श्रेयान्स्वधर्मो विगुणः
श्लोकः[सम्पादयतु]
( ( शृणु))

- श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
- स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥
अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य पञ्चत्रिंशत्तमः (३५) श्लोकः ।
पदच्छेदः[सम्पादयतु]
श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनं श्रेयः परधर्मः भयावहः ॥ ३५ ॥
अन्वयः[सम्पादयतु]
स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः श्रेयान् । स्वधर्मे निधनं श्रेयः । परधर्मः भयावहः ।
शब्दार्थः[सम्पादयतु]
अन्वयः | सरलसंस्कृतम् |
स्वनुष्ठितात् | साधु आचरितात् |
परधर्मात् | अन्यधर्मात् |
विगुणः | गुणरहितः अपि |
स्वधर्मः | आत्मधर्मः |
श्रेयान् | वरीयान् |
स्वधर्मे | आत्मधर्मे |
निधनम् | नाशोऽपि |
श्रेयः | साधीयान् |
परधर्मः | अन्यधर्मः |
भयावहः | भयजनकः । |
व्याकरणम्[सम्पादयतु]
सन्धिः[सम्पादयतु]
- स्वधर्मो विगुणः = स्वधर्मः + विगुणः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
- परधर्मो भयावहः = स्वधर्मः + विगुणः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
तद्धितान्तः[सम्पादयतु]
- श्रेयान् = प्रशस्/वृद्ध + ईयसुन् (श्र इति आदेशः)
अर्थः[सम्पादयतु]
परधर्माचरणस्य अपेक्षया स्वधर्माचरणम् उत्तमम् । किञ्च स्वधर्मे नाशोऽपि श्रेयः । परधर्मस्तु अनर्थजनकः एव भवति ।
शाङ्करभाष्यम्[सम्पादयतु]
तत्र रागद्वेषप्रयुक्ते मन्यते शास्रार्थमप्यन्यथा परधर्मोऽपि धर्मत्वादनुष्ठेय एवेति तदसत्-श्रेयानिति। श्रेयान्प्रशस्यतरस्वो धर्मः स्वधर्मो विगतगुणोऽप्यनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् साङ्गुण्येन संपादितादपि, स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयः परधर्मे स्थितस्य जीवितात्,कस्मात् परधर्मो भयावहः, नरकादिलक्षणं भयमावहति यतः।।35।।
|
सम्बद्धाः लेखाः[सम्पादयतु]
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
![]() |
विकिमीडिया कॉमन्स् मध्ये श्रेयान्स्वधर्मो विगुणः सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्[सम्पादयतु]
अधिकवाचनाय[सम्पादयतु]
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च