बाह्यस्पर्शेष्वसक्तात्मा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य एकविंशतितमः (२१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

बाह्यस्पर्शेषु असक्तात्मा विन्दति आत्मनि यत् सुखम् स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते ॥ २१ ॥

अन्वयः[सम्पादयतु]

बाह्यस्पर्शेषु असक्तात्मा आत्मनि यत् सुखं विन्दति सः ब्रह्मयोगयुक्तात्मा अक्षयं सुखम् अश्नुते ।

शब्दार्थः[सम्पादयतु]

बाह्यस्पर्शेषु = बाह्यविषयेषु
असक्तात्मा = असंलग्नचित्तः
आत्मनि = स्वस्मिन्
यत् सुखम् = यम् आनन्दम्
विन्दति = प्राप्नोति
सः = सः पुरुषः
ब्रह्मयोगयुक्तात्मा = ब्रह्मसमाधिचित्तः
अक्षयम् = अविनाशि
सुखम् = आनन्दम्
अश्नुते = अनुभवति ।

अर्थः[सम्पादयतु]

शब्दादिषु बाह्येषु इन्द्रियविषयेषु यः अनासक्तः भवति सः आत्मनि यत् प्राप्नोति ब्रह्मयोगेन युक्तान्तःकरणः सः तदेव सुखम् अक्षयं प्राप्नोति ।

शाङ्करदर्शनम्[सम्पादयतु]

किंच ब्रह्मणि स्थितो बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्त इति स्पर्शाः शब्दादयो विषयास्तेषु बाह्यस्पर्शेष्वासक्त आत्मान्तःकरणंदयस्य सोऽयमसक्तात्मा विषयेषु प्रीतिवर्जितः सन्विन्दति लभते आत्मनि यत्सुखंतद्विन्दतीत्येतत्। स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिर्ब्रह्मयोगस्तेन ब्रह्मयोगेन युक्तः समाहितस्तस्मिन्व्यापृत आत्मान्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मासुखमक्षय्यमश्रुते प्राप्नोति। तस्माद्बाह्यविषयप्रीतेः क्षणिकाया इन्द्रियाणि निवर्तयेदात्मन्यक्षयसुखार्थीत्यर्थः ।।21।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
न प्रहृष्येत्प्रियं प्राप्य...
बाह्यस्पर्शेष्वसक्तात्मा... अग्रिमः
ये हि संस्पर्शजा भोगाः...
बाह्यस्पर्शेष्वसक्तात्मा...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]