उपाकर्म

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



प्रवेशः[सम्पादयतु]

श्रावणमसस्य सिंहमासे पूर्णिमायां यजुर्वेदीनां नूतनोपकर्मणः आचरणं भवति । सामवेदीनां भाद्रपदमासस्य ऋग्वेदीनां तु सिंहमासस्य श्रवणनक्षत्रदिने उपाकर्म यज्ञोपवीतधारणं च भवतः । उत्सर्जनं नाम त्यागः उपाकर्म नाम स्वीकरणम् इत्यर्थः । वेदान् त्यक्त्वा स्वीकरणस्य उत्सर्जनोपाकर्म इति व्यवहारः । अतः उपाकर्म विधिं वेदग्रहणसंस्कारः इति कथयन्ति ।

कुतो वा वेदत्यागः[सम्पादयतु]

अस्य प्रश्नस्य उत्तरम् ऋषिमुनयः विविधदृष्टिकोणेन दत्तवन्तः । कालम् अतिक्रम्य असारस्य यातयामः इति नाम । ओदनं १२घण्टासु यातयामं भवति । अथवा सूर्योदयं कृतम् ओदनं सूर्यास्तस्य अनन्तरं याकयमं भवति इत्यर्थः । एवमेव अधीतवेदाः एकवर्शानन्तरं यातयामाः भवन्ति । तादृशस्य वेदमन्त्रपठनेन किमपि प्रयोजनं नास्ति । अतः अधीतवेदानां प्रतिवर्षं नवीकरणम् अनिवार्यम् । अस्य एव नाम उत्सर्जनोपाकर्म । उत्सर्जनस्य सङ्कल्पे विषयोऽयम् उल्लिख्यते । अधीतानां छन्दसां यातयानुतानिरासेन पुनराप्यायनार्थम् इति । उत्सर्जनं माघमासस्य पूर्णिमायाम्, उपाकर्म श्रावनपूर्णिमायां भवतः। कृषिकर्म कुर्वाणाः धान्यार्जनकाले वेदध्ययनं त्यजन्ति । पुनः वर्षाकालारम्भे उनः वेदग्रहणं भवति ।

आचरणम्[सम्पादयतु]

कश्यपः अत्रिः भरद्वाजः विश्वामित्रः गौतमः जामदग्निः वसिष्टः इति सप्तर्षीनां पूजां कृत्वा तेषाम् अनुमतिं प्राप्य ऋग्वेदस्य दशमण्डलानाम् आद्यन्तमन्त्रैः आहुतिं दत्त्वा देवर्षिपित्राचार्येभ्यः तर्पणं दत्त्वा ’उत्सृष्टा वै वेदाः’ इति वदन् वेदोत्सर्जनं कुर्यात् । ततः उपाकर्माचरणम् । ’उपाकृता वै वेदाः’ इत्युक्त्वा वेदस्वीकरणं कुर्यात् । अत्र दधिसक्तुप्राशनं यज्ञोपवीतधारणं च भवतः । उपवीतं वेददीक्षितं इति कारणेन दीक्षाकङ्कणम् इव भवति ।

नूतनोपाकर्म[सम्पादयतु]

नूतनोपनीतस्य वटोः उत्सर्जनं नोक्तम् । यतो हि अस्वीकृतेन किं त्यक्तुं शक्यते । उपनयनविधौ गायत्रीग्रहणम् अभवत् न तु वेदग्रहणम् । अयां कार्त्तिकपूर्णिमायां नान्दीसमारधनेन आरभ्य पितृदेवान् उपासित्य उपनयनकाले उपयुक्तं दण्डं मौञ्जीं अजिनम् उपवीतं च विसर्ज्य नूतनोपवीतधारणं कुर्यात् । नूतनोपाकर्माङ्गतया अन्नदानमपि युक्तम् ।

यज्ञोपवीतपरिवर्तनस्य अवसराः[सम्पादयतु]

  • उपवीतस्य तन्तुः भग्नः चेत् ।
  • प्रमादवशात् उपवीतं शारीरात् पृथक् भवति चेत् ।
  • शवस्य काकस्य रजस्वलास्त्रियाः सपर्शः भवति चेत् ।
  • रोगकारणात् अस्नात्वा भोजनं कृतं चेत् ।
  • जाताशौचस्य मृताशौस्य समाप्तेः अनन्तरम् ।
  • नूतनोपाकर्मसु ।
"https://sa.wikipedia.org/w/index.php?title=उपाकर्म&oldid=408849" इत्यस्माद् प्रतिप्राप्तम्