११. विश्वरूपदर्शनयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(११.विश्वरूपदर्शनयोगः इत्यस्मात् पुनर्निर्दिष्टम्)
गीतोपदेशः

अध्यायस्य सारः[सम्पादयतु]

अस्मिन् अध्याये तावत् भगवतः विश्वरूपदर्शनं वर्णितं वर्तते ।

श्लोकानाम् आवलिः[सम्पादयतु]

11.1 मदनुग्रहाय परमं….
11.2 भवाप्यायौ हि
11.3 एवमेतद्यथात्थ
11.4 मन्यसे यदि तत्
11.5 पश्य मे पार्थ
11.6 पश्यादित्यान् वसून्
11.7 ह्हैकस्थं जगत्
11.8 न तु मां शक्यासे
भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
11.9 एवम्जुक्त्वा ततो
11.10 अनेकवक्रनयनं
11.11 दिव्यमाल्याम्बरं
11.12 दिवि सूर्यसहस्रस्य
11.13 तत्रैकस्थं जगत्
11.14 ततः स विस्मयां
11.15 पश्यामि देवांस्तव
11.16 अनेक बाहूदरं
11.17 किरीटिनं गदिनं
11.18 त्वमक्षरं परमं
11.19 अनादिमध्यान्तं
11.20 द्यावापृथिव्योरिदम्
11.21 अमी हि त्वां
11.22 रुद्रादित्या वसवो
11.23 रुपं महत्ते बहु
11.24 नभस्पृशं दीप्तम्
11.25 दंष्ट्राकरालानि च
11.26 अमी च त्वां
11.27 वक्त्राणि ते त्वरं
11.28 यथा नदीनां बहवो
11.29 यथा प्रदीप्तं ज्वलनं
11.30 लेलिह्यसे ग्रसं
11.31 आख्याहि मे को
11.32 कालोस्मि
11.33 तस्मात्त्वमुत्थि
11.34 द्रोणं च भीष्मं च
11.35 एतच्छ्र्त्वा वचनं
11.36 स्थाने हृषीकेश
11.37 क्स्माच्च ते न
11.38 त्वमादिदेवः पुरुषः
11.39 वायुर्यमोऽग्निः
11.40 नमः पुरस्तादथ
11.41 सखेति मत्वा
11.42 यच्चावहासार्थम्
11.43 पितासि लोकस्य
11.44 तस्मात्प्रणम्य
11.45 अदृष्टपूर्वं हृषितो
11.46 किरीटिनं गदिनं
11.47 मया प्रसन्नेन
11.48 न वेदयज्ञाध्ययनैः
11.49 मा ते व्यथा मा
11.50 इत्यर्जुनं वासुदेवं
11.51 दृष्ट्वेदं मानुषं
11.52 सुदुर्दर्शमिदं रुपं
11.53 नाहं वेदैर्न तपसा
11.54 भक्या त्वनन्यया
11.55 मत्कर्मकृन्मत्परमो

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]