भारतरत्नम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भारतरत्नप्रशस्तिभूषिताः इत्यस्मात् पुनर्निर्दिष्टम्)
भारतरत्नम्
प्रशस्तिप्रसङ्गः
प्रकारः Civilian
स्तरः National
विवरणम् An image of the Sun along with the words "Bharat Ratna", inscribed in Devanagari script, on a peepal leaf
प्रारम्भः 1954
अन्तिमप्रशस्तिः 2008
आहत्य प्रशस्तिसंख्या 45
प्रशस्तिप्रदाता Government of India
पट्टिका
प्रथमप्रशस्तिभाजः Sarvepalli Radhakrishnan, Sir C.V. Raman, C. Rajagopalachari
अन्तिमप्रशस्तिभाजः Bhimsen Joshi
प्रशस्तिस्तरः
None ← भारतरत्नम्पद्मविभूषणम्

पीठिका[सम्पादयतु]

भारतरत्नप्रशस्तिः भारतवर्षस्य अत्युन्नता प्रशस्तिः । ये देशस्य प्रगतये श्रेष्ठं प्रदानं कुर्वन्ति, तेभ्यः प्रदेशया खलु प्रशस्तिरयम् । स्वार्थम् अगणयित्वा सर्वस्वं समर्पितवन्तः प्रशस्तिम् इमाम् अर्हन्ति । ये महाजनाः साहित्यम् सङ्गीतम्, कला विज्ञानम्, सार्वजनिकसेवा इत्यादिषु क्षेत्रेषु श्रेष्ठतमं कार्यं साधयन्ति तेभ्यः इयं प्रशस्तिः दीयते । अस्य आरम्भः क्रि.श.१९५४तमे वर्षे अभवत् । आरम्भे मरणोत्तरं प्रशतिप्रदानस्य पद्धतिः नासीत् । क्रि.श.१९५५तमवर्षादनन्तरं मरणोत्तरमपि दीयते । अद्यपर्यन्तं सप्तजनेभ्यः मरणोत्तरा प्रशस्तिः समर्पिता । भारतत्नप्रशस्तिभाक् भारतीय़ः एव भवेत् इति नियमः नास्ति चेदपि अधिकतया भारतीयसञ्जातेभ्यः एव दत्ता । अद्य पर्यन्तं केवलं द्वावेव (नेल्सन् मण्डेला क्रि.श.१९९०, अब्दुल् गफर् खान् क्रि.श.१९८८)

प्रशस्तिलक्षणम्[सम्पादयतु]

भारतरत्नप्रशस्तेः पदकम् अश्वत्थपत्रस्य आकारेण भवति । स्वर्णरचितस्य अस्य मुखपुटे रजतवर्णे सूर्यचित्रं रचितं भवति । अपि च देवनागरीलिप्यां भारतरत्न इति उत्कीर्णं शोभते । अपरे पुटे भारतराष्ट्रचिह्नं सिहशीर्षमुद्रा, सत्यमेव जयते इति ध्येयवाक्यं च लिखितं भवति ।

भारतरत्नभूषितानाम् आवली[सम्पादयतु]

