अपर्याप्तं तदस्माकं...
श्लोकः[सम्पादयतु]

- अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
- पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ।
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य दशमः (१०) श्लोकः ।
पदच्छेदः[सम्पादयतु]
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥
अन्वयः[सम्पादयतु]
अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम् । इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति) ।
शब्दार्थः[सम्पादयतु]
- अस्माकम् = कौरवाणाम्
- भीष्माभिरक्षितम् = भीष्मेण संरक्षितम्
- तद् बलम् = तद् सैन्यम्
- अपर्याप्तम् = असमर्थम्
- एतेषां तु = पाण्डवानां पुनः
- भीमाभिरक्षितम् = भीमेन संरक्षितम्
- इदं बलम् = इदं सैन्यम्
- पर्याप्तम् = समर्थम्
अर्थः[सम्पादयतु]
यद्यपि अस्माकं सैन्यस्य रक्षकः भीष्मः तथापि सैन्यमिदम् असमर्थम् । पाण्डवानां सैन्यस्य रक्षकः यद्यपि भीमः तथापि तत्सैन्यम् अत्यन्तं समर्थम् इति मम प्रतिभाति ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
http://www.gitasupersite.iitk.ac.in/