सदस्यः:Kajol S Kumar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१)

उत्तरप्रदेशराज्य
उत्तरप्रदेशराज्य
उत्तरप्रदेशराज्य

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति अम्रोहामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति अम्रोहानगरम्

उपमण्डलानि[सम्पादयतु]

लोकसभाक्षेत्राणि[सम्पादयतु]

विधानसभाक्षेत्राणि[सम्पादयतु]

नद्यः[सम्पादयतु]

प्राकृतिकविशेषाः[सम्पादयतु]

भाषाः[सम्पादयतु]

आहारपद्धतिः[सम्पादयतु]

वेशभूषणानि[सम्पादयतु]

प्रेक्षणीयस्थानानि[सम्पादयतु]

ऐतिहासिकस्थानानि[सम्पादयतु]

तीर्थक्षेत्राणि[सम्पादयतु]

कृषि[सम्पादयतु]

उद्यमाः[सम्पादयतु]

शैक्षणिकसंस्थाः[सम्पादयतु]

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

सांस्कृतिकम्[सम्पादयतु]

can't use in sandboxउत्तरप्रदेशराज्यस्य मण्डलानि]] can't use in sandboxचित्रं योजनीयम्]]


२)

अम्लम्
Zitronensäure - Citric acid
अम्लम्
लिकुचः

आम्लानि रसायनिकसंयोगानि सन्ति। आम्लानि खट्टानि सन्ति। आम्लानि धातूनाम् संरन्दनम् कुर्वन्ति। केचन सामान्य आम्लानि :-

  • जम्भीररसः
  • लिकुचः
  • दुग्धाम्लम्
  • तिन्त्रिणीरसः

इत्यादयः

आम्लं क्षारस्य विरोधि । ऐतौ मध्ये रसायनिक प्रतिक्रिया कारणेन लवणं ( संयोग ) ऐवं जलं प्राप्यते । ऐषा संक्षेप प्रतिक्रिया इति प्रसिद्धा ।

केचन रसायन आम्लानि :- हैड्रोक्लोरिक आम्लं, नैट्रिक आम्लं, सल्फ्यूरिक ( गन्धकी )आम्लं,

इत्यादयः।

आम्लान् उपयोज्य धातूनां तेजोमयं कर्तुं श्लक्ष्णीकरणं, परिशुद्धिकरणं इतयादि क्रीयते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxरसायनशास्त्रम्|आम्लम्]] can't use in sandboxरसायनशास्त्रसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]


३)

अयः
Iron electrolytic and 1cm3 cube
अयः

विधाः[सम्पादयतु]

अयः - मुण्डं तीक्ष्णं कान्तम् इति त्रिविधम् ।

मुण्डम्[सम्पादयतु]

मृदु, कुण्ठं, कडारमिति त्रिधा भवति । द्रुतद्रवमिव स्फोटं चिक्कणं मृदु । तच्छुभं भवति । हतं यत्प्रसवे दुःखात् तत्कुण्ठं मध्यमम् । यद्धतं भज्येत - भङ्गे कृष्णं स्यात् तत्कडारकम् । तीक्ष्णं षड्विधम् - खरं सारं हृन्नालं तातावल्हं वाजीरं काललोहितमिति । तेषु परुषं - पोगरोन्मुक्तं (पोगरमित्यलक-

can't use in sandboxलोहाः]] can't use in sandboxचित्रं योजनीयम्]]



४)

Kajol S Kumar/प्रयोगपृष्ठम्
The Effects of Magnetism
अयस्कान्त

अयस्कान्तचिकित्सा (Magnet therapy) चिकित्सापद्धतिषु अन्यतमा । अस्याः चिकित्सायाः द्वे पद्धती वर्तेते । एका सार्वदैहिकचिकित्सा अपरा स्थानिकचिकित्सा इति । सार्वदैहिकचिकित्सायां करतलयोः औषधादिलेपनेन चिकित्सा क्रियते । स्थानिकचिकित्सायां तु रोगग्रस्ते भागे लेपयन्ति इति विशेषः।

सार्वदैहिकचिकित्सा[सम्पादयतु]

