाकृष्णयोः सम्बन्धः क्षीरधावल्यौ भूगन्धौ चेव अभेद्यः अस्ति। राधायाः तादात्म्यस्य एष स्तरः प्रकृतित्वेन तस्या भौतिकस्वभावम् अतिक्रम्य चिद्रूपे विद्यते इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये कथितम्। अस्मिन् रूपे राधा कृष्णस्य समाना विद्यते परन्तु तस्मात् वियोगे अयं तादात्म्यविलयः समाप्त इव भाति। विरहानन्तरं सा देवी मूलप्रकृतीश्वरीरूपे प्रकटिता या जगत्कर्त्री सर्वेशी सर्वसूतिका कथ्यते[९१][९२] इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्णसहस्रनामकथने चतुर्दशाधिकद्विशततमे श्लोके वर्णितम्।

षोडशशताब्द्याः भक्तकविः राधावल्लभसम्प्रदायस्य संस्थापकस्य श्रीहितहरिवंशचन्द्रमहाप्रभोः हितचौरासीनामग्रन्थे राधाराणी एकपरमदेवतायाः स्थितिं प्रति उन्नता यत्र कान्तः कृष्णः तस्या अत्यन्तम् आत्मीयः अस्ति। अस्य मतस्य पूर्वं जयदेवस्य गीतगोविन्दे कृष्णो राधां प्रति समर्पितः।[९३] यथा श्रीकृष्णेन देहि पदपल्लवमुदारम् इत्युक्तः।[९४]

प्राचीनं हितमन्दिराख्यं राधावल्लभमन्दिरम्

राधा कृष्णप्रेम्णो मूर्तरूपा मन्यते। चैतन्यमहाप्रभुना आरोपितसिद्धान्तानुसारं कथ्यते यत् कृष्णस्य तिस्रः शक्तयः सन्ति अन्तर्गता बुद्धिः च बाह्या रूपजनयित्री तथा च अद्वितीया या जीवभूतानि जनयति। तस्य मुख्यशक्तिः चिदानन्दम् अनुभावयति। एषा प्रीतशक्तिरिति भासते। यदा एतत् प्रेम भक्तस्य हृदये शाम्यति तदा महाभावो सम्भवति। यदा प्रेम सर्वोपरि भावे प्रतिष्ठति तदा सर्वतः प्रियतमा सर्वगुणसम्पन्ना राधा अन्ते सम्भवति। सा कृष्णस्य परमप्रेम द्योतयति। हृद्गताः काश्चन भावनाः तस्या अलङ्काराः सूच्यन्ते।[९५]

नारदपञ्चरात्रसंहितायां राधा कृष्णस्य स्त्रीस्वरूपा उल्लिखिता अस्ति। वर्ण्यते यदेकः परमप्रभुर्द्वौ भूत्वा प्रतिपादित एका स्त्री अपरश्च पुरुषः। कृष्णः पुरुषरूपं धरति स्म स्त्रीरूपं तु राधा तथा। राधा कृष्णस्य आदिशरीराद् निर्गत्य तस्य वामभागं भूत्वा इहलोके अपि च गोलोके च तेन सह प्रेमलीलाम् आचरति। [९६][९७] 

पुष्पोद्याने विहरतो राधाकृष्णौ

राधा प्रायः देवीलक्ष्म्या मृदुपक्षं द्योतयति तथा च लक्ष्म्या अवतारत्वेन अपि पूज्यते। देवकृतलक्ष्मीस्त्रोते[९८] देवी लक्ष्मीः राधास्वरूपा समाख्याप्य प्रशंसिता।[९९]

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्।
रासे रासेश्वरी त्वं च वृंदावन वने वने॥

गर्गसंहितानुसारं रासलीलायां गोपीनाम् अनुरोधेन राधाकृष्णौ तान् अष्टभुजस्वरूपं प्रदर्श्य स्वलक्ष्मीनारायणरूपे प्रकटितौ।[१००][१०१]

तथाऽस्तु चोक्त्वा भगवान् गोपीव्यूहस्य पश्यतः। 
दधाराष्टभुजं रूपं श्रीराधारूपमेव च॥

चित्रणम्[सम्पादयतु]

परकीयारासः[सम्पादयतु]

राधा आदर्शकान्तारूपे प्रशंसिता अस्ति। गीतगोविन्दे राधा विवाहिता वा कुमारी कन्या वा इति न निश्चितम्। परन्तु राधाकृष्णयोः सम्बन्धः परकीयारासं संसूच्य वृन्दावनवने गुढत्वेन दर्शितः। एतत् तस्मात् श्लोकाद् अवगन्तुं शक्यते यस्मिन् मर्यादां द्योतयन् कृष्णस्य पिता नन्दः कृष्णं गृहं गमयितुं राधाम् आदिशति यतो झञ्झावातो वृन्दावनसमीपम् आयाति स्म किन्तु ताभ्याम् आदेशः अवहेलितः।

मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय।
इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥

—जयदेवः, गीतगोविन्दे प्रथमसर्गे प्रथमश्लोके

गीतगोविन्दे राधा श्रीकृष्णस्य सङ्गिनी प्रतिष्ठति। सा न भार्या न वा भक्ता वा ग्राम्यक्रीडासहचरी। सा एकप्रगाढप्रेमिका या श्रीः चण्डी मानिनी भामिनी कामिनी च सम्बोधिता। सा प्रौढे अनन्यप्रेम्णि कृष्णस्य सहभागिनीरूपेण चित्रिता अस्ति। [२१] विद्यापतेर्ग्रन्थे राधा द्वादशवार्षिका बालिका चित्रिता अस्ति। कृष्णः तु तस्या अपेक्षया किञ्चिद् ज्येष्ठ आक्रामकश्च प्रेमी चित्रितः । कविचण्डीदासस्य कृतौ राधा लोकापवादाद् निर्भीता साहसिनी चित्रिता अस्ति। राधया कृष्णप्रेम्णि सर्वं लोकौचित्यम् अवमन्यते।

कृष्णप्रेम्णि राधा लोकापवादान्न बिभेति। चण्डीदासेन चित्रिता राधा गौडीयवैष्णवानुकूला अस्ति।[१०२]

स्वकीयारासः[सम्पादयतु]

श्रीकृष्णः राधादेव्याः चरणौ रजन्। षष्ट्यधिकसप्तदशतमख्रिष्टाब्द्या व्रजक्षेत्रस्य रसिकप्रियाऽधारितं चित्रम्।

रसिकप्रियायां व्रजग्रन्थिकायां राधा कृष्णस्य धर्मपत्नी चित्रिता अस्ति । राधाकृष्णयोः प्रेमविषये बहुचित्रितो ग्रन्थोऽयं वर्तते। रीतिकाव्यपरम्परायाः प्रमुखेन लेखकेन केशवदासेन लिखितः। ऋतिकाव्यसाहित्ये विशषतो रसिकप्रियायां राधा लोकानुकूलनायिकारूपेण चित्रिता अस्ति तथा कृष्णसम्बद्धम् उद्हर्तुं प्रयुक्ता अस्ति। केशवदासः तां परकीयानायिकारूपेण न अपि तु समग्रतया तां स्वकीयानायिकारूपेण प्रस्तौति यस्या हृद्गतः तस्याः कृष्णः वर्तते। यदि सा तस्माद् वियुक्ता तर्हि क्षणिकमेव यतः लोकमनितप्रेमरूपेण तौ सदा सम्बद्धौ स्तः। राधा कृष्णस्य योग्या पत्नी इति प्रथमे प्रभावे प्रथमचतुष्पद्यां स्पष्टतया उक्तः। अत्र केशवदासो राधाकृष्णयोः संयोगं सीतारामयोः संयोगं च तोलयति।

केसव एक समै हरि-राधिका आसन एक लसैं रँगभीनें।
आनँद सों तिय-आनन की दुति देखत दर्पन में दृग दीनें॥
भाल के लाल में बाल बिलोकि तहीं भरि लाल न लोचन लीनें।
सासन पीय सबासन सीय हुतासन में मनो आसन कीनें॥

—केशवदासः, रसिकप्रियाप्रथमप्रभावे द्वाविंशचतुष्पद्यां

अस्मिन् श्लोके केशवदासो राधां न केवलम् अस्मिन् जन्मनि अपितु पूर्वजन्मनि अपि कृष्णस्य पत्नीम् आख्यापयत्। रसिकप्रियायां तृतीयाध्याये चतुस्त्रिंशत्तम्यां चतुष्पद्यां राधा मध्यारुढयौवना नायिका चित्रिता या सुवर्णवर्णा परमाङ्गना सुगन्धिका अलौकिकसुन्दरी वर्णिता। तृतीयप्रभावे अष्टत्रिंशत्तमचतुष्पद्याम् एका सखिरन्यां सखिं प्रोक्तवती।

