लता मङ्गेशकर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लतामङ्गेशकरः इत्यस्मात् पुनर्निर्दिष्टम्)
लता मङ्गेशकरः
व्यैक्तिकतथ्यानि
जन्मनाम लता दीनानाथ मङ्गेशकरः
ख्यातनाम हेमा
मूलतः इंदौर, मध्यप्रदेशराज्यम्, भारतम्
सङ्गीतविद्या चलच्चित्रसङ्गीतम् (नेपथ्यगायिका), भारतीयशास्त्रीयसङ्गीतम्
वृत्तिः गायिका
वाद्यानि गायिका
सक्रियवर्षाणि १९४२ तः- २०२१ ।


लता दीनानाथ मङ्गेशकर (जन्मदिनम् - क्रि.श.१९२९तमवर्षस्य सप्टम्बरमासस्य २८ तमदिनाङ्कः) (मृत्युः ०६-०२-२०२२ मुंबयी)भारतस्य सुप्रसिद्धा गायिका आसीत् । हिन्दीभाषायाः अनेकानि गीतानि गीतवती अपि च भारतीयासु अनेकासु भाषासु अगायत् । सा भारतीयानां गायकानां मध्ये श्रेष्ठतमा गायिका इति गण्यते। सा ३६ भारतीय-भाषासु अन्यासु पाश्चात्यासु भाषासु च २५,००० गीतानि अगायत्। अतः तस्याः नाम 'Guinness Book of World Records' इति पुस्तके अपि सङ्गृहीतम् अस्ति। आशा भोसले मीना मङ्गेशकर उषा मङ्गेशकर च तस्याः भगिन्यः हृदयनाथमङ्गेशकरः च भ्राता। सा 'भारत-रत्नम्' इति मानदोपाधिम् अलभत्।

जन्म बाल्यं च[सम्पादयतु]

शास्त्रीयसङ्गीतकारस्य नाटकरङ्गपण्डितस्य पण्डितदीनानाथमङ्गेशकरस्य पुत्रीरूपेण लता मध्यप्रदेशराज्यस्य इन्दौरनगरे अजायत । मातुः मूलं नाम शेवन्ता इति किन्तु मायी इत्येव सम्बोधयन्ति स्म । दीनानाथस्य द्वितीया पत्नी एषा । प्रथमायाः नाम नर्मदा इति । नर्मदायाः मरणान्तरं तस्याः अनुजां शेवन्ताम् ऊढवान् । अस्याः नाम शुद्धिमती इति परिवर्तितवान् । कालान्तरेण श्रीमती मायि इत्येव प्रथिता अभवत् । दीनानाथः बलवन्तसङ्गीतमण्डली इति संस्थां चालयति स्म । दीनानाथः उत्तमः अभिनेता गायकः कृतिशीलसमाजसेवकः च आसीत् । कालान्तरेण समस्याभिः अस्य संस्था स्थगिता । लतायाः पूर्वतनं नाम हेमा इति । हेमायाः विविधप्रतिभां परिगण्य पिता प्रोत्साहं ददाति स्म । भावबन्धन इति नाटके अभिनेतुम् अवसरं कल्पितवान् । तत्पश्चात् अस्याः नाम लता इति अभवत् । लतया औपचारिकी शिक्षा विशेषरूपेण न प्राप्ता । कदाचित् शालायाम् अध्यापकः उपक्षिप्तवान् । अतः भीता एषा पुनः कदापि पाठशालां न गतवती । नाटकमञ्चः एव अस्याः पाठशाला अभवत् ।

नाटकरङ्गभूमिः[सम्पादयतु]

अयाः अभिनयस्य प्रसिद्धानि कानिचन रूपकाणि ।

  • १. त्राटिका
  • २. पुण्यप्रभाव
  • ३. सङ्गीतसौभद्रा
  • ४. गुरुकुल

सङ्गीतसुभद्रा इति रूपके अकस्मात् नारदस्य भूमिकाधारी अनुपस्थितः अभवत् । लता पितरं सम्प्रार्थ्य स्वयं तां भूमिकां पोषितवती । अष्टमवर्षीया लता प्रेक्षकानां भूरिप्रशंसां प्राप्तवती एव । पिता एव अस्याः प्रथमः गुरुः । पश्चात् रामकृष्ण बुवावचे, उस्ताद् अमानत् खान् इत्यादिभिः समर्थगुरुभिः सङ्गीतशिक्षां प्राप्तवती । बाल्ये एव भारतीयशास्त्रीयसङ्गीतस्य गायिका भविष्यामि इति अस्याः विश्वासः आसीत् । पिता स्वस्य ४१तमे वयसि एव दिवङ्गतः । १३वर्षीयायाः लतायाः स्कन्धे कुटुम्बस्य दायित्वम् आपतितम् । चतसृणाम् अनुजानाम्, एकस्य अनुजस्य, मातुः च दायित्वयुतः विशालः परिवारः पोषणीयः आसीत् । तथापि अभीता एषा ६२वर्षतः जीवनसङ्घर्षं कुर्वती । क्रि.श. १९४२तमे वर्षे सर्वप्रथमतया किती हसाल् इति मराठीभाषायाः चलच्चित्रार्थं गीतानि गीतवती । किन्तु तद्गीतं चलच्चित्रे न योजितम् । मङ्गलगौरी इति चलच्चित्रे अभिनयम् अपि कृतवती । क्रि.श. १९४७तमे वर्षे प्रथमवारं हिन्दीभाषायाः चलच्चित्रे नेपथ्यगायिका अभवत् । " आप की सेवा में " पांव् लागू कर् चोरीरे " इति गीतानि अस्याः कण्ठश्रिया हुस्न् लाल् भगत् राम् इतिख्यातः सङ्गीतसंयोजकः श्रुत्वा गातुम् अवसरं दत्त्वा प्रयोजनमपि प्राप्तवान् ।

