अहोरात्रः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अहोरात्रम् इत्यस्मात् पुनर्निर्दिष्टम्)


अयं भारतीयकालमानस्य कश्चित् महाघटकः अस्ति । २४होरात्मकस्य कालस्य दिवसः वासरः अथवा अहोरात्रम् इति नाम ।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
  • एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
  • एका वेधा =१०० त्रुटयः।
  • एका लावा = ३ वेधाः।
  • एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
  • एकं क्षणम् = ३ निमेषाः।
  • एका काष्ठा = ५ क्षणानि = ८ सैकिण्ड्स् ।
  • एकं लघु =१५ काष्ठाः = २ मिनिट्स्।
  • एका नाड़ी (यस्य दण्डः इत्यपि वदन्ति ।) = १५ लघूनि
  • एकः मुहूर्तः = २ दण्डौ ।
  • एकः यामः (दिनस्य अथवा रात्रेः पादभागः) = ६ अथवा ७ मुहूर्ताः ।
  • एकं दिनम् अथवा एका रात्रिः = ४ यामाः अथवा प्रहराः
  • एकः यामः = ७.५ घट्यः।
  • अर्धदिवसः (दिनम् अथवा रात्रिः) = ८ यामाः ।
  • एकम् अहोरात्रम् = नाक्षत्रीयः दिवसः (यः सूर्योदयात् आरब्धः भवति ।)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अहोरात्रः&oldid=479943" इत्यस्माद् प्रतिप्राप्तम्