त्यक्त्वा कर्मफलासङ्गं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तः निराश्रयः कर्मणि अभिप्रवृत्तः अपि नैव किञ्चित् करोति सः ॥ २० ॥

अन्वयः[सम्पादयतु]

नित्यतृप्तः निराश्रयः कर्मफलासङ्गं त्यक्त्वा कर्मणि अभिप्रवृत्तः अपि सः किञ्चित् न एव करोति ।

शब्दार्थः[सम्पादयतु]

नित्यतृप्तः = सदा सन्तुष्टः
निराश्रयः = निरालम्बः
कर्मफलासङ्गम् = कर्मफलासक्तिम्
त्यक्त्वा = विहाय
कर्मणि = व्यापारे
अभिप्रवृत्तः अपि = संयुक्तः अपि
सः = सः पुरुषः
किञ्चित् = किमपि कर्म
न एव करोति = नाचरति ।

अर्थः[सम्पादयतु]

यः पुरुषः संसारसम्बन्धं विना सदा परमानन्दपरमात्मनि नित्यतृप्तः भूत्वा फलासक्तिं विहाय कर्मणि आभिमुख्येन प्रवृत्तः वर्तते सः वस्तुतः कर्मशून्यः एव भवति ।

शाङ्करभाष्यम्[सम्पादयतु]

यस्त्वकर्मादिदर्शी सोऽकर्मादिदर्शनादेव निष्कर्मा संन्यासी जीवनमात्रार्थचेष्टः सन्कर्मणि न प्रवर्तते, यद्यपि प्राग्विवेकतः प्रवृत्तो यस्तु प्रारब्धकर्मासन्नुत्तरकालमुत्पन्नात्मसम्यग्दर्शनः स्यात् स कर्मणि तत्फले च सङ्गरहिततया स्वप्रयोजनाभावाल्लोकसंग्रहार्थं पूर्ववत्कर्मणि प्रवृत्तोऽपि नैव किंचित्करोति।ज्ञानाग्निदग्धकर्मत्वात्। तदीयं कर्माकर्मैव संपद्यत इत्येतदर्थं दर्शयिष्पन्नाह-त्यक्त्वेति। त्यक्त्वा कर्मस्वभिमानं फलासंङ्ग च यथोक्ते ज्ञाने नित्यतृप्तोनिराकाङ्क्षो विषयेष्वित्यर्थः। निराश्रय आश्रयरहितः। आश्रयो नाम यदाश्रित्य पुरुषार्थं सिसाधयिषति। दृष्टादृष्टेष्टफलसाधनाश्रयरहित इत्यर्थः। विदुषा क्रियमाणंःकर्म परमार्थतोऽकर्मैव तस्य निष्क्रियात्मदर्शनसंपन्नत्वात्। तेनैवंभूतेन स्वप्रयोजनाभावात्ससाधनं कर्म परित्यक्तव्यमेवेति प्राप्ते ततो निर्गमासंभवाल्लोकसंग्रहचिकीर्षयाशिष्टविगर्हणापरिजिहीर्षया वा पूर्वत्कर्मण्यभिप्रवृत्तोऽपि निष्क्रियात्मदर्शनसंपन्नत्वान्नैव किंचित्करोति सः।।20।।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
यस्य सर्वे समारम्भाः...
त्यक्त्वा कर्मफलासङ्गं... अग्रिमः
निराशीर्यतचित्तात्मा...
ज्ञानकर्मसंन्यासयोगः

१) इमं विवस्वते योगं... २) एवं परम्पराप्राप्तम्... ३) स एवायं मया तेऽद्य... ४) अपरं भवतो जन्म... ५) बहूनि मे व्यतीतानि... ६) अजोऽपि सन्नव्ययात्मा... ७) यदा यदा हि धर्मस्य... ८) परित्राणाय साधूनां... ९) जन्म कर्म च मे दिव्यम्... १०) वीतरागभयक्रोधा... ११) ये यथा मां प्रपद्यन्ते... १२) काङ्क्षन्तः कर्मणां सिद्धिं... १३) चातुर्वर्ण्यं मया सृष्टं... १४) न मां कर्माणि लिम्पन्ति... १५) एवं ज्ञात्वा कृतं कर्म... १६) किं कर्म किमकर्मेति... १७) कर्मणो ह्यपि बोद्धव्यं... १८) कर्मण्यकर्म यः पश्येद्... १९) यस्य सर्वे समारम्भाः... २०) त्यक्त्वा कर्मफलासङ्गं... २१) निराशीर्यतचित्तात्मा... २२) यदृच्छालाभसन्तुष्टो... २३) गतसङ्गस्य मुक्तस्य... २४) ब्रह्मार्पणं ब्रह्म हविः... २५) दैवमेवापरे यज्ञं... २६) श्रोत्रादीनीन्द्रियाण्यन्ये... २७) सर्वाणीन्द्रियकर्माणि... २८) द्रव्ययज्ञास्तपोयज्ञा... २९) अपाने जुह्वति प्राणं... ३०) अपरे नियताहाराः... ३१) यज्ञशिष्टामृतभुजो... ३२) एवं बहुविधा यज्ञा... ३३) श्रेयान्द्रव्यमयाद्यज्ञात्... ३४) तद्विद्धि प्रणिपातेन... ३५) यज्ज्ञात्वा न पुनर्मोहम्... ३६) अपि चेदसि पापेभ्यः... ३७) यथैधांसि समिद्धोऽग्निः... ३८) न हि ज्ञानेन सदृशं... ३९) श्रद्धावॉंल्लभते ज्ञानं... ४०) अज्ञश्चाश्रद्दधानश्च... ४१) योगसंन्यस्तकर्माणं... ४२) तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]