आजु मैं देखी है गोपसुता इक होइ न ऐसी अहीर की जाई। 
देखतहीं रहियै दुति देह को देखे तें और न देखी सुहाई॥
एक ही बंक बिलोकनि ऊपर वारैं बिलोकि त्रिलोक-निकाई। 
केसवदास कलानिधि सो बर बूझियै काम कि मेरो कन्हाई॥

अत्र राधा कृष्णस्य पत्नी वर्णिता। अतिशयपद्येषु यदा तस्या नाम उल्लेखिता तदा सा अत्यन्तसौन्दर्यपूर्णा पुण्यवती कथिता। तस्याः पतिः कृष्णः प्रेम्णि वशीभूतः कथ्यते। केशवदासो रसिकप्रियायां लिखितवान् यद् यद्यपि बहुत्र स्त्रियः पतिदेवता दृश्यन्ते परन्तु कृष्णवत् पतिं द्रष्टुं न तावत् सुलभं यः स्वपत्नीं राधां देवीं मन्यते तथा तस्या वाणीं वेदवाणीम् इव अटला मन्यते। तथा च स तस्याः सर्वं मनोरथम् अनुमन्यते।७।६॥[१०३] ब्रह्मवैवर्तपुराणे राधाकृष्णौ स्वकीयासम्बन्धम् आचरन्तौ दम्पती यौ परस्परं नित्यसम्बद्धौ इति अवगम्यते।[३५] राधावल्लभसम्प्रदायस्य प्रसिद्धः कविर्ध्रुवदासश्च रूपलाजी च व्याहुलौ उत्सवकेपद नाम कृतिं रचितवन्तौ। तन्नाम विवाहमहोत्सवगीतानि येषु राधाकृष्णयोः शाश्वतविवाहम् अस्तूयत।[१०४] भारतस्य महाराष्ट्रराज्ये राधा कृष्णस्य तत्रत्यस्वरूपस्य विठोबानामधेयस्य पत्नीरूपेण राहीनाम्ना पूज्यते।[१०५][१०६]

पूजनम्[सम्पादयतु]

बाँकेबिहारी
बाँकेबिहारिमन्दिरे श्रीराधाकृष्णार्चनम्

राधादेव्याः पूजनस्य मुख्यः अनुवर्तको राधावल्लभसम्प्रदायो विद्यते यत्र देवी राधा परमदेवतारूपेण पूज्यते कृष्णश्च तदनु तिष्ठति।[१२]

अष्टादशतमख्रिष्टशताब्द्यां कोलकातानगरे सखीभावकसमुदाय आसीत्। यस्य सदस्या गोपीभिः सह एकीभावाय महिलावेषं धरन्ति स्म।[१०७]

लालजीमन्देरे पठन् भक्तः
पश्चिमबङ्गप्रदेशे कलनायां लालजीमन्दिरे कश्चिद्भक्तः पठति।

केषुचित् कार्ष्णिसम्प्रदायेषु राधा कृष्णं प्रति प्रेमभावनां द्योतयति।[१६] एतासां रीतीनां केषाञ्चन अनुयायिनां कृते तस्या महत्त्वं कृष्णस्य महत्त्वं क्रामति अतिमन्यते अपि वा। नेपाले तथा पश्चिमबङ्गमणिपुरासमहिमाचलप्रदेशोत्तराखण्डहरियाणादेह्लीराजस्थानगुर्जरप्रदेशोत्तरप्रदेशबिहारझारखण्डमध्यप्रदेशौडिशेत्यादिषु अनेकेषु भारतीयराज्येषु राधायाः पूजा भवति। अन्यत्र[१०८] च सा सम्मान्या देवता अस्ति। महाराष्ट्रराज्ये तु राधा राहीरूपेण पूज्यते।[१०९] निम्बार्कसम्प्रदाये तथा चैतन्यमहाप्रभोः आगमनानन्तरं गौडीयवैष्णवपरम्परायाम् अपि राधा कृष्णस्य मूलशक्तिः परमदेवी मन्यते।[१६][११०] निम्बार्काचार्यः प्रथमः सुप्रसिद्धो वैष्णवविद्वान् आसीत् यस्य कृतं धर्मशास्त्रं राधाऽधारितम् आसीत्।[३१][१११][११२]

पञ्चादशशताब्द्यारभ्य बङ्गदेशे असमदेशे च तान्त्रिकवैष्णवसहजीयापरम्परा प्रफुल्लिता तत्सम्बन्धितं बाउलेति तथा‌। यत्र कृष्णः पुरुषस्य अन्तर्दैविकः पक्षो राधा च स्त्रिपक्षं स्तः यच्च तेषां विशिष्टे मैथुनसंस्कारे समावेशितम्।[११३][११४]

राधाकृष्णयोः द्विविधयोः सम्बन्धयोः गौडीयपरम्परायां प्रेम्ण उच्चतमः परकीयारासो मन्यते यत्र राधाकृष्णौ वियुक्तौ सन्तौ अपि विचारान् अन्योन्यं प्रदत्तः। गोपीनां कृष्णं प्रति यत् प्रेम विद्यते तदपि ईश्वरं प्रति स्वतःस्फूर्तप्रेम्णो गूढ उच्चतमभावो वर्णितः न तु कामवृत्तम्।[११५]

स्तुतिगीतानि[सम्पादयतु]

