भजन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नवरात्रि गोलू के समये तमिलनाडु के कोयम्बटूर में भजन .
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

भजन इति धार्मिकविषयं वा आध्यात्मिकविचारं वा युक्तं किमपि भक्तिगीतं, विशेषतया भारतीयधर्मेषु, कस्यापि भाषायां निर्दिशति । [१] भजनम् ( संस्कृत : भजनम्) इति पदस्य अर्थः श्रद्धा भवति तथा च भज (संस्कृत: भज्) इति मूलशब्दात् उत्पद्यते, यस्य अर्थः पूजयितुं भवति, यथा 'भाजगोविन्दम्' ( Revere Govinda ) इत्यत्र भजनपदस्य अर्थः अपि भागः भवति |

' भजन ' इति पदं सामान्यतया समूहकार्यक्रमस्य उल्लेखार्थमपि प्रयुक्तं भवति, यत्र एकः वा अधिकः मुख्यगायकः भवति, सङ्गीतेन सह, कदाचित् नृत्यं च भवति । [२] सामान्यतया भजनस्य सह तबला, ढोलक वा डफरी इत्यादीनि ताडनवाद्यं भवति । ताडनं निर्वाहयितुम् हस्तगतं लघु झांझं ( कार्तालम् ) अपि सामान्यतया उपयुज्यते । भजनं मन्दिरे, गृहे, मुक्ते वृक्षस्य अधः, नदीतीरे समीपे वा ऐतिहासिकमहत्त्वस्य स्थाने वा गायितुं शक्यते। [३]

विहितरूपं, निर्धारितनियमं वा न विद्यमानाः भजनाः सामान्यतया गीतात्मकाः, रागात्मकरागाधारिताः च भवन्ति । [४] भक्ति - आन्दोलने विकसितस्य सङ्गीतस्य कलानां च विधायाः अन्तर्भवति | [१] हिन्दुधर्मस्य अपि च जैनधर्मस्य विविधपरम्परासु अयं दृश्यते | हिन्दुधर्मस्य अन्तः वैष्णवधर्मे भजनाः विशेषतया प्रचलन्ति . [१]

शास्त्रेभ्यः विचाराः, पौराणिकमहाकाव्याः, सन्तानाम् उपदेशाः, देवतायाः प्रेम्णः भक्तिः च भजनेषु विशिष्टाः विषयाः सन्ति । [४]

भजनाः बहुधा अनामरूपेण रचिताः सन्ति, सङ्गीतकलापरम्परारूपेण च साझाः कृताः सन्ति । निर्गुनी, गोरखानाथी, वल्लभापन्थी, अष्टच्छप, मधुरा-भक्ति तथा पारम्परिक दक्षिणभारतीय रूप सम्प्रद्य भजन इत्यादीनां विधानां प्रत्येकस्य स्वकीया रेपर्टरी, गायनस्य पद्धतयः च सन्ति [५]

व्युत्पत्ति विज्ञान[सम्पादयतु]

संस्कृतशब्दः भजनः अथवा भजनः भज इति bhaj निष्पन्नः, यस्य अर्थः "विभजतु, भागं कुरु, भागं गृह्णातु, भागं गृह्णातु, तस्य भवितुं" इति । [६] [७] [८] "आध्यात्मिकं धार्मिकं सिद्धान्तं मोक्षसाधनं वा किमपि वस्तुनः प्रति आसक्तिः, भक्तिः, प्रीतिः, श्रद्धा, श्रद्धा वा प्रेम, पूजा, धर्मपरायणता" इति अपि अस्य शब्दस्य अभिप्रायः अस्ति [९]

हिन्दू धर्म[सम्पादयतु]

ऐतिहासिक मूलम्[सम्पादयतु]

हिन्दुधर्मे भजनस्य तस्य भक्तिपदस्य च कीर्तनस्य मूलं वैदिकयुगस्य प्राचीनमेट्रिक-संगीतपरम्परासु विशेषतः सामवेदे अस्ति । सामवेदसंहिता पाठरूपेण पठितुं न अभिप्रेता, अपितु सङ्गीतस्य स्कोरपत्रमिव गायिता यत् अवश्यं श्रोतव्यम् .

