न हि कश्चित्क्षणमपि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
न हि कश्चित्क्षणमपि...


कर्मत्यागः असम्भवः
श्लोकसङ्ख्या ३/५
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः न कर्मणामनारम्भात्...
अग्रिमश्लोकः कर्मेन्द्रियाणि संयम्य...

न हि कश्चित् क्षणमपि () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मत्यागः असम्भवः इति कथयति । पूर्वस्मिन् श्लोके उभयोः निष्ठयोः कर्मत्यागस्य निषेधं कृत्वा अत्र भगवान् वदति यद्, मनुष्यमात्रः कर्मणा विना स्थातुमेव न शक्नोति इति । सः अर्जुनम् अबोधयद् यद्, कोऽपि मनुष्यः यस्यां कस्यामपि अवस्थायां क्षणमात्रम् अपि कर्म अकृत्वा स्थातुं न शक्नोति । यतो हि प्रवृत्त्या वशीभूताः सर्वे प्राणिनः प्रकृत्त्यानुगुणम् उत्पन्नाः गुणाः तैः कार्यं कारयन्ति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥

पदच्छेदः[सम्पादयतु]

न हि कश्चित् क्षणम् अपि जातु तिष्ठति अकर्मकृत् कार्यते हि अवशः कर्म सर्वः प्रकृतिजैः गुणैः ॥ ४ ॥

अन्वयः[सम्पादयतु]

कश्चित् जातु क्षणमपि अकर्मकृत् न हि तिष्ठति । सर्वः हि प्रकृतिजैः गुणैः अवशः कर्म कार्यते ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
कश्चित् कोऽपि मनुष्यः
जातु कदापि
क्षणमपि क्षणकालमपि
अकर्मकृत् कर्मरहितः
न हि तिष्ठति नैव वर्तते
हि यतः
सर्वः सर्वोऽपि
प्रकृतिजैः प्रकृतिरूपैः
गुणैः सत्त्वरजस्स्तमोभिः
अवशः परवशः भूत्वा
कर्म कर्म कर्तुम्
कार्यते चोद्यते ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. तिष्ठत्यकर्मकृत् = तिष्ठति + अकर्मकृत् – यण्सन्धिः
  2. ह्यवशः = हि + अवशः – यण्सन्धिः
  3. प्रकृतिर्जैगुणैः = प्रकृतिजैः + गुणैः – विसर्गसन्धिः (रेफः)

समासः[सम्पादयतु]

  1. अकर्मकृत् = न कर्मकृत् – नञ्तत्पुरुषः
  2. अवशः = न वशः – नञ्तत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. वशः = वश् + अच् (कर्मणि)

अर्थः[सम्पादयतु]

यः कोऽपि कदापि क्षणकालमपि कर्मरहितः सन् न भवति यतः सर्वेऽपि प्रकृतिसम्भूतैः विकारैः विवशाः सन्तः कर्मकरणे प्रवर्तन्ते ।

भावार्थः[सम्पादयतु]

'न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्' – कर्मज्ञानभक्तियोगेषु साधकः कर्म अकृत्वा न तिष्ठति । अत्र 'कश्चित्', 'क्षणम्', 'जातु' इत्येतानि त्रीणि पदानि विलक्षणानि सन्ति । 'कश्चित्' इत्येनेन पदेन भगवान् बोधयति यद्, मनुष्यः कर्म विना न समास्ते । सः मनुष्यः ज्ञानी अस्ति उत अज्ञानी इत्यस्यापि प्रभावः न भवति । यद्यपि ज्ञानिनः शरीरात् सम्बन्धं विच्छिन्दन्ति, तथापि तस्य शरीरेण तु सततं कार्यं क्रियते इति । 'क्षणम्' इत्यस्य पदस्य उपयोगेन भगवान् बोधयति यद्, यद्यपि "अहं सर्वदा कर्म करोमि" इति मनुष्यः चिन्तयति, तथापि यावत्पर्यन्तं सः शरीरेण सह स्वसम्बन्धम् आमन्यते, तावता निष्क्रियः न आस्ते । 'जातु' इत्यस्य पदस्य उपयोगेन भगवान् बोधयति यद्, जाग्रत-स्वप्न-सुषुप्ति-मूर्छादिषु अवस्थासु अपि मनुष्यः निष्क्रियः नोपविशति ।