गीतगोविन्दप्रेरितं चित्रम्
गीतगोविन्देन प्रेरितं श्रीराधाकृष्णचित्रमिदम्
  • अभीष्टप्रार्थनाष्टकम्। रघुनाथदासगोस्वामिविरचितम्।
  • अभीष्टसूचनम्। रघुनाथदासगोस्वामिविरचितम्।
  • आनन्दचन्द्रिकास्तोत्रम्। रूपगोस्वामिविरचितम्।
  • उत्कण्ठादशकम्। रघुनाथदासगोस्वामिविरचितम्।
  • ऊर्ध्वपुण्ड्रमन्त्राः। रघुनाथदासगोस्वामिविरचितम्।
  • कृष्णस्तोत्रम्। राधाविरचितम् ब्रह्मवैवर्तपुराणान्तर्गतम्।
  • कृष्णाष्टकम् अथवा युगलाष्टकम्। वल्लभाचार्यविरचितम् कृष्णप्रेममयी राधा।
  • देवीपूजाविधानम्।
  • नवयुवद्वन्द्वदिदृक्षाष्टकम्। रघुनाथदासगोस्वामिविरचितम्।
  • नवाष्टकम्। रघुनाथदासगोस्वामिविरचितम्।
  • प्रार्थनामृतस्तोत्रम्। रघुनाथदासगोस्वामिविरचितम्।
  • प्रार्थनाश्रयचतुर्दशकम्। रघुनाथदासगोस्वामिविरचितम्।
  • प्रेमसुधासत्रम् अथवा वृन्दावनेश्वर्या एवं राधिकाष्टोत्तरशतनामस्तोत्रम्। रूपगोस्वामिविरचितम्
  • प्रेमाम्भोजमरन्दस्तवराजः। रघुनाथदासगोस्वामिविरचितः।
  • युगलकिशोराष्टकम्। रूपगोस्वामिविरचितम्।
  • युगलतिलकमन्त्रः।
  • युगलाष्टकम्। माधवेन्द्रपुरीविरचितम्।[११६]
  • युग्मतिलकमन्त्रः।
  • राधाकल्याणम्
  • राधाकवचम्
  • राधाकवचम्। ब्रह्मयामलान्तर्गतम्।
  • राधाकवचम्। ब्रह्मवैवर्तपुराणान्तर्गतम्।
  • राधाकुण्डाष्टकम्।
  • राधाकृपाकटाक्षस्तवराजः। ऊर्ध्वाम्नायतन्त्रान्तर्गतः।[११७][११८]
  • राधाकृष्णकवचम्। विश्वनाथसारोद्धारे महातन्त्रे।
  • राधाकृष्णप्रादुर्भावः।
  • राधाकृष्णसहस्रनामस्तोत्रम्।
  • राधाकृष्णयुगलसहस्रनामस्तोत्रम्। नारदपुराणान्तर्गतम् देवकीनन्दनः शौरिः।
  • राधाकृष्णयुगलसहस्रनामावलिः। नारदपुराणान्तर्गतं देवकीनन्दनाय शौरये।
  • राधाकृष्णसुप्रभातम्।
  • राधाकृष्णस्तुतिः।
  • राधाकृष्णस्तोत्रम्।
  • राधाकृष्णाष्टोत्तरशतनामावलिः।
  • राधाकृष्णोज्ज्वलकुसुमकेलिः। रघुनाथदासगोस्वामिविरचिता।
  • राधातापिनीस्तुतिः।
  • राधादामोदरध्यानम्। व्रजकिशोरविरचितम्।
  • राधानामानि। राधोपनिषदान्तर्गता।
  • राधानाम्नामष्टादशशती।
  • राधापटलस्तोत्रम्।
  • राधाप्रार्थना। उद्धवकृता।
  • राधाप्रार्थनाचतुःश्लोकी। विठ्ठलेश्वरविरचिता।
  • राधामहामन्त्राः।
  • राधामाधवयोर्नामयुगलाष्टकम्। रूपगोस्वामिविरचितम्।
  • राधामाहात्म्यम्। नारदपञ्चरात्रान्तर्गतम्।
  • राधायाः परिहारस्तोत्रम्। ब्रह्मवैवर्तपुराणान्तर्गतम्।
  • राधावराष्टकम् अथवा राधिकाधिपाष्टकम्। निम्बार्काचार्यविरचितम्।
  • राधावर्णमालास्तुतिः। कृष्णयामलतन्त्रान्तर्गता।
  • राधाविनोदविहारितत्त्वाष्टकम्।
  • राधाषोडशनामवर्णनम्। श्रीनारायणकृतम्।
  • राधाष्टकम्। रूपगोस्वामिविरचितम्। दिशि दिशि रचयन्ती।
  • राधाष्टकम्। पुष्टिमार्गीयस्तोत्ररत्नाकरे।
  • राधाष्टकम्। निम्बार्काचार्यविरचितम्।
  • राधाष्टकस्तोत्रम्।
  • राधाष्टोत्तरशतनामस्तोत्रम्।
  • राधाष्टोत्तरशतनामावली।
  • राधासहस्रनामस्तोत्रम्। राधामानसतन्त्रान्तर्गते अनन्तरूपिणी राधा।
  • राधासहस्रनामस्तोत्रम्। रुद्रयामलान्तर्गते श्रीराधाराधिकाऽऽराध्या।
  • राधासहस्रनामावलिः। राधामानसतन्त्रान्तर्गतायै अनन्तरूपिणीराधायै।
  • राधासहस्रनामावलिः। रुद्रयामलान्तर्गता श्रीराधाराधिकाऽऽराध्या।
  • राधास्तवनम्। गणेशकृतम्।
  • राधास्तुतिः। मूलप्रकृतिरेका सा पूर्वब्रह्मस्वरूपिणी‌।
  • राधास्तोत्रम्। उद्धवकृतम्।
  • राधास्तोत्रम्। कृष्णकृतम्।
  • राधास्तोत्रम्। गणेशकृतम्।
  • राधास्तोत्रम्। ब्रह्मदेवकृतम्।
  • राधास्तोत्रम्। ब्रह्माण्डपुराणान्तर्गतं व्यासविरचितम्।
  • राधास्तोत्रम्। व्रजमोहनदासविरचितम्।
  • राधास्तोत्रम्। ब्रह्मेशशेषादिकृतम्।
  • राधिकाध्यानामृतस्तोत्रम्। विश्वनाथचक्रवर्तिठक्कुरविरचितम्।
  • राधिकायाः प्रेमपूराभिधस्तोत्रम्। रघुनाथदासगोस्वामिविरचितम्।
  • राधिकाश्रुतिः।
  • राधिकाष्टकम्। कृष्णदासकविविरचितम्।
  • राधिकाष्टकम्। रघुनाथदासगोस्वामिविरचितम्।
  • राधिकाष्टोत्तरशतनामस्तोत्रम्। रघुनाथदासगोस्वामिविरचितम्।
  • राधिकाष्टोत्तरशतनामावलिः।
  • राधिकासहस्रनामस्तोत्रम्। नारदपञ्चरात्रान्तर्गतम्।
  • राधिकासहस्रनामावलिः।
  • राधिकास्तवराजस्तोत्रम्।
  • राधोपनिषत् अथवा राधिकोपनिषत्।
  • विलापकुसुमाञ्जलिः। रघुनाथदासगोस्वामिविरचिता।
  • विशाखानन्दाभिधस्तोत्रम्। रघुनाथदासगोस्वामिविरचितम्।
  • व्रजविलासस्तवः। रघुनाथदासगोस्वामिविरचितः।
  • सङ्कल्पकल्पद्रुमः। विश्वनाथचक्रवर्तिठक्कुरविरचितः।
  • स्तवमाला। रूपगोस्वामिविरचितम्।
  • स्वप्नविलासामृताष्टकम्। विश्वनाथचक्रवर्तिठक्कुरविरचितम्।
  • स्वसङ्कल्पप्रकाशस्तोत्रम्। रघुनाथदासगोस्वामिविरचितम्।
  • स्वामिनीप्रार्थनाषट्पदी। विठ्ठलेश्वरविरचिता।
  • स्वामिनीस्तोत्रम्। विठ्ठलेश्वरविरचितम्।
  • स्वामिन्यष्टकम्। विठ्ठलेश्वरविरचितम्।
  • श्रीगीतावली। विश्वनाथचक्रवर्तिठक्कुरविरचितम्।
  • श्रीनिम्बार्ककवचम्। श्रीगौरमुखाचार्यविनिर्मितम्।
  • श्रीपुरुषोत्तममाहात्म्यम्। ब्रह्मवैवर्तपुराणान्तर्गतम्।[११९]

अन्यानि[सम्पादयतु]

अष्टादशशताब्द्या गीतगोविन्दस्य हस्तलेखः।
  • गीतगोविन्दम्। जयदेवविरचितं महाकाव्यमिदम् अद्यापि जगन्नाथपुरीमन्दिरे गीयते।[१२०]
  • राधेकृष्ण। निम्बार्कसम्प्रदायस्य महामन्त्रोऽयम्।
राधे कृष्ण राधे कृष्ण
कृष्ण कृष्ण राधे राधे।
राधे श्याम राधे श्याम
श्याम श्याम राधे राधे॥
  • राधागायत्रीमन्त्रः‌।
    ॐ वृषभानुजायै विद्महे कृष्णप्रियायै धीमहि तन्नो राधा प्रचोदयात्।
  • राधाचालीसा[१२१]
  • हितचौरासी। राधावल्लभसम्प्रदायस्य संस्थापकेन हितहरिवंशमहाप्रभुना चतुरशीतिपद्ये विरचितम्।

पर्व्वाणि[सम्पादयतु]

राधाष्टमी[सम्पादयतु]

राधाष्टम्यां राधाकृष्णौ
राधाष्टम्यवसरे श्रीराधाकृष्णौ

राधाष्टमी इति राधाजयन्ती अपि उच्यते। श्रीराधायाः प्रादुर्भाववार्षिकीरूपे आचर्यते इयम्। हिन्दुपञ्चाङ्गानुसारं कृष्णजन्माष्टम्याः पञ्चादशतिथ्यनु भाद्रपदमासे प्रतिवर्षं राधाष्टमी आचर्यते। येन ज्ञायते यद् राधा लोकास्थायां संस्कृतौ च स्वीकृता सम्मानिता च विद्यते।[१२२] व्रजक्षेत्रं विशिष्य सर्वत्रापि महोत्सवोऽयं सोत्साहम् आचर्यते। उत्सवेऽस्मिन् भक्ता नृत्यन्ति गायन्ति उपवसन्ति राधादेवीम् अभिषिञ्चन्ति प्रार्थयन्ति स्तुवन्ति तथा च राधादेव्यै पुष्पाणि मिष्टान्नानि भोगं च अर्पयन्ति अपि च तस्या आरतिम् अपि विदधति।[१२३] श्रीराधादेव्या जन्मस्थलस्य बरसानानगरस्य राधाराणीमन्दिरे अयं उत्सवः भव्यतया आयोज्यते। तदुपरि वृन्दावनस्य सर्वेषु मन्दिरेषु तथा च विश्वस्य सर्वेषु इस्कोन्मन्दिरेषु अयम् आचर्यते यत एष उत्सवः अनेकेषां वैष्णवसम्प्रदायानां कृते प्रमुख उत्सवः वर्तते।[१२४]

होली[सम्पादयतु]

