भरद्वाजमहर्षिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भरद्वाजः इत्यस्मात् पुनर्निर्दिष्टम्)
भरद्वाजः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सुदीर्घकालं जीवन् अपि मानवः इतोऽपि अधिककालं जीवितुम् इच्छति । एषः मानवस्य स्वभावः । परन्तु तदेव जीवनम् उन्नतध्येयसाधननिमित्तं यदि भवति तर्हि तत् नितरां प्रशस्यते । सप्तर्षिषु अन्यतमस्य भरद्वाजस्य कथा अत्र उत्तमम् उदाहरणम् अस्ति । भरद्वाजः अत्रिमुनेः पुत्रः आदिकाव्यस्य रामायणास्य कर्तुः वाल्मीकिमुनेः शिष्यः च । सः वेदाध्ययने, देवध्याने च निरतः आसीत् । यदा मरणकालः सन्निहितः तदा इन्द्रस्य ध्यानं कृत्वा - ‘मम आयुः वर्धयतु’ इति प्रार्थितवान् भरद्वाजः । प्रत्यक्षीभूतः इन्द्रः भरद्वाजम् आत्मना सह किञ्चिद्दूरं नीतवान् । दूरे उन्नताः त्रयः पर्वताः द्दश्यन्ते स्म । इन्द्रः भरद्वाजस्य अञ्जल्यां मुष्टित्रयपरिमिताः सिकताः स्थापितवान् । भरद्वाजः मौनं स्थितवान् आसीत् ।

रामसीतालक्ष्मणौ भरद्वाजाश्रमे

"दूरे स्थितानां पर्वतानां महत्वं मनसि निधाय भवान् वदतु -अञ्जल्यां स्थितानां सिकतानां परिमाणं कियत् ?" इति पृष्टवान् इन्द्रः । "क्व ते पर्वताः क्व च अञ्जलिमिताः सिकताः ! महत् अन्तरम् एतयोः " इति उक्तवान् भरद्वाजः । तदा इन्द्रः -"भवता ज्ञातं वेदज्ञानम् अपि मुष्टिपरिमितम् एव । भवता पर्वतपरिमितं ज्ञातव्यम् अस्ति " इति उक्तवान् इन्द्रः । भरद्वाजः मद्वचनात् भीतः सन्- यावत् ज्ञातं तावता अलम् इति वदेत् , अथवा अहङ्कारेण -मया सर्वं ज्ञातम् अस्ति इति वा वदेत्’ इति इन्द्रः चिन्तितवान् आसीत् । भरद्वाजः तु किञ्चित्कालं यावत् मौनं स्थित्वा - "तर्हि ज्ञानं नाम तावत् बृहत् वा ! तत् मया सम्पादनीयम् । भवतः आशीर्वादः अस्ति चेत् तान् त्रीन् अपि पर्वतान् मदीयान् करिष्यामि" इति महता विनयेन उक्तवान् । भरद्वाजस्य द्दढम् आत्मविश्वासम्, उन्नतध्येयं च ज्ञात्वा इन्द्रः आश्चर्यचकितः अभवत् । सः भरद्वाजं शतवर्षपरिमितेन आयुषा अनुगृह्य अद्दश्यतां गतः ।

"https://sa.wikipedia.org/w/index.php?title=भरद्वाजमहर्षिः&oldid=435065" इत्यस्माद् प्रतिप्राप्तम्