किमर्थं मनुष्यः कर्मणा विना आसितुं न शक्नोति इत्यस्य प्रश्नस्य उत्तरं भगवान् एतस्य श्लोकस्य उत्तरार्धे 'अवशः' इत्यनेन पदेन यच्छति । 'अवशः' इत्यनेन पदेन भगवान् बोधयति यद्, प्रकृत्त्या परवशत्वात् मनुष्येन कर्माणि कर्तव्यानि एव भवन्ति । प्रकृतिः निरन्तरं परिवर्तनशीला अस्ति । साधकेन किमपि न करणीयम् अस्ति । यत्कर्म तस्य सम्मुखम् उपतिष्ठति, तत् कर्म केवलम् अन्येषां हितं साधयितुं कर्तव्यम् अस्ति । परमात्मप्राप्तेः उद्देशत्वात् साधकः निषिद्धकर्माणि कर्तुं न प्रभवत्येव । अनेके मनुष्याः केवलं स्थूलशरीरस्य क्रियाम् एव कर्मत्वेन अङ्गीकुर्वन्ति । परन्तु गीतायां मनसः क्रिया अपि कर्मत्वेन उपस्थापिता । मनोवाग्च्छरीरैः जायमानाः सर्वाः क्रियाः गीतायां कर्मत्वेन स्वीकृता अस्ति [१] । यैः शारीरिकमानसिकक्रियाभिः सह मनुष्यः स्वसम्बन्धं स्थापयति, स एव क्रियां 'कर्म'त्वेन स्वीकरोति । तत् कर्म एव बन्धनरूपं भवति, न तु अन्यत् ।

मनुष्येषु मान्यता अस्ति यद्, बालकानां पालनं, धनोपार्जनं, व्यवहारः इत्यादीनि कर्माणि सन्ति । परन्तु भोजनं, शयनं, चिन्तनम् इत्यादीनि न कर्माणि इति । अत एव अनेके मनुष्याः स्ववृत्तिं वा संसारं त्यक्त्वा अहम् अकर्ता इति मन्यते । परन्तु तथा नास्ति । शरीरनिर्वाहरूपिण्यः स्थूलशरीरस्य क्रियाः निद्रादयः अपि कर्माणि एव । यावता शरीरे अहन्ता भवन्ति, त्वातता शरीरेण जायमानाः सर्वाः क्रियाः 'कर्मणः' स्वरूपं धरन्ते । यतो हि शरीरं प्रकृत्तेः कार्यं करोति । प्रकृतिश्च कदापि निष्क्रिया न भवति । अत एव शरीरे यस्य मनुष्यस्य अहन्ता अस्ति, सः क्षणमात्रम् अपि निष्क्रियः स्थातुं न प्रभवति । अर्थात् मनुष्यस्य प्रवृत्तावस्थया, निवृत्तावस्थया च कोऽपि भेदः न भवति ।

'कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः' – प्रकृतिजन्याः गुणाः स्ववशीभूतैः प्राणिभिः कर्म कारयति । यतो हि मनुष्यः परवशः अस्ति, अतः तेषां गुणानाम् अनुरूपं कर्म करोति । यतो हि प्रकृतिः निरन्तरं क्रियाशीला भवति [२] [३] । यद्यपि आत्मा स्वयं निष्क्रियः, असङ्गः, अविनाशी, निर्विकारी, निर्लिप्तश्च अस्ति, तथापि यावता सः स्थूल-सूक्ष्म-कारणशरीरैः सह स्वसम्बन्धं मत्वा तैः सुखस्य कामनां करोति, तावता प्रकृत्या परवशः एव तिष्ठति [४] । आत्मनः एषा परवशता एव भवता अत्र 'अवशः' इत्यनेन पदेन उल्लिखिता ।

