श्रेयान्स्वधर्मो विगुणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

()

गीतोपदेशः
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य पञ्चत्रिंशत्तमः (३५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनं श्रेयः परधर्मः भयावहः ॥ ३५ ॥

अन्वयः[सम्पादयतु]

स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः श्रेयान् । स्वधर्मे निधनं श्रेयः । परधर्मः भयावहः ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
स्वनुष्ठितात् साधु आचरितात्
परधर्मात् अन्यधर्मात्
विगुणः गुणरहितः अपि
स्वधर्मः आत्मधर्मः
श्रेयान् वरीयान्
स्वधर्मे आत्मधर्मे
निधनम् नाशोऽपि
श्रेयः साधीयान्
परधर्मः अन्यधर्मः
भयावहः भयजनकः ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. स्वधर्मो विगुणः = स्वधर्मः + विगुणः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  2. परधर्मो भयावहः = स्वधर्मः + विगुणः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च

तद्धितान्तः[सम्पादयतु]

  1. श्रेयान् = प्रशस्/वृद्ध + ईयसुन् (श्र इति आदेशः)

अर्थः[सम्पादयतु]

परधर्माचरणस्य अपेक्षया स्वधर्माचरणम् उत्तमम् । किञ्च स्वधर्मे नाशोऽपि श्रेयः । परधर्मस्तु अनर्थजनकः एव भवति ।

शाङ्करभाष्यम्[सम्पादयतु]

तत्र रागद्वेषप्रयुक्ते मन्यते शास्रार्थमप्यन्यथा परधर्मोऽपि धर्मत्वादनुष्ठेय एवेति तदसत्-श्रेयानिति। श्रेयान्प्रशस्यतरस्वो धर्मः स्वधर्मो विगतगुणोऽप्यनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् साङ्गुण्येन संपादितादपि, स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयः परधर्मे स्थितस्य जीवितात्,कस्मात् परधर्मो भयावहः, नरकादिलक्षणं भयमावहति यतः।।35।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
इन्द्रियस्येन्द्रियस्यार्थे...
श्रेयान्स्वधर्मो विगुणः अग्रिमः
अथ केन प्रयुक्तोऽयं...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]