महालय अमावास्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(महालय-अमवास्या इत्यस्मात् पुनर्निर्दिष्टम्)

भाद्रपदमासस्य अमावास्या एव "महालया अमावास्या" इति उच्यते । समग्रं पक्षं "पितृपक्षः" इति वदन्ति । अस्मिन् पक्षे दिवं गतेभ्यः पूर्वजेभ्यः कृतज्ञातासमर्पणं कुर्वन्ति । श्राद्धादिकर्म आचरन्ति । एषा अमावास्या "सर्वपित्रामावास्या" इत्यपि उच्यते ।

महालयामावास्यादिने श्राद्धकरणार्थं पुण्यनद्यां स्नानमाचरन्तः जनाः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

"https://sa.wikipedia.org/w/index.php?title=महालय_अमावास्या&oldid=366493" इत्यस्माद् प्रतिप्राप्तम्