अन्येषु उत्तरार्धवैदिकग्रन्थेषु प्राचीननाटकगायननृत्ययोः अध्ययनस्य अग्रणीत्वेन श्रेयः दत्तौ शिलालिन् ( IAST : Śilālin) तथा कृष्णाश्व (IAST: Kṛshashva) इति विद्वानद्वयस्य उल्लेखः अस्ति [१०] [११] शिलालिन-कृशश्वयोः कलाविद्यालयाः वैदिकसंस्कारस्य प्रदर्शनेन सह सम्बद्धाः आसन्, यस्मिन् निहितैः नैतिकमूल्यैः सह कथाकथनं भवति स्म [१०] वैदिकपरम्परासु संस्काराः प्रदर्शनकलाभिः सह एकीकृताः आसन्, यथा नाटकीयनाटकम्, यत्र न केवलं देवानां स्तुतिः पाठ्यते वा गाय्यते वा, अपितु संवादाः आध्यात्मिकविषयाणां नाटकीयप्रतिपादनस्य चर्चायाः च भागाः आसन् [१२]

A lyric from a Hindu Bhajan

This body is but a guest of four days,
a house made of dirt.
On this earth your mark is made,
a symbol of your good work.

— Translated by David N. Lorenzen[१३]

  1. १.० १.१ १.२ The Illustrated Encyclopedia of Hinduism: A-M. p. 97. James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. p. 97. ISBN 978-0-8239-3179-8.
  2. India Today: An Encyclopedia of Life in the Republic. pp. 484–485. Arnold P. Kaminsky; Roger D. Long (2011). India Today: An Encyclopedia of Life in the Republic. ABC-CLIO. pp. 484–485. ISBN 978-0-313-37463-0.
  3. Anna King, John Brockington, The Intimate Other: Love Divine in Indic Religions, Orient Longman 2005, p 179.
  4. ४.० ४.१ Encyclopedia of Hinduism. pp. 87–88. Denise Cush; Catherine Robinson; Michael York (2012). Encyclopedia of Hinduism. Routledge. pp. 87–88. ISBN 978-1-135-18979-2.
  5. Encyclopaedia of Indian Literature: A-Devo. pp. 430–431. Amaresh Datta (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. pp. 430–431. ISBN 978-81-260-1803-1.
  6. Songs of Experience. p. 1. Cutler, Norman (1987). Songs of Experience. Indiana University Press. p. 1. ISBN 978-0-253-35334-4.
  7. The Embodiment of Bhakti. US. p. 24. Pechilis Prentiss, Karen (1999). The Embodiment of Bhakti. US: Oxford University Press. p. 24. ISBN 978-0-19-512813-0.
  8. Love Divine: studies in bhakti and devotional mysticism. p. 168. Werner, Karel (1993). Love Divine: studies in bhakti and devotional mysticism. Routledge. p. 168. ISBN 978-0-7007-0235-0.
  9. A Sanskrit-English Dictionary. p. 695. Monier Monier-Williams (1872). A Sanskrit-English Dictionary. Oxford University Press. p. 695.
  10. १०.० १०.१ Drama and Ritual of Early Hinduism. 1994. pp. 111–114. Natalia Lidova (1994). Drama and Ritual of Early Hinduism. Motilal Banarsidass. pp. 111–114. ISBN 978-81-208-1234-5.
  11. Tarla Mehta 1995.
  12. Maurice Winternitz 2008.
  13. David N. Lorenzen (1995). Bhakti Religion in North India: Community Identity and Political Action. State University of New York Press. p. 242. ISBN 978-0-7914-2025-6. 

