बागमती अञ्चलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बागमती अञ्चलम्

बागमती अञ्चल
देशः    नेपालदेशः
Population
 (2001)
 • Total ३०,०८,४८७
Time zone UTC+५:४५ (नेपाली समयः)

बागमती अञ्चलम् (नेपाली: बागमती अञ्चलaudio speaker iconउच्चारणम्  ) नेपालदेशस्य मध्यमाञ्चलविकासक्षेत्रे विद्यमानमिदं अञ्चलं बागमती नदी तः नामकरणं कृतंमस्ति अस्मिनेव अञ्चले नेपालदेशस्य राज्यञ्च वर्तते अत्र अष्ट मण्डलानि विद्यन्ते अतः यद् अधिकानि मण्डलानि भूतानि अञ्चलञ्च उच्यते ।

इदमपि[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली

"https://sa.wikipedia.org/w/index.php?title=बागमती_अञ्चलम्&oldid=344642" इत्यस्माद् प्रतिप्राप्तम्