सदस्यः:Archanaa Kottige/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

1) अमृता शेरगिल

अमृता शेरगिल
भारतीय चित्रकार
जन्म ३०/०१/१९१३
बुडापेस्ट्, हंगेरि
मृत्युः ०५/१२/१९४१
लाहोर्, पकिस्थान्
वृत्तिः चित्रकार

भारतीय चित्रकार

can't use in sandboxपञ्जाबराज्यस्य व्यक्तयः]] can't use in sandboxपञ्जाबराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]













2) अमेरिकासंयुक्तराज्यम्

अमेरिकासंयुक्तराज्यम्
Washington DC
अमेरिका-संयुक्त-संस्थानम्

वाषिंग्टन् डी सी नगरम्। अट्लाण्टिक् महासागरः, पेसिफ़िक् महासागरः च एतं देशं परितः स्त:। उत्तरदिशि केनडा देश: अस्ति। दक्षिणादिशि मेक्सिको देशः अस्ति ।










3)

अमेरिसियम्
अमेरिसियम्
अमेरिसियम्
अमेरिसियम्

एकं भौतिकतत्त्वम् अस्ति।

can't use in sandboxरसायनशास्त्रसम्बद्धाः स्टब्स्]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxसर्वे अपूर्णलेखाः]]










4) अमोल पालेकर

अमोल पालेकर
भारतीय अभिनेता
जन्म २४/११/१९४४
मुम्बाय्, भारत
वृत्तिः नटः

भारतीय अभिनेता।

can't use in sandboxहिन्दीचलच्चित्राभिनेतारः‎|पालेकर, अमोल]] can't use in sandboxचलच्चित्रसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]









5) अम्बरमल्लिका

अम्बरमल्लिका
अम्बरमल्लिका
अम्बरमल्लिका

परिचयः[सम्पादयतु]

आकाशमल्लिकायाः मूलं म्यान्मार् देशः । Indian cork tree इति अस्य आङ्ग्लं नाम । उद्यानस्य वृक्षराजेः हेतुना अलङ्काराथं प्रारोपयन्ति ।

सस्यशास्त्रीयता[सम्पादयतु]

अयं वृक्षः बिग्नोनियेसि (Bignoniaceae) कुटुम्बे अन्तर्गच्छति । अस्य सस्यशास्त्रीयं नाम होर्टेन्सिस् (Mllingtonia hortensis) इति

सस्यलक्षणानि[सम्पादयतु]

सामान्यः उन्नतः अयं अम्बरमल्लिकावृक्षः शङ्कोः अकारे संवर्धते । अनेन उद्यानेषु अयं सुन्दरः दृश्यते । सामन्यतः नवेम्बरमासे श्वेतवर्णस्य नालिकाकारस्य बहूनि कुसुमानि जनयति । अस्य त्वचा कूपीत्वक्षाः निर्मीयन्ते । अस्य दारु श्वेतवर्णस्य मृदुगुणस्य भवति ।

प्रयोजनानि[सम्पादयतु]

अस्य वल्कलेन त्वक्षाः, दारुणा चायरजसः मञ्जूषाः, गृहालङ्कारवस्तूनि निर्मीयन्ते । कर्गजानां, रेयान्, ज्वनिवारणौषस्य निर्माणार्थमपि त्वक् उपयुज्यते ।

can't use in sandboxसस्यानि]] can't use in sandboxसस्यविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]



6) अम्बरीषः

अम्बरीषः दूर्वासः च
अम्बरीषः दूर्वासः च
अम्बरीषः दूर्वासः च

सः अयोध्याकुलस्य राजा आसीत्। अम्बरीषः इत्यपि अस्य नाम श्रूयते । इक्ष्वाकुवंशस्य मान्धातृचक्रवर्तिनः राज्ञ्यां बिन्दुमत्यां जनिमलभत । अस्य पुत्रः यवनाश्वनामा । अंबरीषः एकदा यागदीक्षितोऽभवत् । तदा तस्य याज्ञाश्वः नष्टः । अतः एषः शुनश्शेफः इति नामानं ऋषिकुमारं शतेन गवां क्रीतवान् । यागं च समाप्तिमनयत् । ( रामा. बाल. ६१.) श्रीमद्भागवते उक्तरीत्या एषः नभगस्य पौत्रः, नाभागस्य पुत्रः विष्णोः परमभक्तः । एकदा एकादशीव्रतपरायणस्य एतस्य नियमभङ्गं चिकीर्षुः दुर्वासाः मुनिः द्वादश्यां तिथौ प्रातरेव समागत्य भोजनम् अयाचत, स्नानादिकमनुष्ठितुं नदीं गतो नायातः तिथ्यवसाने समासन्नेऽपि । पारणाकालातिक्रमदोषभीरू राजा तदितरै ऋषिभिरनुज्ञां प्राप्य पारणाप्रतिनिधि जलं प्राश्नात् । तदा तत्रागतः दुर्वासाः अम्बरीषं शशाप । तदैव भक्तपराधीनः महाविष्णुः दुर्वाससं प्रति चक्रायुधं प्रायुङ्त । सुदर्शनचक्रात् आत्मानं रक्षितुं उपायान्तरमनवाप्य अम्बरीषमेव शरणं गतः । एतस्य श्रीमती नाम्नी लोकोत्तरसुन्दरी पुत्री आसीत् । कदाचित् पर्वतः नारदः च श्रीमतीं दृष्ट्वा मोहपरवशौ तां प्राप्तुमुद्युक्तावभवताम् । अम्बरीषः तयोरुपायं न्यवारयत् । तदा निराशावेतौ अम्बरीषं शप्तुमुदयुञ्जाताम् । तावता समागतात् जाज्वल्यमानात् विष्णुचक्राद्भीतौ पलायितौ च । ततोऽम्बरीषः तां स्वक्न्यां विष्णवे प्रादात् ।

can't use in sandboxप्राचीनराजाः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]