अस्याः गानस्य प्रसिद्धस्वरप्रस्तारकाः[सम्पादयतु]

  • १. हुस्न लाल भगत राम , '(बड़ी बहन अर्थात् ज्येष्ठा भगिनी )'
  • २.श्यामसुन्दर - लाहौर
  • ४. खेमचन्द प्रकाशः - महल
  • ५. शङ्करजयकिशन् - गर्ल्स स्कूल

लतया स्वयं प्रशंसितानि गीतानि[सम्पादयतु]

  • १. चुप चुप खडी हो, जरूर कोई बात् है । (शब्दम् अकृत्वा स्थितवती अस्ति (हे प्रिये!),अवश्यं कोऽपि विषयः अस्ति)
  • २.आयेगा आनेवाला । (आगन्ता आगमिष्यति )
  • ३. उठाये जा उनके सितम ।
  • ४. हवा में उडता जाये , मेरा लाल दुपट्टा । (डयते मम रक्तवर्णम् उत्तरीयम् गगने)
  • ५. याद रखना चांद तारों ये सुहानी रात है । (अवगच्छ, हे! चन्द्रः नक्षत्राणि च, एषा निशा मोहिनी)

स्थानान्तरणम्[सम्पादयतु]

लतया सकुटुम्बं इन्दोरतः पुणेनगरम् आगता । कोल्हापुरे किञ्चित्कालम् अवसत् । क्रि.श. १९४७तमे वर्षे मुम्बयीनगरस्य नानाचौकप्रदेशे न्यवसत् । आनन्दधन इति नाम्ना मराठीभाषायाः चलच्चित्राणां निदेशनं करोति स्म । २२भाषाणां प्रायः १०,०००गीतानि लता गीतवती । अमेरिका-युरोपखण्डयोः अनेकस्थानेषु सङ्गीतगोष्ठीः सञ्चालितवती । शात्रीयसङ्गीतेन निबद्धः स्वरबद्धसंस्कारः, स्पष्टशब्दोच्चारणम्, अभिनेत्र्याः कण्ठानुगुणं गानं च अस्याः गानस्य विशेषता । फुले वेचिता इति ग्रन्थः अस्या आत्मकथनग्रन्थः ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • न्यूयार्क विश्वविद्यालयेन सह ६ विश्वविद्यालयानां गौरवडाक्टरेट् पदवी ।
  • तिरुमलतिरुपतिदेवस्थानतः आस्थानविदुषी इति पुरस्कारः ।
  • फ्रान्स् सर्वर्कारस्य आफीसर् अफ् दि लीजियन् आफ् आनर् ।

प्रसिद्धगीतानि[सम्पादयतु]

चलच्चित्रगीतगानेन अनुपमकीर्तिसम्पन्ना लता मङ्गेशकर अनेकानि गझल् भजनानि आधुनिककविताः च गीतवती । एतया एव इष्टानि कानिचन् सन्ति ।

  • रसिक बलमा ...(चोरि चोरि )।
  • ज्योति कलश छलके...(भाभी की चूडियाँ)।
  • ये दिल और उन की निगाहों के साये...(प्रेम् पर्बत् )।
  • कुहू कुहू बोले कोयलियाँ...(सुवर्णसुन्दरी)।
  • पङ्ख होती तो उड जाती रे...(सेहरा)।
  • नैनों में बद रा छाने...(मेरा साया)।
  • जाने कैसे सपनों में खो गयी अखियाँ...(अनुराधा) ।
  • तुम् न जाने किस् जहाँ में खो गएँ ...(सझा) ।
  • येरे मै तो प्रेम दिवानी नौ...(बहार्)।
  • यूं हसरतों की धाग...(अदालत्)।
  • ये ज़िन्दगी उसी कि है...(अनारकली)।
  • मोहे भुल् गये सावरियाँ ...(बैजू बाव्रा)
  • धीरे से आजारे अखियों में निन्दिया ; रैना भीत् जायें (गुड्डी)
  • पवन दिवानि कैसे जांवू जमुना के तीर् ।

मराठीगीतानि[सम्पादयतु]

  • घनश्याम सुन्दरा, श्रीधरा, अरुणोदय झाला(अमरभूपाली)
  • एरणिचा देवा तुला ठिण्गि ठिण्गी वाहूं दे (साधिमाणस)
  • लेक लाडकी या घर ची ।

लतायाः जीवनदृष्टिः[सम्पादयतु]

समर्पणभावः, त्यागः स्वकार्येषु श्रद्धा, निरन्तराभ्यासः इत्यादिगुणाः जीवने लतया पालिताः ।

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लता_मङ्गेशकर&oldid=464795" इत्यस्माद् प्रतिप्राप्तम्