सदस्यः:Akshay kumar17/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्य तमिळ्नाडुराज्ये किञ्चनमण्डलम् अस्ति अरियलूर् मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति अरियलूर् नगरम् ।

can't use in sandboxतमिळ्नाडुराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxतमिळ्नाडुराज्यस्य प्रमुखनगराणि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]] Ariyalur nutrukkalmandapam

अरेत्ज़ो इटली देशस्य एकः नगरं अस्ति । इटली यूरोप दक्षिणे एक: प्राचीन क्षेत्र अस्‍ति ।

can't use in sandboxभूगोलसम्बद्धाः स्टब्स्]] can't use in sandboxइटली देशस्य नगराणि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]] अरेत्जो

==अरुणाचलप्रदेशः(AR)==

तिरप्
अरुण तथा अस्य षट् उपग्रहान् - (बामतः दक्षीणे) पक, मिरैन्डा, ऍरिअल, अम्ब्रिअल, टाइटेनिआ तथा ओबेरॉन

अस्माकं सौर मण्डलस्य सप्तम: ग्रह अरुण (युरेनस)स्य २७ ज्ञातप्राकृतिकउपग्रहा: सन्ति।

सन्दर्भ:[सम्पादयतु]

Arun River of Nepal (अरुण नदी)

उद्भवम्[सम्पादयतु]

एषा नदी चिनस्वशासित त्रिविष्टप (तिब्बत) प्रान्ते उद्भूभूय नेपालस्य पूर्वाेत्तरतः बहति । नेपालस्य भारतस्य च अधिकांश हिन्दुनद्यः स्त्रीलिङ्गाः सन्ति । तस्मात् अरुणस्य स्थाने संस्कृते अरुणा प्रयाेक्तुम् उचितमिति । उद्भवस्थाने अस्या नद्याः नामः फुङ्चु किंवा बुम्चु इत्यस्ति । एषा सप्तकाैशिक्याः प्रमुख सहायकनदीनाम्मध्ये एका । त्रिवेण्यामेषा काेश्यां समाहिताे भूत्वा स्वनामं त्यजति ।

पाैराणिकमहत्त्वम्[सम्पादयतु]

जलसम्पदायाः बृहत्स्राेतम्[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

अत्रापि दृश्याताम्[सम्पादयतु]


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.sikkimonline.info/sikkim/Bumchu

http://iahs.info/redbooks/a193/iahs_193_0777.pdf

can't use in sandboxनेपालस्य नद्यः]] can't use in sandboxनेपालदेशसम्बद्धाः स्टब्स्-लेखाः]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]


can't use in sandboxउपग्रहाः]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]

कुसुमितः अरुजावृक्षः

ग्रीक् मूलस्य अस्य वृक्षस्य नाम डयोस्कोण्डिस् क्यासिया इति । अस्य सस्यशास्त्रीयं नाम कासिया फिस्टुला इति। ल्याटिन् भाषया पिस्टुल इत्युक्ते नालिका इत्यर्थः । अस्य फलं तु नलिकाकारेण । भवति आङ्ग्लम् - इण्डियन् ल्याबर्नम्, गोल्डन् पवर् । Indian lyabarnum, Golden power.

कन्नडम् - कक्केमर, कोन्नि, अरगिना । ಕಕ್ಕೆಮರ, ಕೊನ್ನಿ, ಅರಗಿನಾ ।
हिन्दी - अमस्तास, बन्दर् लाठि ।
तमिळु - अप्पै, अरगोरम्, कडुक्के । அப்பை, அரகோரம், கடுக்கே ।
तेलुगु - रेल, सुवर्णम्, कोलपोन्न । రేల, సువర్ణమ్, కోలపోన్న।
मराठि - बोय,चिम्कनि, गिरिमाला ।
मलयाळम् - कृतमालम् । കൃതമാലമ്।
अस्य कुटुम्बः फ्याबेसी इति । शुष्कप्रदेशेषु सर्वत्र अयम् अरुजा वृक्षः प्ररोहति ।

सस्यस्य गुणलक्षणानि[सम्पादयतु]

