ज्ञेयः स नित्यसंन्यासी...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य तृतीयः (३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ज्ञेयः सः नित्यसन्न्यासी यः न द्वेष्टि न काङ्क्षति निर्द्वन्द्वः हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ ३ ॥'

अन्वयः[सम्पादयतु]

महाबाहो ! यः न द्वेष्टि न काङ्क्षति सः नित्यसन्न्यासी ज्ञेयः । निर्द्वन्द्वः बन्धात् सुखं प्रमुच्यते ।

शब्दार्थः[सम्पादयतु]

महाबाहो = हे अर्जुन
यः = यः पुरुषः
न द्वेष्टि = न वैरं कुरुते
न काङ्क्षति = न इच्छति
सः = सः पुरुषः
नित्यसन्न्यासी = सततसन्न्यासी
ज्ञेयः = ज्ञातव्यः
निर्द्वन्द्वः = रागद्वेषशून्यः
बन्धात् = बन्धनात्
सुखम् = अनायासेन
प्रमुच्यते = मुक्तो भवति ।

अर्थः[सम्पादयतु]

हे अर्जुन ! यः अन्यान् न द्वेष्टि, किञ्चिदपि न काङ्क्षति सः कर्मयोगी नित्यसन्न्यासी इति ज्ञातव्यम् । रागद्वेषशून्यः सः सुखेन कर्मबन्धात् मुक्तो भवति ।

शाङ्करभाष्यम्[सम्पादयतु]

कस्मादित्याह-ज्ञेय इति। ज्ञेयो ज्ञातव्यः स कर्मयोगी नित्यसंन्यासीति यो न द्वेष्टि किंचिन्न काङ्क्षति दुःखसुखे तत्साधने यः कर्मणि वर्तमानोऽपि स नित्यसमन्यासीतिज्ञातव्य इत्यर्थः। निर्द्वन्द्वो द्वन्द्ववर्जितो हि यस्मान्महाबाहो सुखं बन्धादनायासेन प्रमुच्यते ।।3।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
संन्यासः कर्मयोगश्च...
ज्ञेयः स नित्यसंन्यासी... अग्रिमः
साङ्ख्ययोगौ पृथग्बालाः...
ज्ञेयः स नित्यसंन्यासी...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]