एतस्मिन् किशनगढचित्रे कृष्णो राधया गोपिभिश्च सह होलीपर्व्वणि विलसति।

रङ्गोत्सवो होल्याख्य उत्सवोऽप्ययं राधाकृष्णयोर्दिव्यं प्रेम प्रकाशयति। मथुरा वृन्दावनं च तयोर्होलिकाऽयोजनाय सुविख्यापितौ। लोककथेयं यद् बालकृष्णः स्वमातरं यशोदां दुःखितः सन् पृच्छति स्म कुतोऽहं कृष्णवर्णो राधिका च गौरवर्णा। यशोदा प्रत्युवाच स्वेप्सितो रङ्गो राधिकाया मुखे आलिप्यतामिति एवं व्रजहोली सञ्जाता। बालकृष्णः स्वग्रामाद् नन्दगाँवाद् राधाया ग्रामं बरसानां याति स्म तत्र कन्यका राधा गोपिकाभिः सह विनोदाय बालकृष्णे लगुडं प्रहरति स्म।

सम्प्रति बरसानाग्रामे निर्धारिततिथेः पञ्चदिवसं पूर्वम् आरभते तथा तदग्रिमे दिने नन्दगाँवे आरभते। मथुरावृन्दावनयोः बहुप्रकारेण अयम् आयोज्यते यथा

बरसानायाः लट्ठमारहोली

बरसानानन्दगाँवक्षेत्रे लट्ठमारहोली ॥लगुडप्रहारहोलिकेति॥ प्रख्याता अथ च वृन्दावने विधवाहोली चापि गोवर्धनपर्वतसमीपे गुलालकुण्डे फूलोंवालीहोली ॥ पौष्पी होली॥ इति यस्मिन् रासलीलया सह पुष्पेभ्यो होलिका आचर्यते।[१२५]

शरत्पूर्णिमा[सम्पादयतु]

वल्लभाचार्यमन्दिरपटं शरत्पूर्णिमायै।

अस्मिन् तिथौ जनाः श्रीकृष्णस्य राधागोपिकाभिः सह रासलीलां कीर्तयन्ति। अस्मिन् दिने मन्दिरेषु राधाकृष्णौ शुक्लवस्त्रैः पुष्पमालादिभिः कान्तियुतैराभूषणैश्च भूष्येते।[१२६]

कार्त्तिकपूर्णिमा[सम्पादयतु]

श्रीकृष्णस्य प्रियतमाया राधायाः प्रियं दिनम् एतत् परिगण्यते। अस्मिन् दिने राधाकृष्णौ रासनृत्यम् आचरितवन्तौ अपि च कृष्णः राधाम् ऊढवान् इति विश्वसन्ति। दिवसेऽस्मिन् श्रीकृष्णो राधादेवीं पूजयामास इत्यपि लोकमतम्। जगन्नाथपुरीं समेत्य अन्येषु सर्वेषु राधाकृष्णमन्दिरेषु कार्त्तिकपूर्णिमायां रासलीला आयोज्यते। सम्पूर्णे कार्तिकमासेऽपि जनाः पुण्यसङ्कल्पं धरन्ति। श्रीब्रह्मवैवर्तपुराणे वर्णितो यत् कार्त्तिकपूर्णिमायां राधिकाप्रतिमापूजनेन जन्मबन्धनात् मुच्यते।

कार्त्तिक्यां पूर्णिमायां च राधिकाप्रतिमां शुभाम् ।
संपूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम्॥

इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे षट्सप्ततितमोऽध्याये विंशतितमेश्लोके।

ततः प्रियतमा विष्णो राधिका गोपिकासु च । 
कार्त्तिके पूजनीया च श्रीदामोदरसन्निधौ ॥ 
द्विजं दामोदरं कृत्वा तत्पत्नीं राधिकां तथा । 
कार्त्तिके पूजनीयौ तौ वासोऽलङ्कारभोजनैः ॥ 
राधिकाप्रतिमां विप्राः पूजयेत् कार्त्तिके यः । 
तस्य तुष्यति तत्प्रीत्यै श्रीमान् दामोदरो हरिः॥

इति श्रीराधादामोदरपूजाविधौ।[१२७] अत्र वर्णितो यद् कार्त्तिके श्रीराधा दामोदरेण सह वस्त्रैः भोजनैः अलङ्कारैः पुजनीया। अनेन श्रीमान् दामोदरः तुष्यते।[१२८]

प्रभावः[सम्पादयतु]

प्रतीक्षन्ती राधा
श्रीकृष्णप्रिया राधिका उद्याने कृष्णं प्रतीक्षते।

चित्रकलायाम्[सम्पादयतु]

राधाकृष्णौ अधुनाऽपि विभिन्नकलासाहित्यकृतयः प्रेरयतः।[१४][१५][१२९] सहस्रवर्षैः तयोः प्रेम अगण्योत्तमचित्रेषु चित्रितम् अस्ति येषु प्रेमिकाया वियोगः संयोग आकाङ्क्षा परित्यागश्च परिदृश्यते।[१३०] पट्टचित्रं नाम ओडिसाराज्यस्य विशिष्टकलासु अन्यतमम् विद्यते। एवंविधचित्रेषु कृष्णस्य चित्रणं नीलवर्णेन कृष्णवर्णेन वा भवति प्रायः राधया सह। राजस्थानीयकला लोककलायाः पारम्परिकसिद्धास्थामूल्यैः संयोगात् समुद्भूतवती ।  राजस्थानीयलघुचित्रेषु कृष्णराधौ मुख्यपात्रौ स्तः। एतादृशेषु चित्रेषु तयोः प्रेम सौन्दर्येण प्रदर्शितम्।[१३१] पार्व्वतचित्रेषु प्रायः नायकः कृष्णरूपेण नायिका च राधारूपेण चित्रिता भवतः। कृष्णराधयोराख्यायानं तयोः प्रेम च सामान्यतया पार्व्वतचित्रकारेभ्यो विशेषतया च गढवालस्य कलाकारेभ्यः समृद्धचित्र्याणि उपालाभयताम्।[१३२] काङ्गराचित्रकला केशवदासस्य लोकप्रियकाव्यकृतिरसिकप्रियाप्रेरितं प्रेम प्रधानतया प्रदर्शयति। अस्यां कलायां बहुधा प्रेमी स्वस्य उपस्थितेरनभिज्ञां प्रियां पश्यन् दृश्यते तदर्थमेव कृष्णः स्वसन्निधौ अनभिज्ञां राधाम् अभीक्षते।[१३३]  राधाकृष्णयोः तत्रत्यकलाकाराः प्रेम्णः सर्वोच्चादर्शस्य प्रतिरूपम् लभन्ते। मधुवनिचित्रकला बिहारस्य मनमोहककला अस्ति। मधुवनिचित्राणि बहुदा लोककथाधारितानि भवन्ति। चित्रेषु राधाकृष्णाभ्यां सह शिवपार्वत्यौ अपि प्रमुखतया प्रदृश्येते। कृष्णो राधा च राजपूतचित्राणाम् अभीप्सितविषयेषु अन्यतमो यतः तौ जीवात्मनः परमात्मना सह संयोगकामनायाः प्रतीकः स्तः। राजपूतचित्रेषु राधा सर्वदा शुभ्रतरा भूषिता। अलङ्कारभूषिता सा प्रायः कृष्णसमीपम् आसीना शुक्लमालधारिणी चित्रिता।[५५][५४] हिमाचलप्रदेशपञ्जाबयोः चम्बाचित्रेषु प्रायः वर्षाकालस्य चित्तहरवातावरणं दृश्यते यत्र राधाकृष्णौ मुख्यदम्पती चित्रितौ।

नर्तनकलायाम्[सम्पादयतु]

सुविख्यातं शास्त्रीयनृत्यं मणिपुररासलीलां प्रथमवारं राजा भाग्यचन्द्रः ऊनसप्तत्योत्तरसप्तदशशततमे ख्रिष्टाब्दे आरभत। राधाकृष्णयोः रासलीलया प्रेरितो राजा रासस्य रूपत्रयं प्रावर्तत महारासं कुञ्जरासं वसन्तरासं च। कालक्रमे मणिपुरराजानो रासस्य रूपद्वयमपि नित्यरासं देवरासं च कलासंस्कृतौ अभ्युदचिन्वन्। एतेषु नर्तका राधाकृष्णगोपीरूपाणि नटन्ति। मणिपुरराज्ये अद्यापि एतानि नर्तनानि प्रचलन्ति आनर्त्ते अपि च कार्तिकशरत्पूर्णिमाद्योः।[१३४][१३५]

मणिपुरस्य परम्परागतनर्तने राधाकृष्णप्रेमकथा
मणिपुरस्य परम्परागतनर्तकाभ्यां श्रीराधाकृष्णप्रेमकथाप्रदर्शनम्