सार्वदैहिकचिकित्सायां उत्तरदक्षिणध्रुवयोः अयस्कान्तयुगलम् स्वीकृत्य चिकित्सां कुर्वन्ति । शरीरस्य विद्युतीयसंबन्धाधारेण उत्तरध्रुवस्य अयस्कान्तं शरीरस्य दक्षिणभागे संस्थाप्य चिकित्सां कुर्वन्ति । दक्षिणध्रुवस्य अयस्कान्तं शरीरस्य वामभागे, पृष्ठभागे, अधोभागे च संस्थाप्य चिकित्सां कुर्वन्ति । उक्तनियमाः अस्यां चिकित्सायाम् एव प्रयोगार्हाः भवन्ति । नियमेषु व्यत्यासो कदापि न भवति । किन्तु स्थानिकचिकित्सायां केवलं रोगादीनां संक्रमणे, पीडायाम्, शोथे च अवधानं भवति । उत्तमपरिणामार्थं रोगः अथवा रोगस्य संक्रमणं नाभेः उपरि यदि भवति तर्हि अयस्कानयुगलम् करतलयोः स्थापयन्ति । रोगः नाभेः अधोभागे चेत् अयस्कान्तं करपृष्टयोः (भागे) स्थापयन्ति ।

स्थानिकचिकित्सा[सम्पादयतु]

अस्यां चिकित्सायां रोगः यत्र भवति तस्मिन् स्थाने एव अयस्कान्तं स्थापयन्ति । रोगस्य तीव्रतानुगुण्येन एकम्, द्वौ त्रीन् वा अयस्कान्तान् स्थापयन्ति । उदाहरणार्थं श्वासरोगस्य ग्रीवारोगस्य च तीव्रतायां सत्याम् अयस्कान्तौ स्थाप्येते । विशिष्य रोगस्य प्रमाणादिकं दृष्ट्वा अयस्कातान् स्थापयन्ति । स्थानिकरोगसंक्रमणे अपि अस्याः चिकित्सायाः उपयोगं कुर्वन्ति । रोगाणां कारणेन अङ्गुलिषु यदा वेदना आयाति तदा अङ्गुलीयकं स्थापयन्ति । तेन वेदना अपगता भवति ।

चिकित्सायाः लाभः[सम्पादयतु]

नरनारीणां गुणकारिणी चिकित्सा एषा । अस्यां चिकित्सायां वयोनिर्बन्धः नास्ति । कस्मिंश्चित् प्रदेशे, सर्वेषु समयेषु , शरीरस्य सर्वेषु अङ्गेषु सरलतया अयस्कान्तचिकित्सां कर्तुं (चिकित्सितुं) शक्यते । अयस्कान्तेन रक्तसञ्चलनं सुकरं भवति । किञ्चित् कालं यावत् शरीरे अयस्कान्तं स्थाप्यते चेत् शरीरे उष्णतायाः वृद्धिः भविष्यति । अनेन कारणेनैव शरीरे दुर्बलतायाः नाशः भविष्यति । एवं शक्तेः वर्धनमपि भविष्यति । अतः रोगी रोगमुक्तः भविष्यति । प्रत्येकस्य अङ्गस्य पीडा, शोथः च न्यूनं भविष्यति । पौनःपुन्येन चिकित्सा यदि क्रियते तर्हि रोगस्य समूलनाशः भविष्यति । केषुचित् रोगेषु द्वितीयवारम् अयस्कान्तचिकित्सायाः आवश्यकता न भवत्येव । चिकित्सार्थम् पूर्वसन्नाहः अनपेक्षितः । एकमेव अयस्कान्तं बहूनां रोगाणां चिकित्सायै उपयोक्तुं शक्यते ।

अयस्कान्तस्य चयनम्[सम्पादयतु]

अयस्कान्तस्य चयनम् अस्यां चिकित्सायां बहुमुख्यं भवति । शरीरस्य अङ्गानुगुणम् अयस्कान्तस्य चयनं करणीयं भवति । उदाहरणार्थं नेत्रे यदि अयस्कान्तः स्थापनीयः तर्हि वृत्ताकारे विद्यमानाः लघु अयस्कान्ताः अपेक्षन्ते । अतः एकस्य एव आकारस्य अयस्कान्ताः चिकित्सार्थम् अनुपयुक्ताः भवन्ति । नेत्रे एवं हृदयभागे भाररहितस्य अयस्कान्तस्य उपयोगः करणीयः भवति ।

