वैदिकवाङ्मयम्
ऋग्वेदः - यजुर्वेदः - सामवेदः - अथर्ववेदः
शिक्षा - निरुक्तम् - व्याकरणम् - छन्दः - कल्पः - ज्योतिषम्
ऐतरेयोपनिषत् - बृहदारण्यकोपनिषत् - ईशावास्योपनिषत् - तैत्तिरीयोपनिषत् - छान्दोग्योपनिषत् - केनोपनिषत् - मुण्डकोपनिषत्
श्रीमद्भागवतपुराणम् - विष्णुपुराणम् - अग्निपुराणम् - शिवपुराणम् - लिंगपुराणम् - स्कन्दपुराणम् - वायुपुराणम् - ब्रह्मपुराणम् - भविष्य पुराणम्
भगवद्गीता
भगवतः गीता भगवद्गीता । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । श्रीकृष्ण: अत्र उपदेशकः श्रोता अर्जुनः । हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता । गीतायाम् अष्टादश अध्यायाः सन्ति । अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः । श्रीमदभगवद्गीताख्यं शास्त्रं वैदिकवाङ्मये सम्पूर्णवेदस्थानीयमिति शास्त्रविदां मतम् । वेदवत् त्रिकाण्डात्मकत्वात्, समस्तवेदार्थसारसंग्रहभूतत्वात्, सर्वशास्त्रमयत्वात्, सर्वसाधारणलोकोपकारकत्वाच्च । प्रसिद्धिश्चैतादृश्येव –
(अधिकवाचनाय »)
-महाकाव्यम् -चम्पूकाव्यम् -अलङ्कारशास्त्रम् -लोचनम् -अभिनवभारती आगमः
- शैवागमः - वैष्णवागमः - वैखानसागमः - पाञ्चरात्रागमः - शाक्तागमः
वेदवेदान्तविषयाः
- शास्त्रम् - वेदभाष्यम् - ब्रह्मसूत्रभाष्यम् - ब्रह्मसूत्राणि - मायावादः - अध्यासः - भामती - विवेकचूडामणिः - सिद्धान्तलेशसङ्ग्रहः - तत्त्वप्रदीपिका - द्वैताद्वैतवेदान्तः - शुद्धाद्वैतवेदान्तः
दर्शनानि
- हेत्त्वाभासः - प्रमाणम् - प्रत्यक्ष्यम् (प्रमाणम्) - अनुमानम् (प्रमाणम्) - उपमानम् (प्रमाणम्) - शाब्दबोधः उतः शब्दप्रमाणम् (प्रमाणम्) - पदार्थः (न्यायशास्त्रम्) - द्रव्यम् (पदार्थः) - गुणः (पदार्थः) - कर्म (पदार्थः) - सामान्यम् (पदार्थः) - विशेषः (पदार्थः) - समवायः (पदार्थः) - अभावः (पदार्थः) - पृथिवी (द्रव्यम्) - आपः (द्रव्यम्) - तेजः (द्रव्यम्) - वायुः (द्रव्यम्) - आकाशः (द्रव्यम्) - कालः (द्रव्यम्) - दिक् (द्रव्यम्) - मनः (द्रव्यम्) - कुमारिलभट्टः - शबरस्वामी - मण्डनमिश्रः - प्रभाकरमिश्रः - उत्पत्तिविधिः - विनियोगविधिः - अधिकारविधिः - प्रयोगविधिः - सत्कार्यवादः - ईश्वरकृष्णः - विज्ञानभिक्षुः - प्रकृतिः (साङ्ख्यदर्शनम्) - पुरुषः (साङ्ख्यदर्शनम्) - अहङ्कारः (साङ्ख्यदर्शनम्) - महत् (साङ्ख्यदर्शनम्) - न्यायमुक्तावली - कारिकावली
व्याकरणम्
- लघुसिद्धान्तकौमुदी - परमलघुमञ्जुषा - वाक्यपदीयम् - परिभाष्येन्दुशेखरः
ज्योतिषम्
- बृहज्जातकम् - सिद्धान्तशिरोमणिः - मुहूर्त्तचिन्तामणिः - आर्यभटीयम् - सूर्यसिद्धान्तः - बृहत्पारिजातकम्
दर्शनशास्त्रम्
वैशेषिकदर्शनम् - साङ्ख्यदर्शनम् - योगदर्शनम् - मीमांसा - न्यायदर्शनम् - अद्वैतवेदान्तः - द्वैतदर्शनम्
चार्वाकदर्शनम् - जैनमतम् - बौद्धधर्मः
साहित्यम्
अलङ्काराः - शब्दालङ्कारः - वर्गः:अर्थालङ्काराः
रघुवंशम् - कुमारसम्भवम् - किरातार्जुनीयम् - शिशुपालवधम् - नैषधीयचरितम् - मेघदूतम्