वेद-उपनिषदेषु नाद-ब्रह्म- उत्सवः भवति, यत्र केचन ध्वनयः तत्त्वात्मकाः इति मन्यन्ते, अनिवार्यतया अक्षरशः अर्थं विना भावात्मकभावनाः प्रेरयन्ति, एषः च आदिमस्य परमवास्तविकतायाः परमसत्यस्य च पवित्रः, सीमान्तः अनुभवः इति गण्यते [१] [२] [३] एतत् परमं सत्यं हिन्दुचिन्तने आनन्देन रसेन (भावनात्मकरसेन) पूर्णं मन्यते, सुरीलध्वनिः च मानवस्य आध्यात्मिक-अनुभवस्य भागः इति मन्यते । [१] भजन इत्यादयः भक्तिसङ्गीतविधाः एतेभ्यः मूलेभ्यः उद्भूतस्य परम्परायाः भागाः सन्ति । [१]

हिन्दू भजन[सम्पादयतु]

हिन्दुपरम्परासु भजनं प्रादेशिकभाषायां संगीतेन सह अनौपचारिकं, शिथिलसंरचितं भक्तिगीतं भवति । [४] ते सम्पूर्णे भारते नेपाले च दृश्यन्ते, परन्तु वैष्णवपरम्परासु विशेषतया लोकप्रियाः सन्ति यथा कृष्णः, रामः, विट्ठलः, नारायणः इत्यादिषु विष्णुपरम्परासु भक्त्या प्रेरिताः (प्रायः स्वपत्नीभिः सह) [५] [४] दक्षिणभारते भजनाः दक्षिणभारतसम्प्रदाय भजनै इति परम्परां (संप्रदाय) अनुसरन्ति । अस्मिन् एकः परम्परा अन्तर्भवति यस्याः अनुसरणं विगतकेषु शताब्देषु भवति तथा च सम्पूर्णे भारते महान् संगीतकारानाम् गीतानि/कृतानि/गीतानि सन्ति येषु अनेकाः भारतीयाः भाषाः समाविष्टाः सन्ति। [६]

भजनं व्यक्तिगतरूपेण गायितुं शक्यते, परन्तु अधिकतया एकत्र कोरल-कार्यक्रमरूपेण यत्र गीतेषु स्थानीयभाषायां धार्मिकाः आध्यात्मिकाः वा विषयाः समाविष्टाः सन्ति । [५] [७] भजनेषु प्रायः कस्यचित् देवतायाः प्रेम्णः भक्तिः, महाकाव्येभ्यः अथवा पुराणेभ्यः आख्यायिकाः, भक्ति-आन्दोलन- सन्तानाम् रचनाः, अथवा हिन्दु-शास्त्रेभ्यः आध्यात्मिक-विषयाणां वर्णनं भवति । [८] अनेकहिन्दुपरम्परासु भजनाः सङ्घीयगायनस्य, बन्धनस्य च एकः रूपः अस्ति, यत् व्यक्तिं सङ्गीत-सञ्चालित-आध्यात्मिक-धर्म-अनुभवे भागं ग्रहीतुं अवसरं ददाति तथा च समुदायाय साझीकृत-परिचय-भावनाम् अयच्छति, यत्र जनाः भोजनं साझां कुर्वन्ति, मिलन्ति,... पुनः संयोजयन्तु। [९] १९ तमे २० शताब्द्याः औपनिवेशिकयुगे बी हजनाः सामुदायिकसङ्गठने महत्त्वपूर्णां भूमिकां निर्वहन्ति, यदा भारतीयश्रमिकाः वृक्षारोपणेषु सस्तेन श्रमरूपेण त्रिनिदाद, फिजी, दक्षिण आफ्रिका इत्यादिषु दूरस्थेषु भूमिषु आनीताः आसन् [१०] [११] [१२]

केचन भजनाः शताब्दपुराणाः, सर्वक्षेत्रीयरूपेण लोकप्रियाः, सामुदायिकपरम्परारूपेण प्रचलिताः, अन्ये तु नवनिर्मिताः सन्ति । हिन्दुपरम्परायां सर्वेषां स्वातन्त्र्यम् अस्ति यत् तेन विचारेण वा स्वस्य इच्छायाः कस्यापि देवतायाः स्तुतिरूपेण वा भजनं रचयितुं शक्नुवन्ति। परन्तु यतः ते गायन्ति, ते सामान्यतया शास्त्रीयभारतीयसङ्गीतस्य, रागस्य, तालायाः च मीटर्-मात्रायां वाद्ययन्त्रैः सह गन्तुं अनुसरणं कुर्वन्ति । [१३] ते मुक्तवायुः, स्वामीनारायण-आन्दोलनादिमन्दिरानाम् अन्तः, वैष्णवमठेषु, उत्सवेषु वा विशेषेषु वा, तीर्थस्थलेषु च गायन्ति । [९]