चिकित्सानियमाः[सम्पादयतु]

चिकित्साकरणसमये रोगी भूमौ उत लोहपीठेषु शयनम् उपवेशनं वा न करणीयम् । अयस्कान्तस्य उत्तरध्रुवः उत्तरदिशि एवं दक्षिणध्रुवः दक्षिणदिशि भवेत् इति नियमः अस्ति । अनेन अयस्कान्तस्य पृथिव्याः च क्षेत्रसमानता भवति, अयस्कान्तः प्रभलश्च भवति । भिन्नयोः ध्रुवयोः अयस्कान्तयोः उपयोगः यदा क्रियते तदा रोगी पश्चिमाभिमुखी स्यात् ।

अयस्कान्तचिकित्सायाः अवधिः[सम्पादयतु]

स्थानिकचिकित्सा सार्वदैहिकचिकित्सा च १० निमेषतः ३० निमेषपर्यन्तं क्रियते । अयं क्रमः उत्तमः इति । वृद्धेभ्यः अजीर्णे, सन्धिशोथे च सप्ताहं यावत् १० निमेषाः एव चिकित्सा देया । क्रमेण ३० क्षणपर्यन्तं वर्धनीयम् । अन्येषु केषुचित् रोगेषु एषः एव क्रमः अनुसर्तव्यः भवति । मस्तिष्कादि सूक्ष्मेषु अङ्गेषु अधिकशक्तियुतानाम् अयस्कान्तानाम् उपयोगः न करणीयः । अस्याः चिकित्सायाः विपरिणामाः न भवन्ति ।

नियमाः[सम्पादयतु]

  1. अयस्कान्तस्य चिकित्सायाः अनुक्षणं पयोहिमं, शीतलपानीयञ्च न सेवनीयम् । अन्यथा अस्याः चिकित्सायाः प्रभावः न भवति ।
  2. भोजनोत्तरं घण्टाद्वयं यावत् चिकित्सा न स्वीकरणीया । अन्यथा वमनादिदोषाः भवन्ति ।
  3. गर्भिणीषु स्त्रीषु अधिकशक्तियुक्तानाम् अयस्कान्तानाम् उपयोगः न करणीयः । अल्पशक्तियुतानाम् अयस्कान्तानाम् उपयोगः करणीयः । किन्तु, गर्भाशयात् दूरे स्थापनीयम् । #शक्तियुक्तानाम् अयस्कान्तानां भिन्नयोः ध्रुवयोः सम्पर्कः न करणीयः ।
  4. चिकित्सासमये आभरणानि न भवेयुः। हस्तघटी, विद्युत् उपकरणानि च न भवेयुः। अन्यथा अयस्कन्तस्य शक्तिः क्षीणा भवति ।
  5. भूमौ अयस्कान्ताः न स्थापनीयाः ।
  6. प्रातः स्नानानन्तरं चिकित्सा देया । चिकित्सायाः समनन्तरं होराद्वयं यावत् स्नानं न करणीयम् ।
  7. लोहपेटिकासु अयस्कान्ताः न स्थापनीयाः ।
  8. अयस्कान्तस्य जलस्पर्शः न भवेत् । अन्यथा, अयस्कान्तस्य अयस्किट्टं भवति ।
  9. चर्मरोगस्य चिकित्साकाले अयस्कान्तस्य चर्मणः च साक्षात् स्पर्शः न भवेत् । चर्म अयस्कान्तयोः मध्ये सूक्ष्मवस्त्रस्य उपयोगः करणीयः ।
  10. चिकित्सासमये शरीरे अयस्कान्तस्य भारः भवेत् इति नास्ति । कासुचित् चिकित्सासु शरीरे अयस्कान्तस्य भारं स्थापयन्ति ।
  11. ’अयस्कान्तजल’नामके अध्याये उक्तानां नियमानां पालनं करणीयम् ।

बाह्यानुबन्धः[सम्पादयतु]

can't use in sandboxचिकित्साः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]


५)

अयुतायुस्
ancient
अयुतायुस्

सः अयोध्याकुलस्य राजा आसीत्।

can't use in sandboxअयोध्याकुलस्य राजानः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]




६)

अयोडिन्
Iodine crystals, 99.9% purity
अयोडिन्

एकं भौतिकतत्त्वम् अस्ति।

can't use in sandboxरसायनशास्त्रसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]