स्वभावनिर्माणं वृत्तिभिः भवति । गुणैः वृत्तिः आकारं प्राप्नोति । गुणाः प्रकृतेः उत्पद्यन्ते । अतः स्वभावः परवशः, गुणवशः उत प्रकृतिवशः भवेत्, परन्तु तत् सर्वं समानमेव । वस्तुतः सर्वत्र प्रकृतिजन्यपदार्थान् प्रति परवशता अस्ति । तया परवशतयै सर्वाः अन्याः परवशताः उत्पद्यन्ते । अत एव सा प्रकृतिजन्या परवशता एव कुत्रचित् कालस्य, स्वभावस्य, कर्मणः, गुणानां च परवशतात्वेन उल्लिखिता । तात्पर्यम् अस्ति यद्, मनुष्यः यावत्पर्यन्तं प्रकृत्यतीतः, गुणातीतः च न भवति, तावत्पर्यन्तं सः कालादीनां परवशतायाः मुक्तः न भवति । एवं सर्वदा परतन्त्रः सः परिस्थिति-व्यक्ति-स्त्री-पुत्र-धन-गृहादीनां वशे भवति । परन्तु यदा मनुष्यः गुणातीतो भूत्वा स्वरूपस्य दर्शनं करोति अर्थात् परमतत्त्वानुभूतिं करोति, तदा तस्य सर्वाः परवशताः नष्टाः भवन्ति । सः स्वतः स्वतन्त्रः भवति । प्रकृतेः सक्रियावस्था (स्थूलावास्था), निष्क्रियावस्था (सूक्ष्मावस्था) च भवतः । क्रियायां सत्यां सक्रियावस्थाया, अक्रियायां सत्यां (निद्रादिषु) निष्क्रियावस्था च मन्यते । परन्तु वस्तुतः निष्क्रियावस्थायाम् अपि प्रकृतिः सूक्ष्मतया तु सक्रिया एव भवति । कश्चन निद्रायमानः मनुष्यः अन्येन मध्यावस्थायां जागरितः सन् मे निद्रा अपूर्णा इति कथयति । अतः सिद्ध्यति यद्, निद्रायाः निष्क्रियावस्थायाम् अपि निद्रापाकस्य क्रिया आसीदिति । एवमेव समाधि-प्रलय-महाप्रलयादिषु अवस्थासु अपि सूक्ष्मतया क्रिया तु जायते एव । वस्तुतः प्रकृतेः कदापि निष्क्रियावस्था न भवति । यतो हि तस्यां प्रतिक्षणं परिवर्तनं भवति । स्वयम् आत्मनि अपि कर्तृत्वं नास्ति । परन्तु प्रकृतेः कार्यैः सह सम्बन्धे स्थापिते प्रकृतिपरवशः भवति । एवं सः आत्मानं कर्तृत्वेन पश्यति । वस्तुतः आत्मनि न कापि क्रिया उत परिवर्तनं भवति । मनुष्यस्य शरीरे अनेकाः क्रियाः प्राकृतिकतया स्वाभिक्यः भवन्त्यः सन्ति । यथा बाल्यावस्थातः युवावस्थायाः प्राप्तिः, भोजनपचनक्रिया, श्वोच्छस्वासः, श्रवणम् इत्यादयः । परन्तु जीवात्मा कासुचित् क्रियासु स्वस्य कर्तृत्वं मन्यते, अतः सः बन्धकः भवति । वस्तुतः उक्तासु, क्रियासु अन्यक्रियासु च कोऽपि भेदः नास्ति ।

प्रकृतिः सर्वदा परिवर्तनशीला अस्ति, परन्तु शुद्धस्वरूपे कोऽपि परिवर्तनं नास्ति । वस्तुतः प्राकृतिकपदार्थानां कापि स्वतन्त्रा सत्ता नास्ति । यदि मनुष्यः अङ्गीकुर्यात् यद्, पदार्थैः सह मे कोऽपि सम्बन्धः नास्ति, तर्हि तेन कर्म न भवति । प्रत्युत सः कर्म अकृत्वा न आस्ते । अर्थाद् सर्वाः क्रियाः पादार्थेषु जायन्ते, न तु मयि इति बोधः एव परवशतायाः तं मुक्तं करोति । कर्मयोगी प्रतिक्षणं परिवर्तनशीलस्य पदार्थस्य कामना-ममता-आसक्त्यादीनां त्यागं कृत्वा परवशतायाः मुक्तः भवति । भगवान् अत्र प्रकृतेः परवशतायाः यां चर्चां करोति, तामेव चर्चाम् अग्रे अपि कुर्वन् वदिष्यति यद्, प्रकृत्या सह स्वस्य सम्बन्धे स्वीकृते कोऽपि मनुष्यः कर्मणां सम्पूर्णतया त्यागं कर्तुं न प्रभवति [५] इति ।