भजनसम्बद्धाः केचन पदाः सन्ति । भजनसिमरनः भजनकीर्तनः च शिष्यस्य ईश्वरस्य प्रति उच्चतरं श्रद्धां प्राप्तुं साहाय्यं कुर्वन्ति ।

हिन्दू परम्पराओं में भजन बनाम कीर्तन[सम्पादयतु]

एकः भजनः कीर्तनस्य निकटतया सम्बद्धः अस्ति, यत्र उभयत्र सामान्यलक्ष्याणि, विषयाः, संगीतविषयाः च भक्तिप्रदर्शनकलाः च सन्ति । भजनः अधिकं स्वतन्त्रः भवति, एकैकः रागः च भवितुम् अर्हति यः एकेन गायकेन एकेन अधिकेन वाद्ययन्त्रेण सह वा विना वा क्रियते । कीर्तन, तस्य विपरीतम्, अधिकसंरचितं दलप्रदर्शनत्वेन भिद्यते, सामान्यतया आह्वानप्रतिसादसङ्गीतसंरचनायाः सह, आत्मीयवार्तालापस्य वा विचारानां सौम्यसाझेदारी इत्यस्य सदृशं, तथा च अस्मिन् द्वौ वा अधिकौ वाद्ययन्त्रौ, [१४] [१५] सह वैदिकयुगस्य गद्यसिद्धान्तेषु मूलम् । [१६]

अनेकाः कीर्तनानि अधिकदर्शकानां सहभागितायाः कृते संरचिताः सन्ति, यत्र गायकः आध्यात्मिकं जपं, स्तोत्रं, मन्त्रं वा विषयं वा आह्वयति, ततः प्रेक्षकाः जपस्य पुनरावृत्तिं कृत्वा अथवा स्वस्य साझीकृतप्रत्ययानां उत्तरं प्रतिजप्य प्रति प्रतिक्रियां ददति [१७] [१८] भजन, तस्य विपरीतम्, मौने वा "गान सह" वा अनुभवति । [१४] [१९]

