ये मे मतमिदं नित्यम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

()

गीतोपदेशः
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य एकत्रिंशात्तमः (३१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः ॥ ३१ ॥

अन्वयः[सम्पादयतु]

ये मानवाः मे इदं मतं नित्यम् अनुतिष्ठन्ति, अनसूयन्तः श्रद्धावन्तः तेऽपि कर्मभिः मुच्यन्ते ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
ये मानवाः ये मनुष्याः
नित्यम् सततम्
मे मम
इदम् एतत्
मतम् अभिप्रायम्
अनुतिष्ठन्ति आचरन्ति
अनसूयन्तः असूयारहिताः
श्रद्धावन्तः श्रद्धालवः
तेऽपि तेऽपि
कर्मभिः कर्मबन्धनात्
मुच्यन्ते मुक्ताः भवन्ति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. श्रद्धावन्तोऽनसूयन्तः = श्रद्धावन्तः + अनसूयन्तः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  2. अनसूयन्तो मुच्यन्ते = अनुसूयन्तः + मुच्यन्ते – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  3. तेऽपि = ते + अपि – पूर्वरूपसन्धिः

कृदन्तः[सम्पादयतु]

  1. असूयन्तः = असू + शतृ (कर्तरि)
  2. श्रद्धावन्तः = श्रद्धा + मतुप् । श्रद्धा एषाम् एषु वा अस्ति ।

अर्थः[सम्पादयतु]

ये मानवाः मदभिप्रायानुगुणं विना असूयां श्रद्धया च व्यवहरन्ति ते मानवाः सर्वकर्मभिः मुक्ताः भवन्ति ।

शाङ्करभाष्यम्[सम्पादयतु]

यदेतन्मतं कर्म कर्तव्यमिति सप्रमाणमुक्तं तत्त्था-ये म इति। येमे मदीयमिदं मतमनुतिष्ठन्त्यनुवर्तन्ते मानवा मनुष्याः श्रद्धावन्तः श्रद्दधाना अनसूयन्तोऽसूयां च मयि गुरौ वासुदेवेऽकुर्वन्तो मुच्यन्ते तेऽप्येवभूताः कर्मभिर्धर्माधर्माख्यैः।।31।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
मयि सर्वाणि कर्माणि...
ये मे मतमिदं नित्यम्... अग्रिमः
ये त्वेतदभ्यसूयन्तो...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ये_मे_मतमिदं_नित्यम्...&oldid=393853" इत्यस्माद् प्रतिप्राप्तम्