शाङ्करभाष्यम्[सम्पादयतु]

न हिति। न हि यस्मात् क्षणमपि कालं जातु कदाचित् कश्चित्तिष्ठत्यकर्मकृत् सन्। कस्मात् कार्यते हि यस्मादवश एव कर्म सर्वः प्राणी प्रकृतिजैः,प्रकृतितो जातैः सत्त्वरजस्तमोभिर्गुणैः। अज्ञ इति वाक्यशेषः। यतो वक्ष्यति 'गुणैर्यो न विचाल्यते' इति। साख्यानां पृथक्करणादज्ञानामेव हि कर्मयोगो न ज्ञानिनाम्।ज्ञानिनां। तु गुणैरचाल्यमानानां स्वश्चलनाभावात्कर्मयोगो नोपपद्यते। तथाच व्याख्यातं 'वेदाविनाशिनं' [गी।२।२१] इत्यत्र।।५।।

भाष्यार्थः[सम्पादयतु]

ज्ञानं विना केवलं कर्मसन्न्यासमात्रेण मनुष्यः निष्कर्तारूपिणीं सिद्धिं किमर्थं प्राप्तुं न शक्नोति ? इत्यस्य कारणं ज्ञातुम् आकाङ्क्षायां वदति – कोऽपि मनुष्यः कदापि क्षणमात्रम् अपि कर्म अकृत्वा स्थातुं न शक्नोति । यतो हि 'सर्वे प्राणिनः' प्रकृत्याः उत्पन्नैः गुणैः (सत्व-रजः-तमोभिः) परवशाः सन्ति । अतः ते मनुष्याः गुणैः परवशाः सन्तः प्रवृत्ताः भवन्ति ।

अत्र प्राणिन् इत्यनेन शब्देन सह अज्ञानिन् इत्येषः शब्दः योजनीयः । अर्थात् 'सर्वे अज्ञानिनः प्राणिनः' इति बोध्यम् । यतो हि अग्रे 'यान् गुणेभ्यः विचलितान् कर्तुं न शक्यते' [६] इत्यादिना ज्ञानिनां पृथग्त्वं प्रतिपादितम् अस्ति । अतः अज्ञानिभ्यः एव कर्मयोगः अस्ति, न तु ज्ञानिभ्यः । यतो हि ते ज्ञानिनः गुणैः विचलतिताः भवितुं नार्हन्ति । तेषु ज्ञानिषु स्वतःक्रियाणाम् अभावत्वात् कर्मयोगः असम्भवः । एतादृशमेव वचनं 'वेदाविनाशिनम्' इत्यस्मिन् श्लोके विस्तारपूर्वकं बोधितम् ।

भाष्यार्थः[सम्पादयतु]

उक्तं विषयं सिद्ध्यति – एतस्मिन् लोके वर्तमानः कोऽपि पुरुषः कदापि कर्म अकृत्वा न आस्ते । यतो हि 'अहं किमपि न करिष्यामि' इति विचिन्त्य स्थितः सर्वः मनुष्यः पूर्वकृतकर्मानुसारं वर्धमानैः प्रकृतिजन्यैः गुणैः बाध्यः सन् स्वयोग्यतानुगुणं कार्येषु युक्तः भवत्येव । अत एव उपरि लक्षितेन कर्मयोगेन पूर्वकृतस्य पापसञ्चयस्य नाशं कृत्वा तथा च सत्त्वादिन् त्रीन् गुणान् विशीकृत्य निर्मलान्तःकरणेन ज्ञानयोगस्य सम्पादनं करणीयम् ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
न कर्मणामनारम्भात्...
न हि कश्चित्क्षणमपि... अग्रिमः
कर्मेन्द्रियाणि संयम्य...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः, गीता, अ. १८, श्लो. १५
  2. गीता, अ. ३, श्लो. २७
  3. गीता, अ. १३, श्लो. २९
  4. गीता, अ. १४, श्लो. ५
  5. न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः, गीता, अ. १८, श्लो. ११
  6. गुणैर्यो न विचाल्यते

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=न_हि_कश्चित्क्षणमपि...&oldid=403566" इत्यस्माद् प्रतिप्राप्तम्