अन्यदपि शास्त्रीयनृतिः कथाकेळिरपि वैष्णवैश्च‌ राधाकृष्णसंस्थिताभिः गीतगोविन्दपरम्पराभिः प्रभाविता।[१३६] उत्तरीयभारतस्य कथकनर्तनस्य प्रधानप्रकरणं राधाकृष्णयोः अल्पावधिमेलनं तथा बृहत्कथाश्चापि।

कथकस्य सर्वेषु आयामेषु राधाकृष्णयोः पवित्रप्रेम निगूढमिति स्पष्टं दृश्यते तत्सङ्गीते वा वेषधारणे वा पात्रे वा।[१३७]

गीतगोविन्दस्य अष्टपदी अपि समकालीनायाम् ओडिसीनृतौ नाट्यते।[१३८] नृतिरेषा देवालयेषु समुद्भूता तदर्थं देवदासीभिर्नृत्यते स्म परन्तु सम्प्रति जनगृहेषु संस्कृतिसंस्थासु चापि आचर्यते। अस्यां प्रधानतया राधाकृष्णयोरलौकिकप्रेम प्रदर्श्यते।[१३९]

सङ्गीते[सम्पादयतु]

रसिया नामाख्या व्रजक्षेत्रस्य सुविख्यातं लोकसङ्गीतं वर्तते। एतत् सङ्गीतं प्रायः तत्रत्येषु ग्रामोत्सवेषु च मन्दिरेषु च संप्रवद्यते। राधाकृष्णयोर्दिव्यं प्रेम प्रदर्शनाय रसियायाः परम्परागतगीतानि गीयन्ते। प्रायः एतानि राधाभिमुखं लिख्यन्ते येषु श्रीकृष्णस्य विलासः प्रदृश्यते।[१४०][१४१][१४२]

संस्कृतौ[सम्पादयतु]

व्रजवासिभिः सह बहवो भक्ता सम्पूर्णे विश्वे अद्यापि राधेराधे जयश्रीराधे राधेकृष्ण राधेश्याम इत्यादिभिर्वचनैः परस्परम् अभिवन्दन्ते। स्वमनः राधां तथा राधाकृष्णसम्बन्धं प्रति नेतुम्। वृन्दावनमन्दिरेषु राधाविहीना कृष्णप्रतिमा सुदुर्लभा। [१४३]

ओडिसायाः संस्कृतौ कृष्णो लोकनायकः तस्य स्वरूपो श्रीजगन्नाथश्च ओडिसाभिमानस्य द्योतकः। कृष्णप्रिया श्रीराधा कृष्णस्य शक्तिश्च जगच्छक्तिं द्योतयन्ती प्रतिष्ठिता।[१२२] सा कृष्णस्य ह्लादिनीशक्तिः कथ्यते तथा जगतः शुक्लवृत्तिर्दुर्गा कृष्णवृत्तिश्च महाकाली अभिज्ञायते। राधाकृष्णौ ओडियाजनमानसे प्रविश्य तत्रत्य कवीनां कल्पशक्तिम् अभ्यवर्धेताम्। श्रीराधा जनमानसे आदर्शप्रेमिकास्वरूपे विराजते।[१४४]

तीर्थानि[सम्पादयतु]

वृन्दावनस्थितं प्रेममन्दिरम्
वृन्दावनस्य राधाकृष्णयोः प्रेममन्दिरम्

चैतन्यमहाप्रभोः वल्लभाचार्यस्य चण्डीदासस्य अन्यानां च परम्पराणां मन्दिरेषु राधाकृष्णौ एव प्रधानतया विराजेते। तेषु श्रीराधा कृष्णस्य सुसमीपं तिष्ठति।[११०] तीर्थानां केचन प्रमुखानि अत्र वर्ण्यन्ते।

श्रीराधाराणीमन्दिरम्
बरसानाया राधाराणीमन्दिरम्
  • वृन्दावने तयोः पञ्चसहस्राधिकानि मन्दिराणि विद्यन्ते। यथा बाँकेबिहारिमन्दिरं श्रीराधादामोदरमन्दिरं कृष्णबलराममन्दिरं ॥इस्कोनवृंदावनमन्दिरम्॥ श्रीराधागोकुलानन्दमन्दिरं श्रीराधागोपीनाथमन्दिरं राधारमणमन्दिरं शाहजीमन्दिरं सेवाकुंजमन्दिरं पागलबाबामन्दिरं प्रेममन्दिरं श्रीराधामदनमोहनमन्दिरं श्र्यष्टसखीमन्दिरं वृन्दावनचन्द्रोदयमन्दिरं श्रीराधाश्यामसुन्दरजीमन्दिरं श्रीजुगलकिशोरमन्दिरं श्रीराधागोविंददेवजीमन्दिरं प्रियकान्तजूमन्दिरं श्रीराधावल्लभमन्दिरं[१४५][७८] जयपुरमन्दिरं चैतेभिः सह निधिवनं राधाकुण्डं कुसुमसरोवरश्च प्रख्यापिताः।
  • मथुरायां श्रीकृष्णजन्मस्थानमन्दिरं[१४६] श्रीद्वारकाधीशमन्दिरं च स्तः।
  • नन्दगाँवे नन्दबाबामन्दिरं विद्यते।
  • गोकुले रमणरेतीमन्दिरं च श्रीनन्दयशोदाभवनं च स्तः।
  • बरसानायां श्रीराधाराणीमन्दिरं ॥श्रीजीमन्दिरम्॥ रङ्गीलीमहलः ॥कीर्ति मन्दिरम्॥ मानमन्दिरं श्रीराधाकुशलबिहारिमन्दिरं दानबिहारिमन्दिरं चैतेभिः सह भानुसरोवरश्च नैकानि कुण्डानि अपि विद्यन्ते।[१४७]
  • भाण्डीरवने श्रीराधाकृष्णविवाहस्थली च श्रीराधाभाण्डीरबिहारिमन्दिरं च विद्येते।
  • बिष्णुपुरे रासमञ्चं राधामाधबमन्दिरं राधेश्याममन्दिरं लालजीमन्दिरं राधाविनोदमन्दिरं राधागोविन्दमन्दिरं च विख्यातानि वर्तन्ते।[१४८]
  • इस्कोन्मन्दिराणि। देहल्यां राधापार्थसारथिमन्दिरं[१४९][१५०] चेन्नैनगरे राधाकृष्णमन्दिरं सेलमे श्रीगौरराधागोकुलानन्दमन्दिरं शिलिगुडौ राधामाधवसुन्दरमन्दिरं कठवाडायां श्रीराधाश्यामसुन्दरगौधाम जोधपुरे श्रीराधागोविन्ददेवमन्दिरम् इम्फाले राधाकृष्णचन्द्रमन्दिरं जबलपुरे राधारमणमन्दिरं बेङ्गळूरौ हरेकृष्णमन्दिरं पुण्यनगरे श्रीश्रीराधावृन्दावनचन्द्रमन्दिरम् उज्जैननगरे श्रीश्रीराधामदनमोहनमन्दिरं पटनायां श्रीश्रीराधाबाँकेबिहारिमन्दिरं तथा च भारताद् बहिः उटाहजनपदे स्पैनिशफोर्काख्यं राधाकृष्णमन्दिरं च डैलस्नगरे राधाकलाचन्दजीमन्दिरं च डर्बीनगरे राधादेशमन्दिरं च नेपालदेशे श्रीश्रीराधागोविन्दहरिमन्दिरं च एतानि प्रसिद्धानि।[१५१][१५२]
  • गढडायां वडताले भूजनगरे जेतलपुरे अहमदाबादे मुम्बयिनगरे ढोलेरायां मुल्यां जामनगरे गान्धिनगरे ध्राङ्गध्रायां तथा च भारतेतरेषु स्थानेषु क्लीवलैण्डनगरे मासचुसेट्‍सनगरे ह्युष्टन्नगरे मारीयस्टैड्नगरे कैलीफोर्णियानगरे औकलैण्डनगरे चैतेषु सुप्रसिद्धानि स्वामिनारायणमन्दिराणि विद्यन्ते।[१५३]
  • जयपुरे श्रीराधागोविन्ददेवजीमन्दिरं नग्गरे मुरलीधरकृष्णमन्दिरम् इम्फाले श्रीगोविन्दजीमन्दिरं करौल्यां मदनमोहनमन्दिरं नदियायां मायापुरचन्द्रोदयमन्दिरं गढवायां श्रीबंशीधरराधिकाजीमन्दिरं काञ्चिपुरे श्रीराधारमणमन्दिरं कालनायां लालजीमन्दिरं जुनागढे राधादामोदरमन्दिरं मानगढे भक्तिमन्दिरं बरोहे राधाकृष्णमन्दिरं हैदराबादे हरेकृष्णस्वर्णमन्दिरं चैतानि प्रमुखानि।
  • भारताद् बहिरपि राधाकृष्णाभ्यां समर्पितानि नैकानि मन्दिराणि सन्ति ये विश्वस्य सर्वेषु प्रमुखनगरेषु स्थापितानि सन्ति। इस्कोन्संस्थां स्वामिनारायणसम्प्रदायं विहायापि उत्तरीयामेरिकादेशस्य बृहत्तमं मन्दिरं श्रीरासेश्वरीराधाराणीमन्दिरं कृपालुमहाराजेन अमेरिकादेशस्य टेक्सास्राज्यस्य ओस्टिननगरस्य राधामाधवधाम्नि स्थापितम्।[१५४][१५५][१५६]
स्पैनिशफोर्काख्यं श्रीश्रीराधाकृष्णमन्दिरम्