क्रमसङ्ख्या नाम जन्म - मरणम् प्रशस्तिप्रापणवर्षम् विषयः राज्यम् / राष्ट्रम्
१. सर्वपल्ली राधाकृष्णन् १८८८-१९७५ १९५४ भारतस्य द्वीतीयः राष्ट्रपतिः, प्रथमः उपराष्ट्रपतिः, तत्त्वज्ञानी । तमिऴनाडुराज्यम्
२. चक्रवर्ती राजगोपालाचार्यः १८७८-१९७२ १९५४ अन्तिमः गवर्नर् जनरल्, स्वातन्त्र्ययोद्धा च । तमिऴनाडुराज्यम्
३. चन्द्रशेखर वेङ्कटरामन् १८८८-१९७० १९५४ भौतशास्त्रज्ञः,नोबेल्पुरस्कारभाक् तमिऴनाडुराज्यम्
४. भगवान् दास् १८६९-१९५८ १९५५ तत्त्वज्ञानी,स्वातन्त्र्ययोद्धा च । उत्तरप्रदेशराज्यम्
५. मोक्षगुण्डं विश्वेश्वरय्यः १८६१-१९६२ १९५५ अभियन्ता । कर्णाटकराज्यम्
६. जवाहरलाल नेह्रू १८८९-१९६४ १९५५ स्वातन्त्र्योत्तरं भारतस्य प्रथमः प्रधानमन्त्री लेखकः च । उत्तरप्रदेशराज्यम्
७. गोविन्दवल्लभः पन्तः १८८७-१९६१ १९५७ स्वातन्त्र्ययोद्धा गृहमन्त्री च । उत्तरप्रदेशराज्यम्
८. धोण्डो केशव कर्वे १८५८-१९६२ १९५८ शिक्षाकोविदः समाजसेवापरः च । महाराष्ट्रराज्यम्
९. बिधाचन्द्रः रायः १८८२-१९६२ १९६१ वैद्यः राजकीयनेता च । पश्चिमबङ्गलराज्यम्
१०. पुरुषोत्तमदासः टण्डन् १८८२-१९६२ १९६१ स्वातन्त्र्ययोद्धा, शिक्षाकोविदः च । उत्तरप्रदेशराज्यम्
११. राजेन्द्रप्रसादः १८८४-१९६३ १९६२ स्वतन्त्रभारतस्य प्रथमः राष्ट्रपतिः, स्वातन्त्र्ययोद्धा, अधुनिकन्यायशास्त्रज्ञः च । बिहारराज्यम्
१२. झाकिर हुसैन १८९७-१९६९ १९६३ भारतस्य भूतपूर्वराष्ट्रपतिः पण्डितः । आन्ध्रप्रदेशराज्यम्
१३. पण्डुरङ्ग वामन काणे १८८०-१९७२ १९६३ इतिहाससंस्कृतिशोधकः, संस्कृतभाषाकोविदः च । महाराष्ट्रराज्यम्
१४. लालबहादुरशास्त्री १९०४-१९०४ १९६६ (प्रशस्तिः मरणोत्तरा)भारतस्य द्वितीयः प्रधानमन्त्री, स्वातन्त्र्ययोद्धा च । उत्तरप्रदेशराज्यम्
१४. इन्दिरा गान्धिः १९१७-१९८४ १९७१ भारतस्य भूतपूर्वप्रधानमन्त्री । उत्तरप्रदेशराज्यम्
१६. वि.वि.गिरिः १८९४-१९८० १९७५ भारतस्य भूतपूर्वराष्ट्रपतिः, कर्मकरनायकः च । आन्ध्रप्रदेशराज्यम्
१७. कुमारस्वामी कामराज् १९०३-१९७५ १९७६ (मरणोत्तरा प्रशस्तिः) स्वातन्त्र्ययोद्धा, तमिळुनाडुराज्यस्य भूतपूर्वमुख्यमन्त्री च । तमिऴनाडुराज्यम्
१८. मदर् तेरेसा १९१०-१९९७ १९८० समाजसेविका, मतप्रचारिका, नोबेल् परितोषिकभूषिता । पश्चिमबङ्गलराज्यम्
१९. विनोबा भावे १८९५-१९८२ १९८३ (मरणोत्तरा प्रशस्तिः)स्वातन्त्र्ययोद्धा, समाजसंस्कारकः च । महाराष्ट्रराज्यम्
२०. खान् अब्दुल् गफार् खान् १८९०-१९८८ १९८७ स्वानत्र्ययोद्धा, भारतरत्नस्य प्रथमः अन्यदेशीयः । पाकिस्तानम्
२१. एम्.जि.रामचन्द्रन् १९१७-१९८७ १९८८ (मरणोत्तरा प्रशस्तिः), तमिळुनाडुराज्यस्य मुख्यमन्त्री, चलच्चित्राभिनेता च । तमिऴनाडुराज्यम्
२२. भीमराव् रामजी अम्बेड्कर् १८९१-१९५६ १९९० (मरणोत्तरा प्रशस्तिः), भारतस्य संविधानरचनगणस्य नायकः । महाराष्ट्रराज्यम्
