सहयज्ञाः प्रजाः सृष्ट्वा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सहयज्ञाः प्रजाः सृष्ट्वा...


कर्माणि अत्यावश्यकानि
श्लोकसङ्ख्या ३/१०
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यज्ञार्थात्कर्मणोऽन्यत्र...
अग्रिमश्लोकः देवान्भावयतानेन...

सहयज्ञाः प्रजाः सृष्ट्वा () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्मणाम् अवश्यकर्तव्यतां बोधयति । पूर्वस्मिन् श्लोके भगवान् कर्मबन्धनात् मुक्तिः कथम् इति बोधयित्वा अत्र कर्मणः आवश्यकां बोधयितुम् अन्यं हेतुं वदति । सः कथयति यद्, प्रजापतेः कल्पादौ यज्ञसहितं प्रजानां रचनां कृत्वा ताः प्रजाः अवदत् यद्, यूयम् अनेन यज्ञेन वृद्धिं प्राप्नुयात । एषः यज्ञः युष्मभ्यम् इष्टफलदः भवेद् इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥

पदच्छेदः[सम्पादयतु]

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्यध्वम् एष वः अस्तु इष्टकामधुक् ॥ १० ॥

अन्वयः[सम्पादयतु]

प्रजापतिः पुरा सहयज्ञाः प्रजाः सृष्ट्वा उवाच । अनेन (यज्ञेन) प्रसविष्यध्वम् । एषः वः इष्टकामधुक् अस्तु ।

शब्दार्थः[सम्पादयतु]

अन्वयः सरलसंस्कृतम्
प्रजापतिः सृष्टिकर्ता
पुरा पूर्वम्
सहयज्ञाः कर्माधिकृताः
प्रजाः मानवान्
सृष्ट्वा विधाय
उवाच अवदत्
अनेन एतेन (यज्ञेन)
प्रसविष्यध्वम् वृद्धिं प्राप्नुवन्तु
एषः अयम्(यज्ञः)
वः इष्टकामधुक् भवताम् अभीष्टदाता
अस्तु भवतु ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. पुरोवाच = पुरा + उवाच – गुणसन्धिः
  2. एष वः = एषः + वः – विसर्गसन्धिः (लोपः)
  3. वोऽस्तु = वः + अस्तु – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  4. अस्त्विष्टकामधुक् = अस्तु + इष्टकामधुक् – यण्सन्धिः

समासः[सम्पादयतु]

  1. सहयज्ञाः = यज्ञेन सह वर्तन्ते – बहुव्रीहिः
  2. प्रजापतिः = प्रजानां पतिः – षष्ठीतत्पुरुषः
  3. इष्टकामधुक् = इष्टाश्च ते कामाश्च इष्टकामाः – कर्मधारयः
  4. इष्टकामान् दोग्धि – कर्तरि क्वप्, उपपदसमासश्च

कृदन्तः[सम्पादयतु]

  1. सृष्ट्वा = सृज् + क्त्वा

अर्थः[सम्पादयतु]

सृष्टिकर्ता कल्पादौ वर्णोचितकर्मणा सह प्रजाः सृष्ट्वा अनेन कर्मणा भवन्तः वृद्धिं प्राप्नुवन्तु, इदं कर्म भवताम् अभीष्टदायकं भवतु इत्यवदत् ।

भावार्थः[सम्पादयतु]

'सहयज्ञाः प्रजाः सृष्ट्वा परुवाच प्रजापतिः' - पूर्वस्मिन् श्लोके भगवान् अवदद् यद्, यज्ञं (कर्तव्यकर्म) विना कर्म बन्धनकारकं भवति । अतः एतस्मात् बन्धनात् मुक्त्यै कर्मणः कर्तव्यबुद्धेः आचरणम् आवश्यकम् इति । सः अधुना कर्मणाम् अवश्यकर्तव्यतां पुष्टयितुम् अपरस्य हेतोः उपस्थापनं करोति । प्रजासृष्टा ब्रह्मा सृष्टेः स्वामी अस्ति । अतः स्वस्य कर्तव्यपालनेन सह सः प्रजानां रक्षायाः, कल्याणस्य च विचारं कुर्वन् भवति । यतो हि यः यम् उत्पाद्यते, तस्मै सः उत्तरदायित्वं भवति । अतः सः 'प्रजापतिः' इति । 'सृष्टिः' इत्युक्ते सर्गस्य आरम्भे ब्रह्मणा कर्तव्यकर्मणः योगतासहितस्य, वेवेकिनः मनुष्यस्य रचना कृता । अत्र बोध्यं यत्, भगवतः आज्ञया एव ब्रह्मा सृष्टेः रचनां करोति, अतः सृष्टेः रचनायाः मूले तु भगवान् एव अस्ति इति [१] [२]