सनातनधर्मेतरेषु पन्थेषु[सम्पादयतु]

प्रसिद्धौ नारायणभट्टस्य वेणीसंहारंआनन्दवर्धनस्य ध्वन्यालोकं च समेत्य बहुषु जैनभाष्येषु राधादेवी वर्णिता। नवख्रिष्टशताब्द्यारभ्य द्वादशख्रिष्टशताब्दीपर्यन्तमपि जैनविद्वांसः सोमदेवसूरिविक्रमभट्टसदृशाः स्वकृतीषु राधाम् आख्यान्ति स्म। सिक्खगुरुगोबिन्दसिंहोऽपि स्वग्रन्थेषु राधां वर्णयामास।[३४][२१]

सन्दर्भाः[सम्पादयतु]

स्रोतांसि[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. Jones, Naamleela Free (2015). "From Gods To Gamers: The Manifestation of the Avatar Throughout Religious History and Postmodern Culture". Berkeley Undergraduate Journal (in English) 28 (2): 8. doi:10.5070/B3282028582.  Unknown parameter |doi-access= ignored (help)
  2. Gokhale, Namita; Lal, Malashri (2018-12-10). Finding Radha: The Quest for Love (in English). Penguin Random House India Private Limited. ISBN 978-93-5305-361-1. "Like Sita, Radha is also a manifestation of Lakshmi." 
  3. Diana Dimitrova (2018). Divinizing in South Asian Traditions. Routledge. ISBN 978-0-8153-5781-0. "Radha is mentioned as the personification of the Mūlaprakriti, the "Root nature", that original seed from which all material forms evolved" 
  4. Steward, David S. (1980). "DOCTORAL DISSERTATION ABSTRACTS IN RELIGIOUS EDUCATION 1978–79". Religious Education 75 (4): 474–494. ISSN 0034-4087. doi:10.1080/0034408800750410. 
  5. Bryant, Edwin Francis (2007). Krishna: A Sourcebook (in English). Oxford University Press. p. 551. ISBN 978-0-19-514892-3. 
  6. Kar, Nishamani (2001). "Sriradha: A Study". Indian Literature 45 (2 (202)): 184–192. ISSN 0019-5804. JSTOR 23344745. 
  7. Bhandarkar, R. G. (2019-05-20). "X. The Pāñcaratra or Bhāgavata System". Vaisnavism, Saivism and minor religious systems (in English). De Gruyter. pp. 38–41. ISBN 978-3-11-155197-5. doi:10.1515/9783111551975-010. 
  8. Vemsani 2016, p. 223.
  9. Mohanty, Prafulla Kumar (2003). "Mask and Creative Symbolisation in Contemporary Oriya Literature : Krishna, Radha and Ahalya". Indian Literature 47 (2 (214)): 181–189. ISSN 0019-5804. JSTOR 23341400. 
  10. Farquhar, J. N. (1926). "The Narada Pancharatra". Journal of the Royal Asiatic Society of Great Britain and Ireland (3): 492–495. ISSN 0035-869X. JSTOR 25221011. 
  11. Bhattacharya, Sunil Kumar (1996). Krishna-cult in Indian Art (in English). M.D. Publications Pvt. Ltd. p. 13. ISBN 978-81-7533-001-6. "..Radha is the eternal consort and wedded wife of Krishna, who lives forever with him in Goloka." 
  12. १२.० १२.१ १२.२ Lochtefeld 2002, p. 542.
  13. Jones & Ryan 2007, p. 341, Radha.
  14. १४.० १४.१ १४.२ "Radha". Encyclopædia Britannica Online. https://www.britannica.com/topic/Radha-Hindu-mythology. Retrieved 2020-12-13. 
  15. १५.० १५.१ Archer 2004.
  16. १६.० १६.१ १६.२ Hawley & Wulff 1982, pp. xiii–xviii.
  17. Pintchman 2005, pp. 46–47.
  18. "कल्पद्रुमे राधाशब्दः". 
  19. Monier Monier-Williams, Rādhā, Sanskrit-English Dictionary with Etymology, Oxford University Press, page 876
  20. Sukumar Sen (1943), "Etymology of the name Radha-Krishana," Indian Linguistics, Vol. 8, pp. 434–435
  21. २१.० २१.१ २१.२ २१.३ २१.४ Miller, Barbara Stoler (1975). "Rādhā: Consort of Kṛṣṇa's Vernal Passion". Journal of the American Oriental Society 95 (4): 655–671. ISSN 0003-0279. JSTOR 601022. doi:10.2307/601022. 
  22. "Sri Radha-sahasra-nama, The Thousand Names of Sri Radha". www.stephen-knapp.com. 
  23. "Śrī Rādhā Sahasra-nāma". www.vrindavan.de. 
  24. Vyasadeva (2015-06-18). Narada Pancaratra Part 2. pp. 447–503. 
  25. Pauwels 1996, pp. 29–43.
  26. Vaudeville, Charlotte in Hawley & Wulff 1982, पृष्ठम् 2
  27. Love Song of the Dark Lord: Jayadeva's Gītagovinda 1977.
  28. Archer 2004, The Gita Govinda.
  29. Miller, Barbara Stoler in Hawley & Wulff 1982, पृष्ठम् 13
  30. Datta 1988, pp. 1414–1421.
  31. ३१.० ३१.१ Ramnarace 2014.
  32. Jash, Pranabananda (1979). "Radha-Madhava Sub-Sect in Eastern India". Proceedings of the Indian History Congress 40: 177–184. ISSN 2249-1937. JSTOR 44141958. 
  33. Srinivasan, K.S.; Ramanujan, A.K. (1982). "What is Indian Literature?". Indian Literature 25 (4): 5–15. ISSN 0019-5804. JSTOR 24158041. 
  34. ३४.० ३४.१ Gokhale, Namita; Lal, Malashri (2018-12-10). Finding Radha: The Quest for Love (in English). Penguin Random House India Private Limited. ISBN 978-93-5305-361-1. 
  35. ३५.० ३५.१ ३५.२ ३५.३ Kinsley, David (1988-07-19). Hindu Goddesses: Visions of the Divine Feminine in the Hindu Religious Tradition (in English). University of California Press. ISBN 978-0-520-90883-3. 
  36. Dalal, Roshen (2017-07-14). "Hinduism and its basic texts". Reading the Sacred Scriptures (New York: Routledge): 157–170. ISBN 978-1-315-54593-6. doi:10.4324/9781315545936-11. 
  37. Stewart 1986, pp. 152–154.
  38. Dalal 2010, p. 385, Shrikrishna Kirtana.
  39. "Online Vedabase - The topmost source of spiritual knowledge". vedabase.io (in English).  Unknown parameter |access-date= ignored (help)
  40. das, Bhadra Balaram (2016-09-09). "The Biggest Mystery of Srimad Bhagavatam - Srimati Radha". Mayapur Voice (in en-US).  Unknown parameter |access-date= ignored (help)
  41. ४१.० ४१.१ Manring, Rebecca J. (2019-12-01). "Rādhātantram: Rādhā as Guru in the Service of the Great Goddess". International Journal of Hindu Studies (in English) 23 (3): 259–282. ISSN 1574-9282. doi:10.1007/s11407-019-09264-1.  Unknown parameter |s2cid= ignored (help)
  42. Miller, Barbara Stoler in Hawley & Wulff 1982, पृष्ठम् 14
  43. Vaudeville, Charlotte in Hawley & Wulff 1982, पृष्ठम् 11–2
  44. Vemsani 2016, पृष्ठम् 222: "According to Vallabha tradition, she (Radha) is the swamini of Krishna, who is worthy of devotion."
  45. Chemburkar 1976, pp. 107–116.
  46. ४६.० ४६.१ Pradhan 2008, pp. 207–213.
  47. Dalal 2010, p. 384, Shri Radhacharita Mahakavyam.
  48. ४८.० ४८.१ ४८.२ Pauwels 2008, pp. 12–15, 497–517.
  49. ४९.० ४९.१ Vālmīki (1990). The Ramayana of Valmiki: Balakanda. Princeton University Press. p. 3. ISBN 978-1-4008-8455-1.  Unknown parameter |translator= ignored (|others= suggested) (help)
  50. Dimock 1963, pp. 106–127.
  51. Marijke J. Klokke (2000). Narrative Sculpture and Literary Traditions in South and Southeast Asia. BRILL. pp. 51–57. ISBN 90-04-11865-9. 
  52. Mukherjee, Sreecheta (2012-12-25). Temples of Bengal (in English) (2nd ed.). india: Aesthetics Media Services. pp. 34–35. 