  1. १.० १.१ १.२ The Garland Encyclopedia of World Music: South Asia, the Indian subcontinent. pp. 246–247. Guy Beck (1998). Bruno Nettl; et al. (eds.). The Garland Encyclopedia of World Music: South Asia, the Indian subcontinent. Routledge. pp. 246–247. ISBN 978-0-8240-4946-1.
  2. Sound and Communication: An Aesthetic Cultural History of Sanskrit Hinduism. pp. 886–898. Annette Wilke; Oliver Moebus (2011). Sound and Communication: An Aesthetic Cultural History of Sanskrit Hinduism. Walter de Gruyter. pp. 886–898. ISBN 978-3-11-024003-0.
  3. Psalms and Practice: Worship, Virtue, and Authority. p. 10. Stephen Breck Reid (2001). Psalms and Practice: Worship, Virtue, and Authority. Liturgical Press. p. 10. ISBN 978-0-8146-5080-6.
  4. ४.० ४.१ The Garland Encyclopedia of World Music: South Asia, the Indian subcontinent. pp. 251–254. Guy Beck (1998). Bruno Nettl; et al. (eds.). The Garland Encyclopedia of World Music: South Asia, the Indian subcontinent. Routledge. pp. 251–254. ISBN 978-0-8240-4946-1.
  5. ५.० ५.१ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; Lochtefeld2002p97 इत्यस्य आधारः अज्ञातः
  6. BHAJANA TRADITION IN SOUTH INDIA. Archived from the original on 2022-06-16. आह्रियत 2023-04-16. Kuppuswamy, Gowri; Hariharan, M. "BHAJANA TRADITION IN SOUTH INDIA" Archived २०२२-०६-१६ at the Wayback Machine (PDF). {{cite journal}}: Cite journal requires |journal= (help)
  7. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; CushRobinson2012p87 इत्यस्य आधारः अज्ञातः
  8. Sound and Communication: An Aesthetic Cultural History of Sanskrit Hinduism. pp. 2–3, 33–37. Annette Wilke; Oliver Moebus (2011). Sound and Communication: An Aesthetic Cultural History of Sanskrit Hinduism. Walter de Gruyter. pp. 2–3, 33–37. ISBN 978-3-11-024003-0.
  9. ९.० ९.१ The Garland Encyclopedia of World Music: South Asia, the Indian subcontinent. pp. 254–255. Guy Beck (1998). Bruno Nettl; et al. (eds.). The Garland Encyclopedia of World Music: South Asia, the Indian subcontinent. Routledge. pp. 254–255. ISBN 978-0-8240-4946-1.
  10. Social Movements and the Indian Diaspora. p. 164. Movindri Reddy (2015). Social Movements and the Indian Diaspora. Routledge. p. 164. ISBN 978-1-317-47897-3.
  11. Music of Hindu Trinidad: Songs from the India Diaspora. pp. 88, 128. Helen Myers (1998). Music of Hindu Trinidad: Songs from the India Diaspora. University of Chicago Press. pp. 88, 128. ISBN 978-0-226-55453-2.
  12. O'Callaghan (1998). Hinduism in the Indian Diaspora in Trinidad. O'Callaghan, Marion (1998). "Hinduism in the Indian Diaspora in Trinidad". Journal of Hindu-Christian Studies. 11 (1). doi:10.7825/2164-6279.1178.
  13. The Garland Encyclopedia of World Music: South Asia, the Indian subcontinent. pp. 247–253. Guy Beck (1998). Bruno Nettl; et al. (eds.). The Garland Encyclopedia of World Music: South Asia, the Indian subcontinent. Routledge. pp. 247–253. ISBN 978-0-8240-4946-1.
  14. १४.० १४.१ The Dawn of Indian Music in the West. pp. 371–372. Peter Lavezzoli (2006). The Dawn of Indian Music in the West. A&C Black. pp. 371–372. ISBN 978-0-8264-1815-9.
  15. Sara Black Brown (2014). Krishna, Christians, and Colors: The Socially Binding Influence of Kirtan Singing at a Utah Hare Krishna Festival. University of Illinois Press. pp. 454–480. Sara Black Brown (2014). "Krishna, Christians, and Colors: The Socially Binding Influence of Kirtan Singing at a Utah Hare Krishna Festival". Ethnomusicology. University of Illinois Press. 58 (3): 454–480. doi:10.5406/ethnomusicology.58.3.0454.
  16. Sacred Sound: Discovering the Myth and Meaning of Mantra and Kirtan. pp. 117–122. Alanna Kaivalya (2014). Sacred Sound: Discovering the Myth and Meaning of Mantra and Kirtan. New World. pp. 117–122. ISBN 978-1-60868-244-7.
  17. Sacred Sound: Discovering the Myth and Meaning of Mantra and Kirtan. pp. 3–17, 34–35. Alanna Kaivalya (2014). Sacred Sound: Discovering the Myth and Meaning of Mantra and Kirtan. New World. pp. 3–17, 34–35. ISBN 978-1-60868-244-7.
  18. Sara Brown (2012), Every Word Is a Song, Every Step Is a Dance, PhD Thesis, Florida State University (Advisor: Michael Bakan), pages 25-26, 87-88, 277
  19. A Place for Our Gods: The Construction of an Edinburgh Hindu Temple Community. p. 113. Malory Nye (2013). A Place for Our Gods: The Construction of an Edinburgh Hindu Temple Community. Routledge. p. 113. ISBN 978-1-136-78504-7.
"https://sa.wikipedia.org/w/index.php?title=भजन&oldid=480691" इत्यस्माद् प्रतिप्राप्तम्