२३. नेल्सन् मण्डेल १९१८-२०१३ १९९० वर्णभेदनीतिं विरुध्य अन्दोलनकर्ता, भारतरत्नस्य द्वितीयः विदेशियः च । दक्षिण-आफ्रिका
२४. राजीवगान्धिः १९४४-१९९१ १९९१ (मरणोत्तरा प्रशस्तिः), भारतस्य भूतपूर्वप्रधानमन्त्री । नवदेहली
२५. सरदार् वल्लभभायी पटेलः १८७५-१९५० १९९१ (मरणोत्तरा प्रशस्तिः) स्वातन्त्रसेनानी, स्वतन्त्रभारतसर्वकारस्य प्रथमः गृहमन्त्री च । गुजरातराज्यम्
२६. मोरारजी देसायी १८९६-१९९५ १९९१ भारतस्य भूतपूर्वप्रधानमन्त्री, स्वातन्त्र्ययोद्धा च । गुजरातराज्यम्
२७. मौलाना अबुल् कलाम् आजाद् १८८८-१९५८ १९९२ (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा । पश्चिमबङ्गलराज्यम्
२८. जे.आर्.डि.टाटा १९०४-१९९३ १९९२ भारतीययन्त्रोद्यमस्य पितामहः, समाजसेवकः च महाराष्ट्रराज्यम्
२९. सत्यजित राय १९२२-१९९२ १९९२ भारतीयचलच्चित्रनिदेशकः । पश्चिमबङ्गलराज्यम्
३०. ए.पी.जे.अब्दुल् कलामः १९३१- १९९७ भारतस्य भूतपूर्वराष्ट्रपतिः, व्योमविज्ञानी च । तमिऴनाडुराज्यम्
३१. गुल्जारीलालनन्दा १८९८-१९९८ १९९७ स्वातन्त्र्ययोद्धा, भारतस्य भूतपूर्वप्रधानमन्त्री च । पञ्जाब्
३२. अरुणा असफ् अलि १९०८-१९९६ १९९७ (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा । पश्चिमबङ्गलराज्यम्
३३. एम् एस् सुब्बालक्षमी १९१६-२००४ १९९८ कर्णाटकशास्त्रीयसङ्गीतज्ञा । तमिऴनाडुराज्यम्
३४. सि.सुब्रह्मण्यम् १९१०-२००० १९९८ स्वातन्त्रयोद्धा, भारतकृषिमन्त्री, कृषिक्षेत्रे परिवर्तनस्य प्रणेता च । तमिऴनाडुराज्यम्
३५. जयप्रकाशनारायणः १९०२-१९७९ १९९८ (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्यसेनानी समाजपरिवर्तकः च । उत्तरप्रदेशराज्यम्
३६. पण्डित रविशङ्करः १९२०- २०१२ १९९९ सितार्वादकः उत्तरप्रदेशराज्यम्
३७. अमर्त्यसेनः १९३३- १९९९ नोबेल् पुरस्कृतः, अर्थशास्त्रज्ञः च । पश्चिमबङ्गलराज्यम्
३८. गोपिनाथ बोर्डोलोयि १८९०-१९५० १९९९ (मरणोत्तरा प्रशस्तिः), स्वातन्त्र्ययोद्धा । असमराज्यम्
३९. लता मङ्गेशकरः १९२९ २००१ चलच्चित्रनेपथ्यगायिका । महाराष्ट्रराज्यम्
४०. बिस्मिल्ला खानः १९१६-२००६ २००१ शेहनायीवादकः उत्तरप्रदेशराज्यम्
४१. भीमसेन जोशी १९२२-२०११ २००८ हिद्नुस्तानीशास्त्रीयसङ्गीतज्ञः । कर्णाटकराज्यम्
४२. सचिन तेण्डुलकर १९७३- २०१३ क्रीडाविद् । महाराष्ट्रराज्यम्
४३. सि एन् आर् राव १९३४- २०१३ हिद्नुस्तानीशास्त्रीयसङ्गीतज्ञः । कर्णाटकराज्यम्
४४. अटल बिहारी वाजपेयी १९२४- २०१४ राजनीतिज्ञः । मध्यप्रदेशराज्यम्
४५. मदनमोहन मालवीय १८६१-१९४६ २०१४ शिक्षाविद् , राजनीतिज्ञः । उत्तरप्रदेशराज्यम्

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भारतरत्नम्&oldid=474187" इत्यस्माद् प्रतिप्राप्तम्