प्रवेशद्वारम्:संस्कृतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतं ते हार्दं
प्रवेशद्वारं संस्कृतम्

वैदिकवाङ्मयम्

संस्कृतम्

संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा। भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।

(अधिकवाचनाय »)




अपेक्षिताः लेखाः

संस्कृतसाहित्यम्

-महाकाव्यम् -चम्पूकाव्यम् -अलङ्कारशास्त्रम् -लोचनम् -अभिनवभारतीआगमः

- शैवागमः - वैष्णवागमः - वैखानसागमः - पाञ्चरात्रागमः - शाक्तागमः

वेदवेदान्तविषयाः

- शास्त्रम् - वेदभाष्यम् - ब्रह्मसूत्रभाष्यम् - ब्रह्मसूत्राणि - मायावादः - अध्यासः - भामती - विवेकचूडामणिः - सिद्धान्तलेशसङ्ग्रहः - तत्त्वप्रदीपिका - द्वैताद्वैतवेदान्तः - शुद्धाद्वैतवेदान्तः

दर्शनानि

- हेत्त्वाभासः - प्रमाणम् - प्रत्यक्ष्यम् (प्रमाणम्) - अनुमानम् (प्रमाणम्) - उपमानम् (प्रमाणम्) - शाब्दबोधः उतः शब्दप्रमाणम् (प्रमाणम्) - पदार्थः (न्यायशास्त्रम्) - द्रव्यम् (पदार्थः) - गुणः (पदार्थः) - कर्म (पदार्थः) - सामान्यम् (पदार्थः) - विशेषः (पदार्थः) - समवायः (पदार्थः) - अभावः (पदार्थः) - पृथिवी (द्रव्यम्) - आपः (द्रव्यम्) - तेजः (द्रव्यम्) - वायुः (द्रव्यम्) - आकाशः (द्रव्यम्) - कालः (द्रव्यम्) - दिक् (द्रव्यम्) - मनः (द्रव्यम्) - कुमारिलभट्टः - शबरस्वामी - मण्डनमिश्रः - प्रभाकरमिश्रः - उत्पत्तिविधिः - विनियोगविधिः - अधिकारविधिः - प्रयोगविधिः - सत्कार्यवादः - ईश्वरकृष्णः - विज्ञानभिक्षुः - प्रकृतिः (साङ्ख्यदर्शनम्) - पुरुषः (साङ्ख्यदर्शनम्) - अहङ्कारः (साङ्ख्यदर्शनम्) - महत् (साङ्ख्यदर्शनम्) - न्यायमुक्तावली - कारिकावली

व्याकरणम्

- लघुसिद्धान्तकौमुदी - परमलघुमञ्जुषा - वाक्यपदीयम् - परिभाष्येन्दुशेखरः

ज्योतिषम्

- बृहज्जातकम् - सिद्धान्तशिरोमणिः - मुहूर्त्तचिन्तामणिः - आर्यभटीयम् - सूर्यसिद्धान्तः - बृहत्पारिजातकम्

वर्गः

संस्थाः

बाह्यसम्पर्काः

दर्शनशास्त्रम्

साहित्यम्