अरुजावृक्षः ६-९मी.औन्नत्यपर्यन्तं प्ररोहति । अस्य काण्डः हरिद्मिश्रभस्मवर्णेन भवति । प्राचीनवृक्षेषु केवलं भस्मवर्णः दृश्यते । संयुक्तपर्णाणि नाम एकस्मिन् दण्डे ४-८युगलपर्णानि भवन्ति ।२३-४०सें.मी.दीर्घाणि अण्डाकारेण भवन्ति । स्वर्णपीतवर्णस्य दीर्घं पुष्पगुच्छं प्रलम्बमानं ३०-३५सें.मी.दीर्घं च भवति । प्रतिपुष्पं पञ्जदलानि चमसाकारेण १०पुङ्केसराः च भवन्ति । एप्रिल्-मे मासयोः वृक्षाः कुसुमिताः भवन्ति । तदनन्तरे काले ३०-६०से.मी.दीर्घाणि निबिडकपिलवर्णस्य फलनि उद्भवन्ति । प्रत्येकं फले ४०-१००बीजानि भवन्ति । बीजैः एव वृक्षस्य वंशप्रसारः सम्भवति ।

उपयोगाः[सम्पादयतु]

अरुजा कश्चित् सुन्दरपुष्पवृक्षः इति कारणेन उद्यानेषु मार्गपार्वेषु च शोभावर्धनार्थं प्रारोपयन्ति । अस्य वृक्षस्य शलटुषु विद्यमानाः गाढकपिलवर्णस्य पेशीः विरेचकत्वेन उपयुज्यन्ते । मूलानाम् उपयोगः क्षयस्य कुष्टरोगस्य सिफिलिस् रोगस्य चर्मरोगस्य च औषधनिर्माणेषु भवति । पत्राणाम् उपयोगः सन्धिवातस्य व्रणनिवारणस्य च औषधेषु भवति । मूलानि शक्तिवर्धकौषधेषु अपि उपयोगाय भवन्ति । पत्राणि देहस्य अधिकतापमानं न्यूनीकुर्वन्ति । दहनव्रणस्य चिकित्सार्थं वृक्षस्य वल्कलानाम् उपयोगः भवति । कण्डूयनं नियन्त्रयितुं पेशलपत्राणाम् उपयोगः भवति । फलानि कासस्य औषधेषु प्रयोजनाय भवन्ति । बीजचूर्णानां कषायम् उदरवेदानायाः उपशमनकारि भवति । अरुजावृक्षस्य दारु सुदृढं भवति अतः अस्य उपयोगः कृष्युपकरणानां निर्माणे भवति । त्वचाम् उपयोगः प्राणिचर्मणः उद्यमेषु भवति । फलसारं तमाकोः सुगन्धवर्धनार्थम् उपयुज्यते । केषुचित् प्रदेशेषु पुष्पाणि आहारवत् अपि उपयुज्यते ।

can't use in sandboxसस्यानि]] can't use in sandboxसस्यविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]

Akshay kumar17/प्रयोगपृष्ठम् संयुक्त राज्‍य अमेरिका देशस्‍य प्रदेश: अस्‍ति।

can't use in sandboxविभिन्नदेशसम्बद्धाः स्टब्स्]]

एषा नदी चिक्कबळ्ळापुरमण्डलस्य नन्दीपर्वते उद्भवति । अस्याः दीर्घता १९५ किलोमीटर् अस्ति ।एषा रामनगरमण्डलस्य कनकपुरस्य समीपे कावेरीं सम्मिलति ।

can't use in sandboxकर्णाटकस्य नद्यः]] can't use in sandboxकर्णाटकराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]] Mekedaatu 4

can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]] अर्घाखाँचीमण्डलम् नेपालदेशस्य लुम्बिनी अञ्चले अवस्थितं एकं मण्डलं वर्तते ।

विवरणम्[सम्पादयतु]

अत्रापि दर्शनीयम्[सम्पादयतु]

आधाराः[सम्पादयतु]

बाह्यानुबंधाः[सम्पादयतु]

can't use in sandboxनेपालदेशः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]

nepal region

can't use in sandboxहिन्दीपत्रिकासम्पादकाः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxचित्रं योजनीयम्]] Arun Shourie