  53. Coomaraswamy, Ananda K. (1930). "Two Leaves from a Seventeenth-Century Manuscript of the Rasikapriyā". Metropolitan Museum Studies 3 (1): 14–21. ISSN 1556-8725. JSTOR 1522765. doi:10.2307/1522765. 
  54. ५४.० ५४.१ Lavanya, B. (2019). "Women in Pahari Miniature Painting". International Journal of Applied Social Science 6. Archived from the original on 2021-02-25. आह्रियत 2023-09-22. 
  55. ५५.० ५५.१ Coomaraswamy, A. K. (1926). "Rājput Paintings". Bulletin of the Museum of Fine Arts 24 (142): 23–26. ISSN 0899-0336. JSTOR 4169988. 
  56. Ghosh, Soma (2022). "The Art of Shringara: Revisiting the Kishangarh School of Rajasthani Painting". The Chitrolekha Journal on Art and Design 6 (1). doi:10.21659/cjad.61.v6n100.  Unknown parameter |s2cid= ignored (help)
  57. Mukherjee, Sreecheta (2012-12-25). Temples of Bengal (in English). Aesthetics Media Services. pp. 74–75. 
  58. Mohan, Urmila (2018). "Clothing as devotion in Contemporary Hinduism". Brill Research Perspectives in Religion and Art 2 (4): 1–82. doi:10.1163/24688878-12340006.  Unknown parameter |s2cid= ignored (help)
  59. Shanti Lal Nagar (2003-01-01). Brahma Vaivarta Purana - English Translation - All Four Kandas. 
  60. Pauwels 1996.
  61. Prakashanand Saraswati (2001). The True History and the Religion of India: A Concise Encyclopedia of Authentic Hinduism. Motilal Banarsidass Publ. pp. 666–. ISBN 978-81-208-1789-0. 
  62. Pavan K. Varma (July 2009). The Book of Krishna. Penguin Books India. pp. 46–. ISBN 978-0-14-306763-4. 
  63. Paramahamsa Sri Swami Vishwananda (12 January 2017). Shreemad Bhagavad Gita: The Song of Love. Bhakti Marga Publications. pp. 1472–. ISBN 978-3-940381-70-5. 
  64. Anand, D. (1992). Krishna: The Living God of Braj (in English). Abhinav Publications. p. 66. ISBN 978-81-7017-280-2. 
  65. Anand, D. (1992). Krishna: The Living God of Braj (in English). Abhinav Publications. pp. 35–36. ISBN 978-81-7017-280-2. "Radha was only nine months elder to Krishna, to whom she was married." 
  66. Trilochan Dash. Krishna Leeela in Brajamandal a Retrospect. Soudamini Dash. pp. 192–. GGKEY:N5C1YTUK5T3. 
  67. The Vedanta Kesari. Sri Ramakrishna Math. 1970. 
  68. R. K. Das (1990). Temples of Vrindaban. Sandeep Prakashan. ISBN 978-81-85067-47-6. 
  69. "Radhe.net | General Description of All The Gopis". radhe.net. 
  70. "gp-durvasas". www.salagram.net. 
  71. Fahy, John (2018-07-23). "The Constructive Ambiguity of Vedic Culture in ISKCON Mayapur". The Journal of Hindu Studies 11 (3): 234–259. ISSN 1756-4255. doi:10.1093/jhs/hiy008. 
  72. "Gopastami – ISKCON VRINDAVAN" (in en-US). 
  73. "Sewa Kunj or Nikunja Vana - Divine Pastimes". Braj Ras - Bliss of Braj Vrindavan. 
  74. "Maan Garh/Mandir, Barsana - (Divine Pastimes)". Braj Ras - Bliss of Braj Vrindavan. 
  75. "Morkuti, Barsana". Braj Ras - Bliss of Braj Vrindavan. 
  76. "(Radha and Krishna Dressed in Each Other's Clothes - Lilahava". www.harekrsna.de. 
  77. Pauwels 2008, pp. 13–14.
  78. ७८.० ७८.१ Anand, D. (1992). Krishna: The Living God of Braj (in English). Abhinav Publications. ISBN 978-81-7017-280-2. 
  79. Beck 2005, pp. 71, 77–78.
  80. Pintchman 2005, pp. 57–59.
  81. Varma 1993.
  82. Pauwels 2008, p. 207.
  83. "गर्ग संहिता पृ. 347". hi.krishnakosh.org (in Hindi). Archived from the original on 2023-04-09. आह्रियत 2023-09-22. 
  84. "ब्रह्म वैवर्त पुराण पृ. 898". hi.krishnakosh.org (in Hindi). Archived from the original on 2023-04-09. आह्रियत 2023-09-22. 
  85. "ब्रह्म वैवर्त पुराण पृ. 970". hi.krishnakosh.org (in Hindi). Archived from the original on 2023-04-09. आह्रियत 2023-09-22. 
  86. "गर्ग संहिता पृ. 773". hi.krishnakosh.org (in Hindi). Archived from the original on 2023-04-09. आह्रियत 2023-09-22. 
  87. "गर्ग संहिता पृ. 827". hi.krishnakosh.org (in Hindi). Archived from the original on 2023-04-09. आह्रियत 2023-09-22. 
  88. "ब्रह्म वैवर्त पुराण पृ. 976". hi.krishnakosh.org (in Hindi). Archived from the original on 2023-04-09. आह्रियत 2023-09-22. 
  89. Dimitrova, Diana; Oranskaia, Tatiana (2018-06-14). Divinizing in South Asian Traditions. Routledge. ISBN 978-1-351-12360-0. 
  90. Amore, Roy C (1976). "Religion in India". Journal of the American Academy of Religion (in English) XLIV (2): 366–a–366. ISSN 0002-7189. doi:10.1093/jaarel/XLIV.2.366-a. 
  91. Pintchman, Tracy (2001-06-14). [[[:फलकम्:Google books]] Seeking Mahadevi: Constructing the Identities of the Hindu Great Goddess]. SUNY Press. ISBN 978-0-7914-9049-5. 
  92. Pintchman, Tracy (2015-04-08). Rise of the Goddess in the Hindu Tradition, The (in English). State University of New York Press. p. 159. ISBN 978-1-4384-1618-2. "Radha is said to be produced from half of Krishna's body and she manifest as Mulaprakriti Isvari, the Primordial Goddess Prakriti." 
  93. Beck 2005, p. 76.
  94. "इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम्नि दशमे सर्गे सप्तमे श्लोके पूर्वार्द्धे". 
  95. "XXIII. Caitanya". Vaisnavism, Saivism and minor religious systems (De Gruyter). 1913-12-31: 82–86. ISBN 978-3-11-155197-5. doi:10.1515/9783111551975-023.  Unknown parameter |access-date= ignored (help)
  96. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; :6 इत्यस्य आधारः अज्ञातः
  97. Bhandarkar, R. G. (2019-05-20). "X. The Pāñcaratra or Bhāgavata System". Vaisnavism, Saivism and minor religious systems (in English). De Gruyter. pp. 38–41. ISBN 978-3-11-155197-5. doi:10.1515/9783111551975-010. 
  98. "देवकृतलक्ष्मीस्तोत्रम्". 
  99. Monaghan, Patricia (2011). Goddesses in World Culture. United States of America: ABC-CLIO. pp. 1–7. ISBN 978-0-313-35465-6. 
  100. "Garga Samhita 1685". en.krishnakosh.org. Archived from the original on 2023-04-09. आह्रियत 2023-09-22.  Unknown parameter |access-date= ignored (help)
  101. "Garga Samhita 1688". en.krishnakosh.org (in English). Archived from the original on 2023-04-09. आह्रियत 2023-09-22.  Unknown parameter |access-date= ignored (help)
  102. Steward, David S. (1980). "DOCTORAL DISSERTATION ABSTRACTS IN RELIGIOUS EDUCATION 1978–79". Religious Education 75 (4): 474–494. ISSN 0034-4087. doi:10.1080/0034408800750410. 
  103. Desai, Vishakha N. (2000). "Loves of Rādhā in the "Rasikapriyā" Verses and Paintings". Ars Orientalis 30: 83–92. ISSN 0571-1371. JSTOR 4629572. 