अनुकूलप्रतिकूलपरिस्थितीनां सदुपयोगः कल्याणप्रदः भवति । अतः एव विश्ववाड् अनुकूलप्रतिकूलपरिस्थितीनां सदुपुयोगस्य विवाकेन सह मनुष्यस्य रचनाम् अकरोत् । सदसतोः विचारे असमर्थैः वृक्षपुश्वादिभिः स्वाभाविकः परोपकारः (कर्तव्यपालनं) भवति । परन्तु मन्षुयस्तु भवत्कृपया विशेषविवेकशक्तेः स्वामी भवति । अतः यदि स स्वस्य विवेकोपयोगं कृत्वा अकर्तव्यकर्माणि त्यजति, तर्हि तेन अपि स्वाभाविकतया लोकहितकर्माणि भवेयुः । देव-ऋषि-पितृ-मनुष्य-पशु-वृक्षादयः सर्वे प्राणिनः 'प्रजाः' इति । विवेकशक्तित्वात् मनुष्यस्योपरि अन्येषां पालनस्य विशेषोत्तरदायित्वं भवति । अतः अत्र 'प्रजाः' इत्यस्य पदस्य प्रयोगः विशेषतया मनुष्येभ्यः एव स्वीक्रियते । अनादिकालात् कर्मयोगस्य अनुष्ठानं चलति । भगवान् कथयति यद्, एषः कर्मयोगः अद्यत्वे प्रायः लुप्तः अस्ति । तस्य पुनर्जागृत्यै त्वं पुनः कथयामि इति [३] । तमेव विषयम् अत्र 'पुरा' इत्यनेन पदेन पुनः कथयति यद्, मया एव न अपि तु विश्वौहा अपि प्रजासर्जनं कृत्वा तेभ्यः कर्तव्यपालनस्य आज्ञा प्रदत्ता । तात्पर्यम् अस्ति यद्, कर्मयोगस्य परम्परा अर्थात् निःस्वारअथभावेन कर्तव्यपालनस्य परम्परा आदिकालेदव चलति, तत्र किमपि नाविन्यं नास्ति इति ।

चतुर्थेऽध्याये परमात्मप्राप्तेः यानि साधनानि भगवान् प्रदर्शयति, तेषां सर्वेषां 'यज्ञः' इत्यनेन पदेन एव उल्लेखः कृतः । यथा – द्रव्ययज्ञः, तपोयज्ञः, योगयज्ञः, प्राणायामः इत्यादयः । सामान्यतः लोके 'यज्ञः' इत्यस्य पदस्य पूजाविधिना सह एव सम्बन्धः प्रसिद्धः । परन्तु गीतायां 'यज्ञः' इत्यस्य शब्दस्य शास्त्रविधना क्रियमाणानैः विहितकर्मभिः सह सम्बन्धः उक्तः । वर्ण-आश्रम-धर्म-जाति-स्वभाव-देश-कालानुगुणं प्राप्तं कर्तव्यकर्म 'यज्ञः' इत्यस्मिन् अन्तर्भवति । अन्यहिताय क्रियमाणानि सर्वाणि कर्माणि अपि अत्र 'यज्ञः' इत्येव उच्यन्ते । एवं यज्ञस्य (कर्तव्यस्य) दायित्वं मनुष्यस्योपरि अस्ति ।

'अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्' – युज् + क्त इति कृते 'इष्ट' इति शब्दः निष्पद्यते । एषः शब्दः अपि यज्ञशब्दवाचकः (कर्तव्यकर्मवाचकः) एव । कमु + अण् इति कृते 'काम' इति शब्दः व्युत्पद्यते । एषः शब्दः पदार्थवाचकः । विश्वौहा मनुष्याः उपदिश्यन्ते यद्, यूयं स्वस्य कल्याणेन सर्वेषां वृद्धिम्, उन्नतिं च कुर्यास्त । एवं कृते कर्तव्यपालने याः सामग्र्यः अपेक्ष्यन्ते, ताः स्वयमेव प्राप्स्यन्ते इति । अर्जुनस्य अकर्मणि एव रुचिः आसीत्, अतः भगवान् निराकरणाय प्रजापतेः वचनस्यापि उल्लेखं कृत्वा कर्तव्यकर्मणः शिक्षणं यच्छति । अपरेषां हिताय कर्तव्यकर्मणि कृते मनुष्यस्य लौकिकी, पारलौकिकी च उन्नतिः शक्या अस्ति । निष्कामभावेन केवलं कर्तव्यपालनपूर्वकं कर्मणि कृते सति मनुष्यः मुक्तः भवति । प्रत्युत सकामभावेन कर्मणि कृते सः बद्धः भवति । प्रस्तुते प्रकरणे निष्कामभावेन क्रियाणानां कर्मणां वेवेचनं जायमानम् अस्ति । अतः अत्र 'इष्टकाम' इत्यस्य पदस्य उपयोगः जातः । अर्थात् इच्छितभोगसामग्री इति अर्थः उचितः न अपि तु यज्ञाय आवश्यकसमाग्री इति उचितः मन्यते । पूर्वस्मिन् श्लोके भगवान् यज्ञं विहाय सर्वाणि कर्माणि सकामभावयुक्तानि इति कथयति । तथा तानि कर्माणि बन्धिकारिणी इत्यपि बोधयति । त्रयोदशेऽध्याये अपि भवान् सकामभावेन कर्म कृत्वा मनुष्यः पापम् एव भक्षति इति कथयिष्यति । एवम् एतस्मात् श्लोकात् पूर्वास्मात् सकामभावनात्यागस्य विषयः आरब्धः अस्ति, सः विषयः अग्रेऽपि चलिष्यति । एवं मध्ये अर्थात् एतस्य अध्यायस्य दशमे, एकादशे, द्वादशे च श्लोकेषु अपि सकामभावनात्यागस्य एव विषयः स्वीकर्तव्यः भवति । यदि मध्ये अत्र 'इष्टकामः' इत्यस्य पदस्य अर्थः 'ईप्सितपदार्थाः' इति कुर्मः, तर्हि विषयविरुद्धं भविष्यति । यतो हि भगवतः मते तु इच्छितपदार्थप्राप्त्यै क्रियामाणानि कर्माणि बन्धनकारिणी सन्ति । अतः 'इष्टकामः' इत्येनेन पदेन 'कर्तव्यपालनम्' इत्येव अर्थः स्वीकर्तव्यः ।

कर्मयोगी अन्येषां सेवायै, हिताय च सर्वदा तत्परः भवति । अतः विश्वौहः वचनानुसारं तस्मै कर्मयोगिने शरीरनिर्वाहावश्यकानां वस्तूनां कदापि न्यूनता न भवति । कर्तव्यपालनाय सर्वेभ्यः याः सामग्र्यः अपेक्ष्यन्ते, ताः सर्वेषां कृते उपलब्धाः भवन्त्येव । विश्वौहः वचनं कदापि निष्फलं न भवति, यतो हि यदा विश्वौहा कर्तव्यपालनस्य उपदेशः दत्तः आसीत्, तदा कर्तव्यपालनसामग्रीणां दायित्वं स्वयं स्वीकृतम् आसीत् । वास्तव्येन मनुष्यशरीरं भोगा नास्त्येव । अत एव न कस्मिंश्चित् शास्त्रे 'सांसारिकसुखस्य उपभोगं कुर्वन्तु' इति विधानं प्राप्यते । समाजः अपि स्वच्छन्दतया भोगोपभोगाय न आज्ञापयति । प्रत्युत अन्येषां सुखाय कर्तव्यपालनार्थं शास्त्रं, समाजः च उभौ आज्ञापयतः । यथा पुत्रस्य पालनं पिता कुर्यात् इति विधानं तु प्राप्यते । परन्तु पुत्रेण पिता स्वसेवां कारयेत् इति कुत्रापि न प्राप्यते । कर्मयोगी सर्वदा दानभावी भवति । यतो हि स्वीकरणे बन्धनम् अस्ति । अतः एव विश्ववाड् कथयति यद्, काम् अपि कामनाम् अकृत्वा एव मनुष्यः स्वस्य उन्नतिं साधयितुं शक्नोति इति ।

शाङ्करभाष्यम्[सम्पादयतु]

इतश्चाधिकृतेन कर्म कर्तव्यं-सहेति। सहयज्ञा यज्ञसहिताः प्रजास्त्रयो वर्णास्ताः सृष्ट्वोत्पाद्य पुरा पूर्वं सर्गादावुवाचोक्तवान्प्रजापतिः प्रजानां स्त्रष्टा,अनेन यज्ञेन प्रसविष्यध्वं प्रसवो वृद्धिरुत्पत्तिस्तां कुरुध्वम्। एष यज्ञो वो युष्माकमस्तु भवत्विष्टकामधुगिष्टानभिप्रेतान्कामान्फलविशेषान्दोग्धीतीष्टकामधुक्।।10।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
यज्ञार्थात्कर्मणोऽन्यत्र...
सहयज्ञाः प्रजाः सृष्ट्वा... अग्रिमः
देवान्भावयतानेन...
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. गीता, अ. ४ , श्लो. १३
  2. गीता, अ. १७ , श्लो. २३
  3. गीता, अ. ४ , श्लो. ३

अधिकवाचनाय[सम्पादयतु]