७)

अयोध्या प्रसाद उपाध्याय
जननम् पण्डित् भोल्नाथ् उपाध्याय्
(१८६५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-१५)१५ १८६५
Nizamabad, Azamgarh, Uttar Pradesh, India
मरणम् १६ १९४७(१९४७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-१६) (आयुः ८१)
Nizamabad, Azamgarh, Uttar Pradesh, India
काव्यनाम ‘Hari Oudh', हिंदी - 'हरिऔध’
वृत्तिः Writer, essayist, scholar, poet
राष्ट्रीयता Indian
प्रमुखप्रशस्तयः Vidyavachaspati - ‘विद्यावाचस्पति’
पतिः/पत्नी आन्न्द् कुमारि



८)

रामः
रामः
रामः

अयोध्याकाण्डस्य कथा[सम्पादयतु]

रामसीतयोः विवाहोत्सवस्य अनन्तरं द्वादशवर्षाणि अतीतानि । दशरथः रामस्य पट्टाभिषेकं कर्तुम् इष्टवान् । तन्निमित्तं सभासदः प्रजाश्च आनन्देन सम्मतिम् असूचयन् । किन्तु दुष्टसेविकया मन्थरया दुष्प्रेरिता सती कैकेयी दशरथम् उद्दिश्य बहु पूर्वम् अङ्गीकृतं वरद्वयं प्रदातुं प्रार्थितवती । रामः चतुर्दशवर्षाणि यावत् अरण्यवासं कुर्यात् भरतस्य पट्टाभिषेकः कर्तव्यः इति आसीत् तस्याः अपेक्षाः । एतस्य श्रवणेन नितरां खिन्नः दशरथः दत्तं वचनमपि निराकर्तुं न अशक्नोत् ।
रामः पितृवाक्यपरिपालनाय शान्तभावेन स्वसहज-आत्मनिग्रहेण च सिद्धः जातः । तेन सह गमनाय पत्नी सीता अनुजः लक्ष्मणश्च सज्जौ जातौ । रामस्य विरहं सोढुम् अशक्नुवन् दशरथः अचिरादेव इहलोकम् अत्यजत् । अत्रान्तरे मातुलगृहं गतवता भरतेन अयोध्यायां प्रवृत्तं सर्वम् अवगता भवति । भरतः मातुः दुराग्रहं कटुवचनैः खण्डयन् रामस्य दर्शनाय वनं प्रति गमिष्यति । रामस्य चरणौ गृहीत्वा प्रत्यागत्य राज्यभारः क्रियताम् इति बहुधा प्रार्थयति । किन्तु पितृवाक्यपरिपालने बद्धादरः रामः वनवासस्य स्माप्तिपर्यन्तं न प्रत्यागमिष्यामि इति अवदत् । भरतः रामस्य पादुके एव स्वीकृत्य प्रतिगच्छति । रामस्य प्रतिनिधिरूपेण तस्य पादुकयोः एव राज्याभिषेकं कारयति ।

अयोध्याकाण्डस्य केचन नीतिश्लोकाः[सम्पादयतु]

१ भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ।
   कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ॥ (३-४२)

२ सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।
   सत्यमेवाक्षया वेदाः सत्यमेवाप्यते परम् ॥ (१४-७)

३ धर्मार्थकामाः किल तात लोके
   समीक्षिता धर्मफलोदयेषु ।
   ते तत्र सर्वे स्युरसंशयं मे
   भार्येव वश्याभिमता सुपुत्रा ॥ (२१-५६)

४ मितं ददाति हि पिता मितं माता मितं सुतः ।
   अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ (३९-३०)

५ अविज्ञाय फलं यो हि कर्मत्वेवानुधावति ।
   स शोचेत्फलवेलायां यथा किंशुकसेचकः ॥ (६३-९)

Pls. see details here - http://sa.wikisource.org/wiki/रामायणम्/अयोध्याकाण्डम्


can't use in sandboxरामायणस्य काण्डानि]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसर्वे अपूर्णलेखाः]]




९)

अयोध्याकुलम्

can't use in sandboxअयोध्याकुलस्य राजानः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]



१०)

Kajol S Kumar/प्रयोगपृष्ठम्
Northern Illinois-Iowa Conference map
अयोवा