  104. Beck, Guy L. (2012). Alternative Krishnas: Regional and Vernacular Variations on a Hindu Deity. United States of America: SUNY Press. p. 66. ISBN 978-0-7914-6415-1. 
  105. Novetzke, C.L. (2005-01-01). A family affair: Krishna comes to Pandharpur and makes himself at home. pp. 113–138.  Unknown parameter |access-date= ignored (help)
  106. Pande, Dr Suruchi (August 2008). "Vithoba of Pandharpur". Prabuddha Bharata 113: 447. Archived from the original on 21 December 2008. आह्रियत 22 September 2023 – via Wayback Machine.  More than one of |archiveurl= and |archive-url= specified (help); More than one of |archivedate= and |archive-date= specified (help)
  107. Hardy 1987, pp. 387–392.
  108. Majumdar 1955, pp. 231–257.
  109. Pande, Dr. Suruchi (2008). "Vithoba of Pandharpur". Archived from the original on 21 December 2008. 
  110. ११०.० ११०.१ Dalal 2010, pp. 321–322.
  111. Singh 2004, p. 125.
  112. Kinsley, D. (2010). "Without Krsna There Is No Song". History of Religions 12 (2): 149. doi:10.1086/462672.  Unknown parameter |access-date= ignored (help); Unknown parameter |s2cid= ignored (help)
  113. McDaniel 2000.
  114. Hayes 2005, pp. 19–32.
  115. Beck 2005, p. 79.
  116. "Shree Yugal Ashtakam.". Shrinathdham (in en-GB). 
  117. "Sri Sri Radha-kripa-kataksha-stava-raja". www.harekrsna.de. 
  118. "Radha Kripa Kataksha - Lord Shiva". Braj Ras - Bliss of Braj Vrindavan. 
  119. "श्रीराधास्तोत्राणि". 
  120. Datta 1988, pp. 1419–1420.
  121. "श्रीराधाचालीसा". 
  122. १२२.० १२२.१ Mohanty, Prafulla Kumar (2003). "Mask and Creative Symbolisation in Contemporary Oriya Literature: Krishna, Radha and Ahalya". Indian Literature 47 (2 (214)): 181–189. ISSN 0019-5804. JSTOR 23341400. 
  123. "Radhastami | Krishna.com". www.krishna.com. 
  124. "Radhastami – ISKCON VRINDAVAN" (in en-US). 
  125. "Incredible India | Braj ki Holi". www.incredibleindia.org. 
  126. Sharma, Aashish. "ISKCON-London - Sharad Purnima - Kartik Full Moon Festival". www.iskcon-london.org (in en-gb). 
  127. "शब्दकल्पद्रुमे पृष्ठ २/१०५ कार्त्तिकशब्दान्तर्गतमं". 
  128. Mohapatra, J. (2013). Wellness In Indian Festivals & Rituals (in English). Partridge Publishing. p. 164. ISBN 978-1-4828-1690-7. 
  129. Kakar, Sudhir (January 1985). "Erotic Fantasy: The Secret Passion of Radha and Krishna". Contributions to Indian Sociology 19 (1): 75–94. ISSN 0069-9667. doi:10.1177/006996685019001006.  Unknown parameter |s2cid= ignored (help)
  130. Kallir, Jane (1982). "The Folk Art Tradition: Naive Painting in Europe and The United States". American Art Journal 14 (4): 88. ISSN 0002-7359. JSTOR 1594322. doi:10.2307/1594322. 
  131. Soltis, Carol Eaton (2015-09-22). Miniature painting in the USA. Oxford Art Online. Oxford University Press. doi:10.1093/gao/9781884446054.article.t2283851. 
  132. Fam, Sylvia (2019-01-01). "Engaging the Senses to Make Sense: Performing Autoethnography in Selected Poems by Two Poet/Educators". Textual Turnings 1 (1): 121–138. ISSN 2735-3451. doi:10.21608/ttaip.2019.123734.  Unknown parameter |doi-access= ignored (help)
  133. Randhawa, M.S (2017). Kangra Valley Painting. Publications Division Ministry of Information & Broadcasting. ISBN 978-81-230-2478-3. 
  134. Meitei, Sanjenbam Yaiphaba; Chaudhuri, Sarit K.; Arunkumar, M. C. (2020-11-25). The Cultural Heritage of Manipur. Routledge. ISBN 978-1-000-29629-7. 
  135. Singh, Kunj Bihari (2004). "Manipur Vaishnavism: A Sociological Interpretation". In Rowena Robinson. [[[:फलकम्:Google books]] Sociology of Religion in India]. Themes in Indian Sociology, 3. New Delhi: Sage Publ. India. p. 128. ISBN 0-7619-9781-4. 
  136. Vatsyayan, Kapila (1974). INDIAN CLASSICAL DANCE (in English). Publications Division Ministry of Information & Broadcasting. ISBN 978-81-230-2957-3. 
  137. Lalli, Gina (2004-01-01). "A North Indian Classical Dance Form: Lucknow Kathak". Visual Anthropology 17 (1): 19–43. ISSN 0894-9468. doi:10.1080/08949460490273997.  Unknown parameter |s2cid= ignored (help)
  138. Kothari, Sunil (1981). "Enactment of Gita Govinda in Neo-Classical Dance Forms". Journal of Indian Musicology Society 12: 53 – via ProQuest. 
  139. Sajnani, Manohar (2001). Encyclopaedia of Tourism Resources in India (in English). Gyan Publishing House. ISBN 978-81-7835-018-9. 
  140. Manuel, Peter (1994-01-01). "Syncretism and Adaptation in Rasiya, a Braj Folksong Genre". Publications and Research. 
  141. Langlois, Tony (2016). Non Western Popular Music (in English). New York: Routledge. p. 318. ISBN 978-0-7546-2984-9. 
  142. Kumar, Mukesh (2019). "The Art of Resistance: The Bards and Minstrels' Response to Anti-Syncretism/Anti-liminality in north India". Journal of the Royal Asiatic Society 29 (2): 225. doi:10.1017/S1356186318000597 – via Cambridge University Press.  Unknown parameter |s2cid= ignored (help)
  143. Lynch, Owen M. (1990-12-31). "ONE. The Social Construction of Emotion in India". Divine Passions (University of California Press): 3–34. ISBN 978-0-520-30975-3. doi:10.1525/9780520309753-002. 
  144. Frazier, Jessica (2010). "Becoming the Goddess: Female Subjectivity and the Passion of the Goddess Radha". In Anderson, Pamela Sue. New Topics in Feminist Philosophy of Religion: Contestations and Transcendence Incarnate (in English) (Dordrecht: Springer Netherlands): 199–215. ISBN 978-1-4020-6833-1. doi:10.1007/978-1-4020-6833-1_13. 
  145. Rājaśekhara Dāsa (2000). [[[:फलकम्:Google books]] The Color Guide to Vṛndāvana: India's Most Holy City of Over 5,000 Temples]. Vedanta Vision Publication. 
  146. "कृष्णजन्मस्थानमन्दिरम्". 
  147. "हिन्दूमन्दिराणि". 
  148. "बिष्णुपुरमन्दिरसूचिः". 
  149. "Asia and India ISKCON temples". Radha. 
  150. "Beautiful Delhi Iskcon Temple (Sri Radha Parthasarathi Mandir) (4 min video)". Dandavats. Archived from the original on 26 June 2015. 
  151. "इस्कोमकेन्द्राणि". 
  152. "इस्कोन्केन्द्रसूचिः". 
  153. "स्वामिनारायणमन्दिराणि". 
  154. Ciment, J. 2001. Encyclopedia of American Immigration. Michigan: M.E. Sharpe
  155. Hylton, H. & Rosie, C. 2006. Insiders' Guide to Austin. Globe Pequot Press.
  156. Mugno, M. & Rafferty, R.R. 1998. Texas Monthly Guidebook to Texas. Gulf Pub. Co.


उद्धरणे दोषः : <ref> "lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/> अङ्कनं न प्राप्तम्

"https://sa.wikipedia.org/w/index.php?title=राधा&oldid=485390" इत्यस्माद् प्रतिप्राप्तम्