7) अम्बास्सा

त्रिपुराराज्य
त्रिपुराराज्य
त्रिपुराराज्य

Archanaa Kottige/प्रयोगपृष्ठम् धलाइ मण्डलस्य केन्द्रः अस्ति।

can't use in sandboxत्रिपुराराज्यस्य तीर्थक्षेत्राणि]] can't use in sandboxत्रिपुराराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]








8) अम्बिकादत्तव्यासः

अम्बिकादत्तव्यासः
अम्बिकादत्तव्यासः
अम्बिकादत्तव्यासः

कविपरिचयः[सम्पादयतु]

अम्बिकादत्तव्यासः शिवराजविजये परम्परागतशैलीम् आश्रित्य रसयोजना प्रकृतिवर्णनं, मानवीयसौन्दर्यवर्णनं, अलङ्कारयोजना, अन्यानि च काव्यतत्त्वानि समाविष्टानि, अर्वाचीनशैलीम् आश्रित्य च चरित्रचित्रण-कथोपकथन-कथानकयोजनादीनि प्रयुक्तानि। एवम् अयमुपन्यासः प्राचीनार्वाचीनशैल्यौः सङ्गमस्थलम्।
अत्र वर्णेषु वाक्ययोजनायां च बाणभट्टस्य प्रभावः। क्वचिद् वाक्येषु दीर्घता क्वचिच्च लघुता। भाषा प्राञ्जला प्रसादगुणोपेता प्रवाहमयी च। तद्यथा-
इत इतो गौरसिंह! उपविश, उपविश चिराय दृष्टोऽसि, अपि कुशलं कलयसि? अपि कुशलिनः तव सहवासिनः। अभ्यंगीकृतमहाव्रतं निर्वहत यूयम्। अपि कश्चन नूतनो वृत्तान्तः।
कविः चरित्रचित्रणे सफलः। शिवराजे नायकोचिताः सर्वे गुणाः सन्ति। स धीरोदात्तो नायकः। स वीरो नम्रो दयावान् मर्यादायाः स्वतन्त्रतायाश्च रक्षकः। तमेव परिवृत्य उपन्यासस्य कथावस्तु प्रसृतम्। ऐतिहासिके कथानके कल्पनाया अपि मिश्रणं वर्तते।
संवादा स्वाभाविकाः सरलाः प्रकरणानुकूलाः पात्राणां विविध-मनोवृत्तीनां परिचायकाश्च सन्ति। तद्यथा-

रसनारी- कतमोऽसौ भ्राता?
महाराजः- कुमारो मायाजिम्हः।
रसनारी- कथमत्रायातः?
महाराजः- सोऽस्माभिर्योद्धुमायात आसीत्।

प्रकृतिचित्रणे तु व्यासः अभिनवो बाणः। तेन प्रकृते विविधरूपाणां शब्दचित्राणि प्रस्तुतानि। प्रकृतेः सौन्दर्यम् आलम्बनत्वेन उद्दीपनत्वेन् च वर्णितम्। अलङ्कारप्रयोगस्तु चमत्कारजनकः। शब्दार्थालङ्काराः यथावसरं नैपुण्येन प्रयुक्ताः। उपमायां यमकालङ्कारस्य रमणीयः प्रयोगो यथा- "यदीयचित्रपूरदुर्ग परसहस्रा: क्षत्रियकुलांगनाः, शारदा इव विशारदाः, अनसूया इवानसूया, यशोदा इव यशोदाः, सत्या इव सत्याः, रूक्मिण्य इव रूक्मिण्यः, सुवर्णा इव सुवर्णाः।”

can't use in sandboxआधुनिक-उपन्यासरचयितारः]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]





9) अम्बिकापुरम्

छत्तीसगढराज्य
छत्तीसगढराज्य
छत्तीसगढराज्य

Archanaa Kottige/प्रयोगपृष्ठम् सरगुजा मण्डलस्य केन्द्रः अस्ति।

can't use in sandboxछत्तीसगढराज्यस्य नगराणि]] can't use in sandboxछत्तीसगढराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]











10) अम्रोहा

उत्तरप्रदेशराज्य
:उत्तरप्रदेशराज्य
उत्तरप्रदेशराज्य

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति ज्योतिबाफुलेनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति अम्रोहानगरम्।

can't use in sandboxउत्तरप्रदेशराज्यस्य प्रमुखनगराणि]] can't use in sandboxउत्तरप्रदेशराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]